SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ रिमा गिलाणतं । इ कसिणमीसीओ, पुव्वं व अहो ! कसायबल !॥ ७७॥ पगया सिमा ठिश्रामो, कसिणाभो तेण कारणे पढे । साहइ सुंदरिया णो, सामित्र! मंतो स्थि अणुसती ॥ ७॥ तुह वसमेगै कारण-मत्थि किवाहार ! जई तुह सिणेहो । मझुवरि पडिवअसु, तए मए साहि सव्वं ॥ ७९ ॥ सूरेणुत्तं भद्दे , साहसु सा भणइ थाह ! निसुणेसु । जा जुज्झइ सेमा सं, भणेसु पयडक्खरं एवं ॥५०॥ सिअमेअं किण्हे ! तं, लाहि खणेणं इमं च खाए । तुह वृत्तीए सबली-होउं तं मारइस्सामो ॥८१॥ सेमा वि तइभवारं, पत्ता झुज्झइ ताहिं कण्हाहिं । सद्धिं जाव पजंपइ, सूरो तक्कालमिश्र ताव ॥८२॥ लाहि खणेण से, किण्हे ! खाएसु हम पवुम्मि । मरमाणं तं सेअं, मिण्हंति गलम्मि किएहाउ ॥८३॥ मरमाणं तं सेभं, पिच्छिम सरो विचिंतए चित्ते । मह पुण्णेणं सेना, मरिस्सई वयणमत्तेणं ॥८४॥ मह वयसिता स्थिते कृष्णे तेन कारणे पृष्टे । कथयति सुन्दरी, भावयोः स्वामिन् ! मन्त्रोऽस्त्यगुशक्तिः ।। ७८ ॥ तव वशमेकं कारणमस्ति कृपाधार ! यदि तव स्नेहः । ममोपरि, प्रतिपद्यस्व ततो मया कथितं सर्वम् ॥ ७९ ॥ सूरेणोक्तं भद्रे ! कथय, सा भणति नाथ ! निशृणु। या युध्यते श्वेता तां भण प्रकटाक्षरमेतत् ।। ८०॥ सितामेता कृष्णे ! त्वं लाहि क्षणेनेमां चखाद । (इति) तवोक्त्या सबलीभूय तो मारयिष्यावः ॥८१॥ श्वेताऽपि तृतीयवारं प्राप्ता युध्यते ताभ्यां कृष्णाभ्याम् । साथै यावत् प्रजल्पति सूरस्तत्कालमिति तावत् ॥ २ ॥ लाहि क्षणेन श्वेता कृष्णे ! खादेति प्रोक्ते । म्रियमाणां तां श्वेतां गृहणीतः गले कृष्णे ॥८३ ॥ म्रियमाणां तां श्वेतां प्रेक्ष्य सुरो विचिन्तयति चित्ते । मम पुण्येन श्वेता मरिष्यति वचनमात्रेण ॥ ८४ ॥ मम वचनाते कृष्णे म्रियेयातां यदि तदा श्रेयः । प्रेक्ष आश्चर्यमई विपरीतं ततः कथयामि Jan Education Intel For Private Personal Use Only madainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy