SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री चतुर्थ उद्धासः। वर्षमानदेशना। होऊण तए सद्धिं, झुझंति परुप्परं पाई ॥६६॥ उप्पडिउप्पडिऊणं, पडंति मिह मुग्छिाउ भूमौए। कंदति कुसदेणं, नहदंतवणाउलाओ अ॥७॥ चउरामतबलेणं, विहुरत्तणमागयाउ ताउ दुवे । निजिणिऊणं नूणं, तयंगणे नचिऊण गया ॥५१॥ तं सव्वं पिच्छित्ता, सूरो भयभीमाणसो भणइ । किं जुज्ज्ञह मे एवं ?, सिमरूवा का णही एसा? ॥७२॥ एगाइ तए तुब्भे, दो वि पहाराउ जजरकयाभो । सिलवण्णा का एसा १, को तुम्ह इहं वइरहेऊ? ॥ ७३ ॥ सुंदरिया भणइ इमं, चउरा तुह सिद्धसाइणी अस्थि । आहुणिआऽहं निपला-सिणी (2) सजणणी इह जाया ॥ ७४ ॥ घणमंततेअवलओ, सपत्तिवहरेण मंच माय जुनं । चउरा हणिस्सई ही, पइणो इस साहिअइ दुसहा ॥७५ ।। तं सुणिम संकिममणो, सूरो चिंतेइ इभ मणे ही ही । महकूडनिवासे इं, पडिओ साइणिसमूहम्मि ॥ ७६ ॥ मासंते पुण पत्ता, चउरा मजाकुशब्देन नखदन्तव्रणाकुलाश्च ॥ ७० ॥ चतुरामन्त्रबलेन विधुरत्वमागते ते द्वे । निर्जित्य नूनं तदङ्गणे नर्वित्वा गता ॥ १ ॥ तत्सर्व प्रेक्ष्य सूरो भयभीतमानसो भणति । किं युध्येथे युवाम् एवं १ सितरूपा का नखी एषा ? ॥ ७२॥ एकया तया युवां द्वे अपि प्रहाराजर्जरीकृते । सितवर्णा कैषा ? को युवयोरिह वैरहेतुः ॥७३॥ सुन्दरी भणतीमं चतुरा तव सिद्धशाकिन्यस्ति । आधुनिकाऽहं निःपलाशिनी (1) सजननीह जाता॥ ७४ ॥ घनमन्त्रतेजोबलतः सपत्नीवरेण मां च मातृयुत्ताम् । चतुरा हनिष्यति हि पत्युरिति कथयति दुस्सहा ॥ ७५ ॥ तच्छ्रुत्वा शङ्कितमना: सूरश्चिन्तयतीति मनसि ही ही । महाकूटनिषासेऽहं पतितः शाकिनीसमूहे ॥ ७६ ॥ मासान्ते पुनः प्राप्ता चतुरा मार्जारिका ग्लानत्वम् । नयति कृष्णे इमे पूर्वमिवाहो ! कषायबलम् ! ॥ ७७॥ प्रगता मार्जारी. Jain Education in For Privat p LIVE7 anuse only Ahirw.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy