SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमान देशना । ॥ २८ ॥ Jain Education Inte *O************@****<**@ कए, रहकारो कुमररायस्स || ५१ ॥ विन्नसि कीलिभं से, पिट्ठे नरनाहनंदणो झत्ति । आरोहइ दारुहयं, नमिऊण नरेसरं तत्तो ॥ ५२ ॥ पिच्छंताण जाणं, विम्हिअहियाण सो वि दारुहयो । उपडिओ खहमग्गे, कुमरजुओ कीलिअपयोगा ॥ ५३ ॥ सग्गंगणे गओ किं ?, सिद्धाऽदिस्संजणो व किं जाओ ? । सो दारुहओऽदिस्सो, लोएहिं विभकिम एवं ॥ ५४ ॥ कीसे चि नयरीए. उज्जाणे भमित्र संठिओ तुरयो । किट्ठाइ कीलिआए, कुलज्झएणं च तक्कालं ५५ ।। तुरयस्स कट्ठभारं, पुढो पुढो करिअ भाररूवं च । उस्सीसए वहिट्ठा, (ठविता ) सुत्तो संतो कुमारो सो ॥ ५६ ॥ इत्तो हस्त मज्झं, भइ दिवसहिवो तथा जाया । वच्छच्छाहा तस्साणु - भावो कीलिए व थिरा ।। ५७ । पुप्फजिहिच्छाई इओ, समागमो झत्ति मालिनो तत्थ । पिच्छे थिरच्छायं, मज्झन्हे मणहरं च दुमं ॥ ५८ ॥ एअस्स सुत्तपुरिस-स्सेस पहावो इणं बिहार्श्वितो । ओमिति भणिते राज्ञा कीलिकायुगलं समर्पयति शीघ्रम् । गमनागमनस्य कृते रथकारः कुमारराजस्य ॥ ११ ॥ विन्यस्य कीलिकां तस्य पृष्ठे नरनाथनन्दनो झटिति । श्ररोहति दारुहयं नत्वा नरेश्वरं ततः ।। १२ || प्रेक्षमाणानां जनानां विस्मितहृदयानां सोऽपि दारुह्यः । उत्पतितो नभोमार्गे कुमारयुतः कीलिकाप्रयोगात् ।। ५३ ।। स्वर्गाङ्गणे गतः किं ? सिद्धाऽदृश्याञ्जनो वा किं जातः १ । स दारुहोऽदृश्यो लोकैर्वितर्कित एवम् ॥ १४ ॥ कस्याश्चित् नगर्या उद्याने भ्रान्त्वा संस्थितस्तुरगः । कृष्टायां कीलिकायां कुलध्वजेन च तत्कालम् ॥ ११ ॥ तुरगस्य काष्ठभारं पृथक् पृथक् कृत्वा भाररूपं च । उच्च्छीर्षके स्थापयित्वा सुप्तः श्रान्तः कुमारः सः ॥ १६ ॥ इतो नभसो मध्यं भजति दिवसाधिपस्तदा जाता । वृक्षच्छाया तस्यानुभावतः कीलितेव स्थिरा ॥ ५७ ॥ पुष्पजिघृक्षया इतः समातो झटिति मालिकस्तत्र । प्रेक्षते स्थिरच्छायं मध्याह्ने मनोहरं च द्रुमम् ॥ १८ ॥ एतस्य सुप्तपुरुषस्यैष प्रभाव इदं विभावयन् । For Private & Personal Use Only *40***********+++ षष्ठ उन्नासः । ॥ २८ ॥ www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy