SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 000000 श्रीवर्धमानदेशना। (द्वितीयविभागः) चतुर्थ उल्लासः। ( सुरादेवचरितम् ) अह साहेइ सुहम्मो, गणहारी अजजंबुमुणिपुरओ । सङ्घसुरादेवस्स य, चरिनं जणजणिअच्छरिअं ॥१॥ इह जंबुदीवमज्झे, भरहे पउमानिवासवरपउमा । पासायपंतिकलिया, नयरी वाणारसी अस्थि ॥२॥ लहूं कुट्ठयचेइन-हरं हरं सुरविमाणमाणस्स । नीईई कुणइ रजं, जिसत्तू नरवई तत्थ ॥३॥ तत्थऽत्थि सुरादेवो, देवोवमरूवो अइसमिद्धो। धन्ना गुणसंपना, धन्ना से भारिमा अस्थि ॥ ४॥ वाए ववसायम्मी, भूमीए छच्च कणयकोडीभो । छ ग्गोउला घरे से, अथ कथयति सुधर्मा गणधारी आर्यजम्बूमुनिपुरतः । श्राद्धसुरादेवस्य च चरितं जनजनिताश्चर्यम् ॥ १॥ इह जम्बूद्वीपमध्ये भरते पद्मानिवासवरपद्मा। प्रासादपतिकलिता नगरी वाणारसी अस्ति ॥ २॥ लष्टं (प्रधान) कोष्टकचैत्यगृहं हरं सुरविमानमानस्य । नीत्या करोति राज्यं जितशत्रुर्नरपतिस्तत्र ॥ ३ ॥ तत्रास्ति सुरादेवो देवोपमरूपोऽतिसमृद्धः। धन्या गुणसंपन्ना धन्या Jan Education in For Private Personel Use Only inalihrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy