SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री सप्तम उद्धासः बमानदेशना। ॥४३॥ मावाणुश्लो, सडाण सोवामअरूको । तवोहणाणं गयभार पुनप्पसारण ॥ ४६॥ धम्मो अपत्थो तह चेव कामो, तिमेव मत्था पुरिसस्स टुति । धम्माउ अत्था पउरा य कामा, हवंति धम्मो अ तो पहाणो ॥५०॥ सोहग्गमग्गं सुकुलेऽवयारं, परोवयारे भ मई विसुद्धं । दिवाउ इड्डीउ बरे अ भोए, पुत्रप्पसाएण लहंति सचा ॥५१॥ धम्मो दुहा सो भणिो जिरोहिं, सुसाहुमुस्सावयमेश्ररूवो। तवोहणाणं गयबंधणाणं, धम्मो भवे पंचमहब्बो भ ।। ५२ ॥ सम्मत्तमूलो, भविभाणुकूलो, सड्ढाण सो बारसहा उ धम्मो । अणुव्वयाणं च गुणव्वयाणं, सिक्खावयाणं पणचउतिगेहिं ।। ५३॥ जियोवढे दुविहम्मि धम्मे, दुदृढकम्माण विणासहेऊ। पयासिनो बारसहा जिणेहि, तवो उ बझंतरमेभभो ॥ ५४॥ कुणति जे भावमरेण येवं, तवं विचित् पुरिसा विहीए । हवंति ते सव्वसिरीण ठाणं, दामनगु बेह परत्थ लोए ॥ ५५॥ कथयति पुरस्तस्य ।। ४९॥ धर्मश्चार्थस्तथा चैव काममय एवार्थाः पुरुषस्य भवन्ति । धर्मादाः प्रचुराश्च कामा भवन्ति धर्मश्च ततः | प्रधानः ॥५०॥ सौभाग्यमत्र्यं सुकुलेऽवतारं परोपकारे च मतिं विशुद्धाम् । दिव्या ऋद्धीवरांश्च भोगान् पुण्यप्रसादेन लभन्ते सत्त्वाः ॥५१॥ धर्मो द्विधा स भणितो जिनैः सुसाधुसुश्रावकभेदरूपः । तपोधनानां गतबन्धनानां धर्मो भवेत् पञ्चमहाप्रतश्च ॥१२॥ सम्यक्त्वमूलो भविकानुकूलः श्राद्धानां स द्वादशधा तु धर्मः । अणुव्रतानां च गुणव्रतानां शिक्षाव्रतानां पञ्चचतुत्रिकैः ॥ ५३॥ जिनोपविष्टे द्विविधे धर्मे दुष्टाष्टकर्मणां विनाशहतो (तुः)। प्रकाशितं द्वादशधा जिनैस्तपस्तु बाह्यान्तरभेदतश्च ॥ १४ ॥ कुर्वन्ति ये भावभरेण स्तोकं तपो विचित्रं पुरुषा विधिना । भवन्ति ते सर्वश्रीणां स्थानं दामनक इवेह परत्र लोके ॥१५॥ ॥४३॥ Jan Education in For Private Personal Use Only inlibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy