SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पछ उन्नासः। बमानदेशना। ॥६६॥ तीए सागं कुमरो, रयाणिं अइवाहिऊणिगघडी व । मालिअमवणं पत्तो, महोदयं दिखयरो वि गमो ॥१०॥ कमावासहरम्मी, समागया नयरनायगा वि पए । पायाणं पडिविचे, पिच्छइ कुमरस्स तकालं ॥ १०१॥ तीए पयपडिबिंबा-णुसारो सो महीरो मुणिो । कव्वेणं कविभावो, जह कुलमायारो लोए ॥ १०२ ॥ मारक्खगेहि सद्धिं, नयरे में भववागुरा परिममंती । जूअट्ठाणठिअं तं, पिच्छइ कुमरं तहावत्थं ॥१.३॥ सिंदूरारुणपाय-चुएहि उवलक्खिओ इमो तीए। भारक्खगेहिं धरिओ, हठेख सो चित्र तयाएसा ॥१०४॥ पत्तिस्सवणेणं से, मुहं मुडुवाउणेव नरवणो। कोवो हुमासणु विव, पईविमो तक्खणा एव ॥ १०५ ॥ संतु ब्व दंसणं से, मा हुजा पावकम्मकारिस्स । इम वुत्तूर्ण राया, दिसेह से मारणादेसं ॥ १०६ ॥ अह रायाएसं पुण, संपावित्र वज्झभूमिाउरि । आरक्खगपुरिसेहिं, गहियो निवनंदणो शत्ति ॥३१॥ रजनीमध्ये ॥ ६ ॥ तया साकं कुमारो रजनीमतिवापैकघटीमिव । मालिकभवनं प्राप्तोऽयोदयं दिनकरोऽपि गतः॥१०॥ कन्या| वासगृहे समागता नगरनायिकाऽपि प्रगे। पादयोः प्रतिबिम्बानि पश्यति कुमारस्य तत्कालम् ॥ १०१ ॥ तया पादप्रतिबिम्बानुसारतः स महीचरो ज्ञातः काव्येन कविमावो यथा कुलमाचारतो लोके ॥ १०२॥ प्रारक्षकैः सार्ध नगरे भववागुरा परिभ्राम्यन्ती । द्यूतस्थानस्थितं तं पश्यति कुमार तथावस्थम् ॥ १०३ ॥ सिन्दूरारुणपादाम्बुजैरुपलक्षितोऽयं तया । भारक्षकैभृतो हठेन स चैव तदादेशात् ॥ १०४ । प्राप्तिश्रवणेन तस्य मुहुर्मुहुर्वायुनेव नरपतेः । कोपो हुताशन इव प्रदीपितस्तत्क्षणादेव ॥ १.५ ॥ षण्ढस्येव दर्शनं तस्य मा भवतु पापकर्मकारिणः । इत्युक्त्वा राजा दिशति तस्य मारणादेशम् ।। १०६ ॥ अथ राजादेशं पुनः संप्राप्य वध्य |॥३१॥ Jain Education in For Private Personal Use Only Lainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy