________________
॥ १०७ ॥ जणया से रूबसिरिं, दट्ठण परुप्परं इन वयंती । जुग्गस्स इमस्स निवो, ही ! केरिसमणुचिमं कुणई ॥१०॥ एअस्सामिप्रगुणगण-सारस्स कलाहरस्स कुमरस्स । विरहेणं निवपुत्ती, राए व गमिस्सई विलयं ॥१०६ ।। पुचीए जइ एरिस-मायरिमं किं पयासए निवई ? । गिहदुचरिमं जम्हा, विभक्खणा णो पयासंति ॥ ११० ॥ इच्चाइविविहजणया-लावे निवनंदणो उ निसुणंतो । मालिअभवणसमीव, पत्तो निवसुहडसंकिण्णो ॥ १११ ॥ कुमरो भणेइ भो भो !, मालिभागिहवासिणिं सकुलदेवि । पामेमि तुम्ह पाय-प्पसायो जइ पसाहेह ॥ ११२। आम त्ति भडोहेणं, वुत्ते पविसित्तु मालिमागारं । सजीकयदारुहयं, आरुहिऊणं कुमारो सो ॥ ११३ ॥ पिच्छंताणं विम्हिभ-मणा सबाण रायलोमाणं । उप्पडिभो पक्खी विव, सुकुमारो कट्ठतुरो सो ॥११४ । गंतूणं कुमरीए, गवक्खए कित्तिमो हओ झत्ति । गयणाओ ओभरई, चिर
भूमिकोपरि । आरक्षकपुरुषैगृहीतो नृपनन्दनो झटिति ॥ १०७॥ जनता तस्य रूपश्रियं दृष्ट्वा परस्परमिति वदति । योग्यस्यास्य नृपो ही! कीदृशमनुचितं करोति ॥ १०८ ॥ एतस्यामितगुणगणसारस्य कलाधरस्य कुमारस्य । विरहेण नृपपुत्री रात्रिरिव गमिष्यति विलयम् ।। १०६ ।। पुत्र्या यदीडशमाचरितं किं प्रकाशयति नृपतिः १ । गृहदुश्चरितं यस्माद्विचक्षणा नो प्रकाशयन्ति ॥११॥ इत्यादिविविधजनतालापान्नृपनन्दनस्तु निशृण्वन् । मालिकभवनसमीपं प्राप्तो नृपसुभटसंकीर्णः ॥ १११ ॥ कुमारो भणति भो भो! मालिकगृहवासिनी स्वकुलदेवीम् । प्रणमामि युष्माकं पादप्रसादतो यदि प्रकथयथ ॥ ११२ ॥ पामेति भटौघेनोक्त प्रविश्य मालिकागारम् । सज्जीकृतदारुयमारुह्य कुमारः सः॥ ११३ ॥ पश्यतां विस्मितमनसां सर्वेषां राजलोकानाम् । उत्पतित: पक्षीव सकुमारः
Jain Education inte
For Private Porn Use Only