SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ या पाण्यागो शतिः॥४३॥ सपुरम्मि तम्मि पत्ते, आइट्ठा कीलिया दुभं तेण । पडिआई मुचिमाइ, तम्मज्झायो निहीयों व ॥४४॥ कोऊहलियो राया, पसाहए लोहकारिणं तत्तो । एसो पसस्थमीणो, कह गयपञ्चागर्य कुणइ? ॥४५॥ सो वि भखइ सिद्धक्खा, देवी पाराहिमा मए ततो । दिनाउ कीलिमाओ, तीए गमणागमणहेउं ॥ ४६॥ कीलिअजोएणाई, सामिन ! मयखंगणम्मि गच्छेमि । किं णो साहइ लोए, अचिंतणिज्जा तिप्रससची ॥४७॥ अह निवासासणाओ, दारुहयं घडि सुत्तहारो सो। रावाणं पर दंसइ, अाइपमुहप्रमाणसो सिग्धं ॥४८॥ एमम्मि नाह! तुरए, तुम्मे कुमरो कुलज्झयो बावि । भारोहंतऽवरो णो, कोमलमिश्र साहिभं तेण ॥४६॥ अह साहइ कुमरिंदो, अहुणा नरनाह! तुम्ह प्राणाए। मारुहिन कित्तिमासं, पिच्छेमि वसुंधरावलयं ॥५०॥ मोमिश्र भणिए रण्णा, कीलिभजुअलं समप्पए सिग्छ । गमणागमणस्स गिलित्वा गलरन्ध्र मुक्ता दुतं च मांसखण्ड इव । जलधितः स मीनः शर इव पश्चादागतो झटिति ॥ ४३ ।। स्वपुरे तस्मिन् प्राप्त आकृष्टा कीलिका द्रुतं तेम । पतितानि मौक्तिकानि तन्मध्यात् निधित इव ॥ ४४ ॥ कुतूहलिको राजा कथयति लोहकारिणं ततः । एष प्रशस्तमीनः कथं गतप्रत्यागतं करोति ? ॥४५॥ सोऽपि भणति सिद्धाक्षा (सिद्धयाख्या) देवी आराधिता मया ततः । दत्ताः कीलिकास्तया गमनागमनहेतोः ॥ ४६॥ कीलिकायोगेनाहं स्वामिन् ! गगनाङ्गणे गच्छामि । किं नो साधयति लोकेऽचिन्तनीया त्रिदशशक्तिः १ ॥४७॥ अथ नृपतिशासनात् दारुहयं घटयित्वा सूत्रधारः सः। राजानं प्रति दर्शयति अतिप्रमुदितमानसः शीघ्रम् ॥ ४८ ॥ एतस्मिन्नाथ ! तुरगे यूयं कुमारः कुलध्वजो वाऽपि । आरोहतापरो नो कोमलामति कथितं तेन ॥ ४९ ।। अथ कथयति कुमारेन्द्रोऽधुना नरनाथ ! युष्माकमाझया । पारुह्य कृत्रिमाश्वं पश्यामि वसुन्धरावलयम् ॥१०॥ Jain Education inte For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy