________________
Jain Education Inte
इन कमाइ पहनं, सही पसाहेइ निवपुरश्र ॥ ७५ ॥ नाऊण निच्छयं से, खपुप्फमिव दुल्लहं नि असुसाए । विजयनिवो कमोखो, जाओ चिताउरो गाढं || ७६ || इ साहित्र सो पुरिसो, संपत्तो झत्ति रायवरभवणं । मालिअभवणम्मि गभो, कुलज्झ वि हु खयेणं पि ॥ ७७ ॥ काऊण दारुतुरयं सअं सो की लिआपयोगेणं । नरवइकनावासे, संपत्तो झत्ति कुमरबरो || ७८ || तीसे तप्पस्स चउ-म्भाएसुं श्रद्धखद्धतंबोलं । खविऊणं सो सगिर्द, पत्तो तेणेव मग्गेण ॥ ७६ ॥ पडिबुद्धा तंबोलं, पिलि सम्वत्थ तत्थ वित्थरिश्रं । सा चिंतर कोइ इहं, समागओ खेमरो तिश्रसो ॥ ८० ॥ एआए चिंताए, तीए तं वरिमिव दियं णीयं । मह रयणीए सुत्ता, सा कमा कवडनिहाए ॥ ८१ ॥ बीश्रदि रथीए, आरुहिय कुलज्झ भो श्रदारुहयं ।, संपत्तो पुण तेणं, विहिया तत्थेव रयणी ॥ ८२ ॥ सव्वत्थ वि तंबोलं, खविऊणं जान जाइ सो कुमरो । निजयुक्तशक्त्या ॥ ७४ ॥ स मम भर्ता भविष्यति नियमेनान्यथाऽग्निः शरणम् । इति कन्यायाः प्रविशां सखी कथयति नृपपुरतः ॥ ७५ ॥ ज्ञात्वा निश्चयं तस्याः खपुष्पमिव दुर्लभं निजसुतायाः । विजयनृपः कृतमौनो जातश्चिन्तातुरो माढम् ॥ ७६ ॥ इति कथयित्वा स पुरुषः संप्राप्तो झटिति राजवरभवनम् । मालिकभवने गतः कुलध्वजोऽपि हि क्षणेनापि ॥ ७७ ॥ कृत्वा दारुतुरगं सज्जं स कीलिकाप्रयोगेण । नरपतिकन्यावासे संप्राप्तो झटिति कुमारवरः ॥ ७८ ॥ तस्यास्तल्पस्य चतुर्भागेषु अर्धजग्धताम्बूलम् । क्षिप्त्वा स स्वगृहं प्राप्तस्तेनैव मार्गेण ॥ ७६ ॥ प्रतिबुद्धा ताम्बूलं प्रेक्ष्य सर्वत्र तत्र विस्तृतम् । सा चिन्तयति कोऽपीह समागतः खेचर स्त्रिदशः ॥ ८० ॥ एतया चिन्तया तया तत् वर्षमिव दिनं नीतम् । अथ रजन्यां सुप्ता सा कन्या कपटनिद्रया ॥ ८१ ॥ द्वितीयदिने रजन्यामारुह्य कुलध्वजञ्च दारुइयम् । संप्राप्तः पुनस्तेन विधिना तत्रैव रजन्याम् ॥ ८२ ॥ सर्वत्रापि ताम्बूलं क्षिप्त्वा याव
For Private & Personal Use Only
*************
ainelibrary.org