________________
प्रस्तावना।
श्री वर्धमान देशना ।
इति प्रासङ्गिकम् ) परिपालितविंशतिवर्षगृहिधर्माः, चतुष्पल्योपमायुष्काः सौधर्मदेवलोके पृथक् पृथक् विमानेषूत्पन्ना, अनन्तरमेव च्युता महाविदेह उत्पच चारित्रेण सिद्धिपदप्रापकाः कथिताः । एतद्वन्धश्रवणफलमपि महत् प्रदर्शितम् । ततो युगप्रधानश्रीसोमसुन्दरत्रितो गुरुपट्टधरकथनपूर्वकं ग्रन्थक; स्वनाम ग्रन्थस्यास्य रचनसमयश्च (संवत् १५५२) प्रदर्शितः।
अवशिष्टं सर्व प्रथमविभागप्रस्तावनातो ज्ञेयं, पुनरुक्तिभीरुभिरस्माभिर्न लिख्यते । इति शम् ॥
वीर संवत् २४५८ । वि. सं. १९८८
श्री जैन धर्म प्रसारक सभा,
'भावनगर.
Jain Education
For Private & Personal Use Only
Jainelibrary.org