________________
इह मरहम्मि अवंती-देसे घारापुरी जणाहारा । तत्थरिथ रायपुत्तो, सूरक्खो निम्मो घणवं ॥ १३ ॥ तस्स पिमा चउरक्खा, सुगूढमता मोद्धरा तणुमा । अइकोवणा सणाई, मह कडुएहि वयणेहि ॥ १४ ॥ अह सूरो वि विचिंतइ, मह भजाए इमाइ किं कर्ज । पुरिसो भए दुटुं, मजं विग्धप्पयं विजं ॥१५॥ इन मंतूर्ण बौन-प्पिभाकए सो विलोपए असई । श्राहीए सग्गाम, नयरं मयरं पइ प्पयत्रो ॥ १६॥ वुड्डेगा जुन्वठिम-पुत्तिजुआ अस्थि इह अवंतीए । सा पत्थिना सुभत्थं, तेण इमं भगाइ इन चुड्डा ॥ १७॥ मह सहिमा तुह गेहं, धुवं समेही उ पुत्तिा एसा । पडिव सूरणं, "कामंधो किंवा हुकुइ"॥ १८ ॥ कलह कुणे चउरा, सवत्तिभावाउ इस मुणिय सूरो । मोएइ भारिवानी। पुढो पुढो तानो गेहेसु ॥ १६ ॥ चउरा सुंदरिगेह, गंतूणं देइ दुट्ठगालीओ । मच्छरो कुक्कुडिविव, कलहंति परुप्पर
इह भरतेऽवन्तिदेशे धारापुरी जनाधारा । तत्रास्ति राजपुत्रः सूराख्यो निर्भयो धनवान् ।। १३ ॥ तस्य प्रिया चतुराख्या सुगूढमन्त्रा मदोध्धुरा तर्नुका । अतिकोपना स्वनाथं दूम(न)यति कटुकैचमैः ॥ १४॥ अथ सूरोऽपि विचिन्तयति मम भार्ययाऽनया किं कार्यम् ? । पुरुषस्त्यजति दुष्टां भार्या विघ्नप्रदा विद्याम् ॥ १५॥ इति मत्वा द्वितीयप्रियाकृते स विलोकतेऽसकृत् । आधिना स्वग्राम नगरं नगरं प्रति प्रयतः॥ १६ ॥ वृद्धका यौवनास्थितपुत्रीयुताऽस्तीहावन्त्याम् । सा प्रार्थिता सुतार्थ तेन, इमं भणतीति वृद्धा ।। १७ ।। मया सहिता तव गेहं ध्रुवं समेष्यति तु पुत्रिकैषा । प्रतिपन्नं सूरेण “कामान्धः किं न हि करोति ?"॥ १८ ॥ कलहं करोति चतुरा सपत्नीभावादिति ज्ञात्वा सूरः । मुश्चति भार्ये पृथक् पृथक् ते गेहयोः॥ १६॥ चतुरा सुन्दरीगेहं गत्वा ददाति
१ तन्वी, कृशा वा. २ मनःपीच्या.
Jain Education in
For Private Porn Use Only
m
ainelibrary.org