________________
चित्तयरं सिग्धविग्यहरं ॥ ६१॥ गोमयजोएण गिह, काऊण विसेसमोऽइरमणिज । ठविपासणं च मज्झे, ठविश्रो तीए | तहिं सबई ॥ ६२ ।। सुइवत्थाओ तामो, करम्मि काऊणमक्खए दो वि । वेईई गए जाव य, कसिखाभुमंगं च पिच्छति
॥ ६३ ॥ अहिमंतिमखएहिं, छडिया ते दो वि मोरया ताहिं । अद्धद्धं काऊणं, तेहिमही सो घओ वयणे ॥ ६४ ॥ ते केगिणो वि केकं, काऊण नहंगणे गया झत्ति । चिंतइ सविम्हयं सो, अम्मो (भब्बो)! चित्र मंतमाहप्पं ॥६५॥ काऊण सो सिणाणं, महुन्छवे पुण पियाजुओ भोए । भुंजइ दाणं दितो, पुणजम्मत्तं च मयतो ॥ ६६ ॥ चउरा पुच्छइ असई, हिंडलोरागए जणे सके । रो किं कुणइ तहिं १, विपरइ दाणं(ति)ते भणंति ॥ ६७॥ सिममजारीरूवं, काऊणं मच्छरेण सा पत्ता | सुंदरिभवणे सद्दे, कुणेइ कुडिलासया चउरा ॥ ६८॥ मायापुत्तीमो तं, दहूं मजारिमाउ किण्हाभो । गोमययोगेन गृहं कृत्वा विशेषतोऽतिरमणीयम् । स्थापयित्वाऽऽसनं च मध्ये स्थापितस्तया तत्र स्वपतिः ॥ ६२॥ शुचिवस्ने ते करे कृत्वाऽक्षतान् द्वे अपि । वेद्यां गते यावच्च कृष्णभुजङ्गं च पश्यतः ॥ ६३॥ अभिमन्त्रिताक्षतैश्चटितौ तौ द्वावपि मयूरौ ताभ्याम् । अर्धाधं कृत्वा ताभ्यामहिः स धृतो वदने । ६४ ॥ तौ केकिनावपि केका कृत्वा नभोऽङ्गणे गतौ झटिति । चिन्तयति सविस्मयं सोऽहो । चैव मन्त्रमाहात्म्यम् ! ॥६५॥ कृत्वा स स्नानं महोत्सवान् पुनः प्रियायुतो भोगान् । भुनक्ति दानं ददत् पुनर्जन्मत्वं च मन्यमानः ।। ६६ ।। चतुरा पृच्छत्यसकृत् हिंडलोरागतान् जनान् सर्वान् । सूरः किं करोति तत्र १ वितरति दानं (इति)ते भणन्ति ।। ६७॥ सितमार्जारीरूपं कृत्वा मत्सरेण सा प्राप्ता | सुन्दरीभवने शब्दान् करोति कुटिलाशया चतुरा ॥ ६८॥ मातृपुख्यौ तां दृष्टा मार्जारिके कृष्णे । भूत्वा तया साधं युध्येते परस्परं बाढम् ॥ ६६ ॥ उत्पत्योत्पत्य पतन्ति मियो मूर्छिता भूम्याम् । क्रन्दन्ति
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org