SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ इह स्सिरीरायपुरे पुरम्मी, वसेइ एगो कुलपुत्तजाई । तस्स स्थि मित्तो जिणदासणामा, जिणाण आणापरिपालणडो ॥५६॥ अहनया साहुवराण पासं, मिचेण तेणं कुलपुत्तमो सो । णीमो तभो तेण मुखीसरेणं, जिणिंदधम्मो कहियो पुरो से ॥ ५७ ॥ भावेण तेणं झसमंसपच्च-क्खाणं गहीमं गुरुणो सगासे । पालेइ सम्मं निममं नि सो, मित्रेण सद्धिं | जिणदासएणं ॥ ५८॥ महाभया जायमिहेव देसे, दुहावहं घोरतरं दुभिक्खं । छुहामहावाहिमरेण खिन्नो, मीणासमो | सव्वजो वि जामो ॥ ५९॥ समारिभाए कुलपुत्तो सो, खिसिञ्जमायो तह सालएहिं । दहम्मि मच्छाण विकडणत्थं, गयो झसे पासिम साणुकंपो॥६०॥ विमुंचए झत्ति तमो पुणो वि, कङ्कित्तु मीणे मुअए किवाए । एवं तिवारं गहिमा विमुक्का, तेणाणुकंपावसनो अमीणा ॥ ६१ ॥ तचो विमंसेइ कुडंबहेडं, कयं कुकम्मं नरयाइवे। खिवेइ कच्चारममुत्तभावं, इह श्रीराजपुरे पुरे वसत्येकः कुलपुत्रजातिः । तस्यास्ति मित्रं जिनदासनाम जिनानामाज्ञापरिपालनाव्यम् ॥५६॥ अथान्यदा साधुवराणां पार्श्वे मित्रेण तेन कुलपुत्रकः सः । नीतस्ततस्तेन मुनीश्वरेण जिनेन्द्रधर्मः कथितः पुरस्तस्य ॥ ५७ ॥ भावेन तेन झषमांसप्रत्याख्यानं गृहीतं गुरोः सकाशे । पालयति सम्यमियमं निजं स मित्रेण साधं जिनदासेन ॥५८॥ अथान्यदा जातमिहैव देशे दुःखावहं घोरतरं दुर्भिक्षम् । क्षुधामहाव्याधिभरेण खिन्नो मीनाशनः सर्वजनोऽपि जातः ॥ ५९॥ स्वभार्यया कुलपुत्रकः स खिंस्यमानस्तथा श्यालकैः । इदे मत्स्यानां विकर्षणार्थ गतो झषान् दृष्ट्वा सानुकम्पः ॥ ६॥ विमुञ्चति झटिति ततः पुनरपि कृष्ट्वा मीनान्मुन्चति कृपया । एवं त्रिवारं गृहीता विमुक्तास्तेनानुकम्पावशतश्च मीनाः ॥६१॥ ततो विमृशति कुटुम्बहेतोः कृतं Jan Education in For Private Personel Use Only SHAw.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy