SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ । गई इह नरिथ लोए ! भावान घडाभगे बहमारणाई, कापयत्था पर मिमाथा, उठाणमाई इह नत्थि लोए। भावा य सव्वे निमया य एवं सद्दालपुता! वयणं असचं ॥ ४३ ॥ जं भावित चेव हवेहवस्थु, मयम्मि ते जं निभई पहाणा । घडाइमंगे वहमारणाई, पुणो कुणतो तमसञ्चवाई ॥४४॥ सोऊब सो वीरजिसस्स वायं, पणट्ठमिच्छचमहंधयारो । चिंतेइ चित्ते निभईसमेना, कहं पयत्था पकुणंति कजं १ ॥ ४५ ॥ संपजमाणं पुस्सिाभिमाण-परकमाईहि विणा सकजं । न दीसए किंचि वि जीवलोए, चिंतिन्जमावं निप्रमाणसम्मि ॥ ४६ ॥ सच्चो उ धम्मो सिरिवद्धमाण-परूवियो तेखिह तत्तरूवो। गोसालयस्सेस असच्चरूवो, धम्मो विसंवायतया न रम्मो ॥४७॥ तो विबुद्धो कहए जिणिदं, सहानपुचो तिजयच्चणिज्जं । इच्छामि सोउं महपंकजाओ, विसुद्धधर्म तुह सामि! सम्म ॥४८॥ सव्वस्स लोअस्स परोक्यार-वित्वाचे गुहिरो विहारो । धम्मोवएसं महुमंजुलाए, वायाइ वीरो कहए पुरो से तर्जयसि बनासि तथा हंसि दुष्टं नरं तं यदि ताडयसि ॥ ४२ ॥ उक्तं त्वया यत्पुरुषामिमानात् , उत्थानादीह नास्ति लोके। भावाश्च सर्वे नियताश्चैवं सद्दालपुत्र ! वचनमसत्यम् ॥ ४३ ॥ यद्भावि तदेव भवति वस्तु मते ते यत् नियतिः प्रधाना । घटादिभने वधमारणानि पुनः कुर्वन् त्वमसत्यवादी॥ ४४ ॥ श्रुत्वा स वीरजिनस्य वादं प्रणष्टमिध्यात्वमहान्धकारः । चिन्तयति चित्ते नियतिसमेताः कथं पदार्थाः प्रकुर्वन्ति कार्यम् ? ॥ ४५ ॥ संपद्यमानं पुरुषाभिमानपराक्रमादिभिर्विना स्वकार्यम् । न दृश्यते किश्चिदपि जीवलोके चिन्त्यमाम निजमानसे ॥ ४६॥ सत्यस्तु धर्मः श्रीवर्धमानप्ररूपितस्तेनेह तत्त्वरूपः । गोशालकस्यैषोऽसत्यरूपो धर्मों विसंवादतया न रम्यः ॥४७॥ ततो विबुद्धः कथयति जिनेन्द्रं सद्दालपुत्रस्त्रिजगदर्चनीयम् । इच्छामि भोतुं मुखपङ्कजाद्विशुद्धधर्म व स्वामिन् ! सम्यक् ॥४८॥ सर्वस्य लोकस्य परोपकारविस्तारणार्थे गभीरो विहारः । धर्मोपदेशं मधुमजुलया वाचा वीरः For Private Personel Use Only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy