SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उन्नास ताओ ॥ २०॥ दंतादंति पयापयि, तह मुट्ठामुट्ठि अह भुभाभुइ वा । मुंडामुंडि नहानहि, ताओ जुज्झति रोसेणं ॥२१॥ वर्धमान सोहग्गं सयलं चित्र, लोगम्मि घरेइ मच्छरो एगो। सब्बाओ वणिआओ, धरंति जं नियहिए निचं ॥ २२ ॥ जह चंदे देशना।। सीअं दिण-यरम्मि ते तिलेसु तेल्लं वा । पुप्फे गंधं जाणसु, तहा सवत्तीसु घणकलहं ॥ २३ ॥ ण हु चिट्ठति भएणं, पइणो कलहंति ता अहिअमहिभं । विम वाडगंतरडिअ-मणत्थयं भारिभाजुअलं ॥ २४ ॥ दसगाउअपजते, पुरम्मि तं ॥ २ ॥ हिंडलोरणामम्मि । निअमजं सुंदरिअं, सह सस्सूए पमोएइ ॥ २५ ॥ वाहुडिऊणं चउरा-गेहे विसयाउरो उ चिट्ठतो । सूरु नया रहे तं, भणइ वए सुंदरीगेहे ॥ २६ ॥ तीए वुत्तं सामिप्र!, सइरं सगिहे गमिषु तं भजं । पीणेसु दाणमाणप्पयाणमओ भोप्रभंगीए ॥ २७ ॥ चउरा चिंतेइ पिओ, गमिस्सई जइ सुहेणऽओ नूनं । तत्थ चित्र चिहिस्सइ, तो गयो दुष्टगालीः । मत्सरतः कुक्कुट्याविव कलहयतः परस्परं ते ॥ २०॥ दन्तादन्ति पदापदि तथा मुष्टामुष्टि भथ भुजाभुजि वा । मुण्डामुण्डि नखानखि ते युध्येते रोषेण ॥ २१॥ सौभाग्य सकलमेव लोके धरति मत्सर एकः। सर्वा वनिता धरन्ति यन्निजहृदये नित्यम् ॥ २२ ॥ यथा चन्द्रे शीतं दिनकरे तेजस्तिलेषु तैलं वा । पुष्पे गन्धं जानीहि तथा सपत्नीषु धनकलहम् ॥ २३ ॥ नहि तिष्ठतो भयेन पत्युः कलहयतस्ते अधिकमधिकम् । अपि च पाटकान्तरस्थितमनर्थक भार्यायुगलम् ॥ २४ ॥ दशगव्यूतपर्यन्ते पुरे तां हिंडलोरनामनि । निजभार्या सुन्दरी सह श्वश्वा प्रमुञ्चति ॥ २५ ॥ व्याधुट्य चतुरागेहे विषयातुरस्तु तिष्ठन् । सूरोऽन्यदा रहसि वा भणति ब्रजामि सुन्दरीगेहे ॥ २६ ॥ तयोक्तं स्वामिन् ! स्वैरं स्वगृहे गत्वा तां भार्याम् । प्रीणय दानमानप्रदानतो भोगभङ्गया *॥ २७ ॥ चतुरा चिन्तयति प्रियो गमिष्यति यदि सुखेनातो नूनम् । तत्रैव स्थास्यति ततो गतो हा ! पतिर्मत्तः ॥२८॥ Jan Education For Private Personel Use Only aeeiainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy