SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ * हा! पई मत्तो ॥२८॥ मोनगपाहिजं सा, दुच्चुण्णविमंसिमं च दाऊणं । सा पेसह “जं थीओ, पावाओ कूडविअडामो" ॥ २९ ॥ चिंचणिआनइमज्झे, पक्खालि निअमुहं सपाए । सो सूरो पाहिजं, तं तुरिनं मुंजए जाव ॥ ३०॥ ता सो सुणहो होउं, निवट्टियो दुट्ठचुण्णजोएणं । दढवंधेहिं बंधिस, तं ताडइ सा चिरं चउरा ॥ ३१ ।। जावेस मयप्पाओ, जाओ नाऊण मोइओ तीए । वणगणकलिलो परिमओ, घणपट्टगसंजुओ सूरो ॥ ३२ ॥ सणिनं पडू हवित्ता, मासंते पुण भणेइ जामि अहं । सुंदरिगेहं पउणी-कुणेसु पाहिजयं भद्दे ! ॥ ३३ ॥ तीए दुटुकरब, दाऊणं पेसिम्रो पई जाव । झंजिउमुवविट्ठो सो, ता को वि जडी तहिं पत्तो ॥ ३४॥ सो पत्थइ दिणजुअमह-माहारविवन्जिभो म्हि देसु ममं । दत्ते तेण वि भुत्ते, तम्मि जडी रासहो जाओ ॥ ३५ ।। पुब्धि चउरागेहे, चलिमो सो भरडरासहो झत्ति । तप्पुट्ठीए सूरो, होउं किं कुणइ मोदकपाथेयं सा दुचूर्णविमिश्रं च दत्त्वा । सा प्रेषयति " यत् स्त्रियः पापाः कूटविकटाः " ॥ २६ ॥ चिंचिणिकानदीमध्ये प्रक्षाल्य निजमुखं स्वपादौ च । स सूरः पाथेयं तत्वरितं भुते यावत् ॥ ३० ॥ तावत्स शुनको भूत्वा निवृत्तो दुष्टचूर्णयोगेन । दृढबन्धैर्व ना तं ताडयति सा चिरं चतुरा ॥ ३१ ॥ यावदेष मृतप्रायो जातो ज्ञात्वा मुक्तस्तया । व्रणगणकलितः परितो घनपट्टकसंयुतः सूरः ।। ३२ ॥ शनैः पटुभूत्वा मासान्ते पुनर्भणति याम्यहम् । सुन्दरीगई प्रगुणीकरु पाथेयकं भद्रे! ॥ ३३ ॥ तया दुष्टकरम्ब दत्त्वा प्रेषितः पतिर्यावत् । भोक्तुमुपविष्टः स तावत्कोऽपि जटी तत्र प्राप्तः ॥ ३४ ॥ स प्रार्थयति दिनयुगमहमाहारविवर्जितोऽस्मि देहि मम । दत्ते तेनापि भुक्ते तस्मिन् जटी रासभो जातः ॥ ३५॥ पूर्व चतुरागेहे चलितः स भरटरासभो झटिति । तत्पृष्ठे सूरो भूत्वा किं करोति मम भार्या ॥ ३६॥ सा बन्धनबध्ध्वा खरं कशाघावविधुरितं करोति । यथा भयभ्रान्तः सन्नतिकलुषमारटति Jan Education Internal For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy