________________
हेउं निमुणेसु नरनाह ! ॥ २७ ॥ पुहवीइ जं मणु, विनाणं अस्थि मज्झ दइअस्स । कस्स वि णो तं दीसइ, तारिसमसरिसगुणाहार ॥२८॥ कोऊहलेण कुमरो, पुच्छेद किमत्थि दइअविनाणं ?। सा मणइ चंददेवा-भिहो वई लोहयारो मे ॥२६।।
सो लोहमयं मीणं, कुणेइ निवसासणेण सो मीणो । उप्पडिऊण नहम्मी, पविसइ रयणायरम्मि तो ॥ ३०॥ गलरंधेण | गिलित्ता, तम्मज्झामो अमुत्तिमप्पयरं । पुष एइ निभं ठाणं, सो लोहमओ महामीणो ॥ ३१ ॥ महमकडिभं काउं,
सोऊणेवं वयं तमो तीसे | तालिमवायणपुवं, इसेइ रहकारभजा सा ॥३२॥ विनाणेणाणेणं, लोए ण हु लम्मए कुमर ! किंचि । तं विनायं मन्ने, ज मह दइए विभंभेइ ॥३३॥ अह साहइ निवपुत्तो, किं विनाणं तुह प्पिए अस्थि । तमसेसं भणसु तुम, | सुलोमणे ! झत्ति मज्झ पुरो॥३४॥ इह नयरे मज्झ वई, रहयारोणामभो उ कंदप्पो । तं (न) कुणइ दारुतुरवं, छम्मासे भमइ सो न मुक्तो ममेमं हेतुम् ( मम अयं हेतुः) । अपरं च कलहकरणे हेतुं निशृणु नरनाथ ! ।। २७ ।। पृथिव्यां यन्मनोझं विज्ञानमस्ति मम दयितस्य । कस्यापि नो तद्दृश्यते तादृशमसदृशगुणाधार !॥ २८ ॥ कुतूहलेन कुमारः पृच्छति किमस्ति दयितविज्ञानम् । सा भणति चन्द्रदेवाभिधः पतिलाहकारो मे ॥ २६॥ स लोहमयं मीनं करोति नृपशासनेन स मीनः । उत्पत्य नभसि प्रविशति रत्नाकरे ततः ॥ ३०॥ गलरन्ध्रेण गिलित्वा तन्मध्याञ्च मौक्तिकप्रकरम् । पुनरेति निजं स्थानं स लोहमयो महामीनः ॥ ३१ ॥ मुखमकटिकां कृत्वा श्रुत्वैवं वचस्ततस्तस्याः। तालिकावादनपूर्व हसति रथकारभार्या सा ॥ ३२ ॥ विज्ञानेनानेन लोके न हि लभ्यते कुमार ! किश्चित् । तद्विज्ञानं मन्ये यन्मम दयिते विजृम्भते ॥ ३३ ॥ अथ कथयति नृपपुत्रः किं विज्ञानं तव प्रियेऽस्ति ।। तवशेष भण त्वं सुलोचने ! झटिति मम पुरः ॥ ३४ ॥ इह नगरे मम पती रथकारो नामतस्तु कन्दर्पः । तं (ननु) करोति
JainEducation International
For Private Personal use only
www.jainelibrary.org