SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अपवरगा, रमणिजा सुरहिदव्वा ॥ १४२ ॥ एए जणममहरखा, पलंका इंसतूलियाना । चित्तमसालाउ सुष्मा, -1वायायण महराउ इमा ॥ १४३ ॥ एए सत तुरंगा, मखवेएखाणुगामिणो वच्छा !। पुष्वदिसं मुत्तूणं, विश्ररेह तत्रो जहिच्छाए || १४४ ॥ ताहि समं ते सब्बे, ठिया विसयलालसा विउलहरिसा । दोगुंदुगदेवा विव, रमंति वररंगसालासु ।। १४५ ।। पुष्फावश्चर्यं कहा. वणम्मि पकुति ते जलक्कीलं । खेलंति बद्धदोला, कयाइ पदुमाई ॥ १४६ ॥ yoवदिसा एमए, निवारिश्रा केण कारणमहो ! । इत्र चिंतंति मिहो वे, फिंहा इवइ रक्खमाणम्मि ॥ १४७ ॥ संपता पुत्रदिसं, सूरुदए एगया हयारूढा । श्राजोयणम्मि सीसा - किडं (णं) पिच्छति भूवलयं ॥ १४८ ॥ ते साहंति परुप्परमच्छरिश्रमिणं किमत्थि अवणीए ? । ग सुत्रं दिङ्कं ण कहिं, कहिजए कस्स पुरश्रो वा ? ॥ १४६ ॥ अह तुरयखुराधाया-पूर्णपुण्याः । गृहमेशदपवरका रमणीयाः सुरभिद्रव्ययुताः ॥ १४२ ॥ एते जनमनोहराः पल्यङ्का हंसतूलिकाछन्नाः । चित्रशालाः सुताः ! वातायनमनोहरा इमाः || १४३ ।। एते सप्त तुरख्गा मनोवेगेनानुगामिनो वत्साः ! । पूर्वदिशं मुक्त्वा विचरत ततो यथेच्छम् ॥ १४४ ॥ ताभिः समं ते सर्वे स्थिता विषयलालसा विपुलद्दर्षा । दोगुन्दुकदेवा इव रमन्ते वररङ्गशालासु ।। १४५ ।। पुष्पावचर्यं कदापि वने प्रकुर्वन्ति ते जलक्रीडाम् । खेलन्ति बद्धदोलाः कदापि चम्पकद्रुमादिषु ॥ १४६ ॥ पूर्वदिगेतया निवारिता केन कारणेनाहो ! । इति चिन्तयन्ति मिथस्ते स्पृहा भवति रक्ष्यमाणे ॥ १४७ ॥ संप्राप्ताः पूर्वदिशं सूर्योदय एकदा हयारूढाः । आयोजनं शीर्षाकीर्ण प्रेक्षन्ते भूवलयम् ॥ १४८ ॥ ते कथयन्ति परस्परमाञ्चर्यमिदं किमस्त्यवम्याम् । न श्रुतं दृष्टं न क्वापि कथ्यते कस्य पुरतो वा १ ॥ १४६ ॥ अथ तुरगखुराधाताहता इसति तुम्बिका च तेषामेका । रे ! तुरगवरखियो भुक्ताः पूर्वमस्माभिः For Private & Personal Use Only ***+++++++* Wainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy