________________
000000
श्रीवर्धमानदेशना।
(द्वितीयविभागः)
चतुर्थ उल्लासः। ( सुरादेवचरितम् ) अह साहेइ सुहम्मो, गणहारी अजजंबुमुणिपुरओ । सङ्घसुरादेवस्स य, चरिनं जणजणिअच्छरिअं ॥१॥ इह जंबुदीवमज्झे, भरहे पउमानिवासवरपउमा । पासायपंतिकलिया, नयरी वाणारसी अस्थि ॥२॥ लहूं कुट्ठयचेइन-हरं हरं सुरविमाणमाणस्स । नीईई कुणइ रजं, जिसत्तू नरवई तत्थ ॥३॥ तत्थऽत्थि सुरादेवो, देवोवमरूवो अइसमिद्धो। धन्ना गुणसंपना, धन्ना से भारिमा अस्थि ॥ ४॥ वाए ववसायम्मी, भूमीए छच्च कणयकोडीभो । छ ग्गोउला घरे से,
अथ कथयति सुधर्मा गणधारी आर्यजम्बूमुनिपुरतः । श्राद्धसुरादेवस्य च चरितं जनजनिताश्चर्यम् ॥ १॥ इह जम्बूद्वीपमध्ये भरते पद्मानिवासवरपद्मा। प्रासादपतिकलिता नगरी वाणारसी अस्ति ॥ २॥ लष्टं (प्रधान) कोष्टकचैत्यगृहं हरं सुरविमानमानस्य । नीत्या करोति राज्यं जितशत्रुर्नरपतिस्तत्र ॥ ३ ॥ तत्रास्ति सुरादेवो देवोपमरूपोऽतिसमृद्धः। धन्या गुणसंपन्ना धन्या
Jan Education in
For Private Personel Use Only
inalihrary.org