________________
बी
चतुर्थ उद्धासः।
वर्धमानदेशना।
हया हसइ तुंबिया य से एगा। रे! तुस्यवरित्थीओ, भुत्तानो पुब्बमम्हेहिं ॥ १५० ॥ पिंटो पुच्छेइ अरे !, भणेसु के घोडगा ? इमे काओ । इत्थीयो ? कह भूमी, एसा नरसीससंकिण्णा ? ॥१५१॥ तुंबी भणेइ एसा, गयणासा सिद्धसाइणी अस्थि । तीए जोअणमाणा, सिरेहि चिम मंडिमा पुहवी ॥ १५२ ॥ गच्छसु गच्छसु तो रे 1, सिग्धं सा जाव पिच्छए खोव । नासंति हयारूढा, ते सत्त वि गाढभयभीमा ।। १५३॥ मज्झन्हे ते सगिह, यो पचा जाव ताउ मिलिऊणं । साइंति माय ! अञ्जवि, ते सत्त विणागया पुरिसा ॥ १५४ गयणासा गहिऊणं, चंगं गिहसिंगुवरिठिमा तत्तो । जंते वाउरएणं, ते तुरए पिच्छए यत्ति ।। १५५ ॥ भो भो वालेहासे, चं सा ताडए इस भयंती । ते वालिया तुरंगा, तेणाहयचंगसदेण ॥ १५६ ते दिति पाउकामा, झंप ते कीलिया ण हु पडंति । हा! होही कोऽणत्थो ?, विवयंति भयदुमा ॥ १५० ॥ घृष्टः पृच्छत्यरे ! भण के घोटका १ इमाः काः। स्त्रियः ! कथं भूमिरेषा नरशीर्षसंकीर्णा १ ॥ १५१॥ तुम्बी भणत्येषा गतनासा सिद्धशाकिन्यस्ति । तया योजनमाना शीर्षश्चैव मण्डिता पृथ्वी ।। १५२ ॥ गच्छत गच्छत ततो रे ! शीघ्रं सा यावत् प्रेक्षते नैव । नश्यन्ति हयारूढास्ते सप्तापि गाढभयभीताः ॥ १५३ ॥ मध्याह ते स्वगृहं. नो प्राप्ता यावत्ता मिलित्वा । कथयन्ति मातरद्यापि ते सप्तापि नागताः पुरुषाः ॥ १५४ ॥ गतनासा गृहीत्वा चङ्गं गृहशृङ्गोपरिस्थिता ततः। यातो वायुरयेण
तान् तुरगान् प्रेक्षते झटिति ॥ १५५ ॥ भो भो वालयताश्वान् चङ्गं सा ताडयतीति भणन्ती । ते बालितास्तुरङ्गास्तेनाहतचङ्गशब्दन |॥ १५६ ।। ते वदति पतितुकामा झम्पा ते कीलिता न हि पतन्ति । हा! भविष्यति कोऽनर्थो ? विवदन्ति भयकृता इति ते
१ वाचविशेषम्,
॥१०॥
Jain Education in
For Privat p
anuse only