________________
॥१३॥ सिग्घ पलायमाणो, पिढे धावंतहालिए सूरो । सम्मुहमितस्स पुणों, मिलिमो निभाउणो मग्गे ॥१४॥ । मह बंधवेण मणिो , सूरो वणजारो कहिं जासि । भागतूणालिंगिम, सुहेण चिट्ठसु मह गेहे ॥ ९५ ॥ सो मणइ
जाहि बंधव !, तुह मजा सिद्धसाइणी अस्थि । तीएहं काऊणं, वसहो अहवाहिमो सीरे ॥ १६ ॥ तत्तो गच्छसु बंधव !, णाहं चिभ तुह गिह समिस्सामि । वणमहुणा सरणं मे, गिहे गिहे साइणी अस्थि ॥ १७॥ इम पमणंतो गच्छद, सूरो मह निवडियो महारणे । पिच्छा सो छप्पुरिसे, अइपुढे तिणभरकंते ॥ ८॥ निम्माणुसे वणे सो, पिच्छंतो ते वि पुच्छए झत्ति । मणिमाणिकसुवण्णा-हरणा किं तिणवहा तुम्भे? ॥६६॥ ते विति अस्थि एगा, वुड्डा इत्थी अईव जरगहिश्रा । अम्हेहिं छण्णवतिण-भारे भाणावए एसा ॥१०॥ सा देह जहिच्छाए, भन्नं वसणं च भूसणं सव्वं । नस्तायां त्रुटितायामन्यदा जातश्च स सूरः ॥९३ ॥ शीघ्रं पलायमानः पृष्ठे धावद्धालिक: सूरः । सम्मुखमायत: पुनर्मिलितो निजभ्रातुर्मार्गे ॥ ९४ ॥ अथ बान्धवेन भणितः सूरो ब्रजर्जर: कुत्र यासि । भागत्यालिङ्गय सुखेन तिष्ठ मम गेहे ॥१५॥ स भणति याहि बान्धव ! तव भार्या सिद्धशाकिन्यस्ति । तयाऽहं कृत्वा वृषभोऽतिवाहितः सीरे ॥ ९६ ।। ततो गच्छ बान्धव ! नाई चैव तव गृहं समेष्यामि । वनमधुना शरणं मे गृहे गृहे शाकिन्यस्ति ॥ ९॥ इति प्रभणन् गच्छति सूरोऽथ निपतितो महारण्ये । प्रेक्षते स षट् पुरुषानतिपुष्टांस्तृणभराक्रान्तान् ||१८|| निर्मानुषे वने स प्रेक्षमाणस्तानपि पृच्छति झटिति । मणिमाणिक्यसुवर्णाभरणाः किं तृणवहा यूयम् ॥ ९९ ॥ ते ब्रुवन्त्यस्येका वृद्धा स्त्री अतीव जरागृहीता । भस्माभिः षट् नवतृणभारानानाययत्येषा ॥१०॥ सा ददाति यथेच्छमन्नं वसनं च भूषणं सर्वम् । भतिजीणमश्वकस्था प्रत्यक्षा कल्पवल्लीव ॥१०१॥ सूरः पुनः
Jain Education int
o nal
For Private Personal Use Only
www.jainelibrary.org