________________
चतुर्थ
उन्लासः।
वर्षमानदेशना।
॥
७
॥
भइजिण्णमंचगत्था, पञ्चक्खा कप्पवल्ली व ॥ १.१॥ सरो पुणो पजंपइ, भो ! तिणचारी हिं किं कुणइ एसा ? । ते विति किमम्हाणं, एआए मह । चच्चाए ? ॥ १०२ ॥ सो चिंसह ताव सयं, पिच्छेमि सरूवमन्भुमिमीए । तो कयसिरतिणभारो, तेहिं समं संगो सूरो ॥१०३ ।। ते विति किमभिहाणं, तुह ? स भणइ घिट्टओ मि णामेणं । सत्तममाया णो तं, इस भणि गया गिहे ते वि ॥ १०४॥ सुट्ठाणे संठावित्र, भारे भरिऊणमंबुणा कुंडं । घिद्वेणं सह हिट्ठा, वुड्ढापासम्मि ते पत्ता ॥१०५॥ वुहाइ भासिया ते, वच्छा ! को सत्तमो अइकिसंगो? ते चिंति वणे दिट्ठो, माऊए पाविमो पासे ॥१०६॥ वुड्डा धिट्ठयपिढे, करजुसलं णसिश्र सायरं भणइ । वच्छ! वर दिवो सी, कियोऽहुणा दइवमो कीस १ ॥१०७॥ भुजसु पुत्त! चिरं मह, गेहे चिद्वेसु तं जहिच्छाए । सो भणइ जम्मदुहिनो, तुह पासे माय! चिडेमि ॥ १०८।। न्हविऊणिच्छाभोण-मेसो भुत्तूण चिंतए एवं । जाइ कहिं तिणसलिलं १, इंति कहं इत्थ वत्यूइं? ॥ १.६ ।। पिच्छे मज्झणिप्रजल्पति भोः ! तृणचारीभिः किं करोत्येषा । ते ब्रुवन्ति किमस्माकमेसया भद्र ! चर्चया ? ॥१०२॥ स चिन्तयति तावत्स्वयं प्रेक्षे स्वरूपमद्भुतमस्याः । ततः कृतशिरम्तृणभारस्तैः समं संगतः सूरः ॥ १०३ ॥ ते ब्रुवन्ति किमभिधानं तव ? स भणति घृष्टकोऽस्मि नाम्ना । सप्तमभ्राता नस्त्वमिति भणित्वा गता गृहे तेऽपि ॥ १०४ ॥ सुस्थाने संस्थाप्य भारान् भृत्वाऽम्बुना कुण्डम् । घृष्टेन सह हृष्टी वृद्धापावे ते प्राप्ताः ।। १०५ ॥ वृद्धया भाषितास्ते वत्साः ! कः सप्तमोऽतिकृशाङ्गः । ते ब्रुवन्ति वने दृष्टो मातु: प्रापितः पावे ।। १०६ ।। वृद्धा घृष्टपृष्ठे करयुगलं न्यस्य सादरं भणति । वत्स ! वरं दृष्टोऽसि कृशोऽधुना देवतः किम् ? ॥ १०७ ॥ । भुव पुत्र ! चिरं मम गेहे तिष्ठ त्वं यथेच्छम् । स भणति जन्मदुःखितस्तव पार्श्वे मातः ! तिष्ठामि ॥१०८ ॥ स्नात्वेच्छाभो
Jain Education
For Private Personal Use Only
TAmainelibrary.org