SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उवासः। वर्धमानदेशना।। णामो तामो, किएहामओ मरंति जइ तया सेभं। पिच्छामच्छरिश्रमह, विवरीअं तो पसाहेमि ॥८५ ॥ सूरो पयर्ड जंपह, सेए ! मारसु इमाउ किएहामो । सेभाए किएहाओ, मयरूवाओ कयाउ तो ॥८६॥ इगवयणेशं पि तओ, जायामो जाव विगयपाणाभो । सरो बाढं हिट्ठो, निरोसहं मह गमओ वाही ॥८७॥ उड्डक्किरिश्रमाकिच्चा, सूरो भाउअगिहे गओ भयो । गामंतरम्मि पत्तो, माया से विजए तइया ॥८८॥ भाउअजायं पणमित्र, एस ठिो मत्तिकीलियो तत्थ । दहआहीणं देवर-मवि तं सुस्सूसई सा य ॥८६॥ अह एगया सिरम्मी, भाउअजाया खिवेइ से तेलं। खित्ताउ रस्सिजुत्तो, तयागमो हालिमो झत्ति ॥१०॥ सो भणइ माय ! मिंढा-मित्रो मओ अहुण तुह महावसहो । दाणिं हु वाववेला, जाइ विलोइजए वसहो । ९१॥ सूरस्स सिरे खिप्पं, सा खिप्पइ कुडिलमाणसा चुण्णं । तकालं सो जाओ, वसहो बद्धो सुरस्सीहि ॥ १२ ॥ तं गहिऊणं सीरी, वाहइ सीरम्मि दुःक्खिमं दीणं । नत्थाए तुडिआए, अनय जाभो अ सो सूरो ।। ८५ ॥ सूरः प्रकटं जल्पति श्वेते ! मारयेमे कृष्णे । श्वेतया कृष्णे मृतरूपे कृते ततः ॥८६॥ एकवचनेनापि ततो जाते यावद्विगतप्राणे । सूरो बाढं हृष्टो निरौषधं मम गतो व्याधिः ॥७॥ ऊर्ध्वक्रियामकृत्वा सूरो भ्रातृगृहे गतो भयतः । मामान्तरे प्राप्तो भ्राता तस्य विद्यते तदा ॥८॥ भ्रातृजायां प्रणम्यैष स्थितो भक्तिकीलितस्तत्र । दयिताहीनं देवरमपि तं शुभ्रषति सा | च ॥ ८९ ॥ भकदा शिरसि भ्रातृजाया क्षिपति तस्य तेलम् । क्षेत्रात् रश्मियुक्तस्तदाऽऽगतो हालिको झटिति ॥ ६॥ स भणति मातर्मेण्ढाभिधो मृतोऽधुना तव महावृषभः । इदानी हि वापबेला याति विलोक्यते वृषभः ॥११॥ सूरस्य शिरसि क्षिप्रं सा क्षिपति कुटिलमानसा चूर्णम् । तत्काल स जातो वृषभो बद्धः सुरश्मिभिः॥९२॥ तं गृहत्विा सीरी वाहयति सीरे दुःखितं दीनम् । JainEducation For Private Personel Use Only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy