SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ बमानदेशना। ॥२७॥ गयणे ॥ ३५॥ इस सोअणं तीसे, ववणं सो निवसुनो सुविम्हिनमो। सह ताहि निवसगासं, तुरिमं सपरिच्छमो पगो ॥३६ ॥ कुमरेणं कुतते, कहिए निवअग्गओ तो तेणं । लोहगरसुत्तहारा, रण्णा आगारिआ झत्ति ॥ ३७ ॥ लोहे सम- उनासः। प्पिमम्मी, रण्णा सो लोहकारयो तत्तो। विजाबलेश मीयं, कुसइ महीणं गुरुममहिमं ।। ३८ ।। अपवरगं तप्पिद्वे, किच्चा सुहवासरे समं रण्णा । पविसाहं लोहारो, इविम्हिअमावसेण तहिं ॥ ३३ ॥ पिट्ठम्मि कीलिया से, अह निहिया वाउधारिणी तेख । उप्पडिओ णहमग्गं, सो मीणो सउणराउ ब्व ॥ ४० ॥ मीणत्यो नरणाहो, गामागरनगरसंकुलं विउलं । विउलं पिच्छइ विजा-हरो क सो बिम्हिश्रो हिपए ॥४१॥ सायरमज्झम्मि गए, मीणे छन्नाम्म अपवरगमज्झे । गम्मत्था विव नरबह-लोहारा दो वि सोहंति ॥ ४२ ॥ गलिऊणं गलरंधे, मुत्ताभो दुभं च मंसखंदु ब्व । जलहीमो सो मीखो, सरु दारुतुरगं षट्- मासान् भ्रमति स गगने ॥ ३५ ।। इति श्रुत्वा तस्या वचनं स नृपसुतः सुविस्मितः । सह ताभ्यां नृपसकाशं त्वरितं सपरिच्छदः प्रगतः ।। ३६ ।। कुमारेण वृत्तान्ते कथिते नृपाप्रतस्ततस्तेन । लोहकारसूत्रधारौ राज्ञाऽऽकारिती झटिति ॥ ३७॥ लोहे समर्पिते राझा स लोहकारकस्ततः । विद्याबलेन मीनं करोत्यहीनं गुरुमहिमानम् ॥ ३८॥ अपवरकं तत्पृष्ठे कृत्वा शुभवासरे समं राज्ञा । प्राविशत् लोहकारोऽतिविस्मितमानसेन तत्र ॥ ३९ ॥ पृष्ठे कीलिका तस्याथ निहिता वायुधारिणी तेन । उत्पतितो नमामार्ग स मानः सकुनराज इव ॥ ४०॥ मीनस्थो नरनायो प्रामाकरनगरसंकुलां विपुलाम् । विपुला प्रेक्षते विद्याधर इव स बिस्मितो हरये ॥ १३॥ सागरमध्ये गते मीने छोऽपवरकमध्ये | गर्भस्थाविव नरपतिलाहकारों द्वावपि शोभते ॥४२॥ PH॥२७॥ Jan Education in For Privat p anuse only jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy