________________
एअस्स कराउ लेहं, पगिन्हिऊणं इस वायए अ॥२॥ कायब्वमेस्स कुमारगस्स, मे दिट्ठलेहं विसदाणमेव । नाऊण लेहत्वामिमं कणी सा, चिंतेइ चिचम्मि मिसं विसन्ना ॥३॥ भारद्धमे पिउणा हहा किं, चंडालकम्मं घणपावहम्मं ? । मजे अजुत्तं विसदाणमस्स, जुत्वं विसादाणमिमस्स नूर्ण ॥ ८४॥ आगारमेस्स विसस्स दाउं, गया सगेहं वरकनगा सा । बुद्धो तमो लेहकरो कुमारो, समागमो सागरपोअगेहं ॥८५॥ समाप्पिए तेण इमम्मि लेहे, नाऊण तं सागरपोप्रमाया। दामनगेणं सह तक्खणेण, विसाइ पाणिग्गहणं कुणेइ ॥८६॥ पव्वट्टमाणम्मि महाविवाह-महम्मि सो सागरपोभो । समागमो पिच्छिमत कुमार, विसाविवाहेण कयावराहं ॥८७॥ भईव खिनो समणम्मि सत्थ-वाहो विचिंतेइ इमं तमो सो। ही ही मए चिंतिममममेव, संजायमचं विहिजोभभो अ॥८८॥ तहाऽवुवाए पकृमि मच्चु-कए महाणथमिमस्स प्रगृह्येति वाचयति च ॥२॥ कर्तव्यमेतस्य कुमारकस्य भवता दृष्टलेखं विषदानमेव । ज्ञात्वा लेखार्थमिमं कनी सा चिन्तयति चित्ते भृशं विषणा ॥ ८३ ॥ आरब्धमेतत् पित्रा हहा किं चाण्डालकर्म घनपापहर्म्यम् ? । मन्येऽयुक्त विषदानमस्य युक्तं विषादानममुष्य नूनम् ॥ ८४ ॥ आकारमेवस्य विषस्य दत्वा गता स्वगेहं वरकन्यका सा | बुद्धस्ततो खेखकरः कुमारः समागतः सागरपोतगेहम् ॥ ८५॥ समर्पिते तेनास्मिन् लेखे ज्ञात्वा तं सागरपोतभ्राता । दामनकेन सह तत्क्षणेन विषायाः पाणिग्रहणं करोति ॥८६॥ प्रवर्तमाने महाविवाहमहे स सागरपोतकश्च । समागतः प्रेक्ष्य तं कुमार विषाविवाहेन कृतापराधम् ॥ ८७ ॥ अतीव खिन्नः स्वमनसि सार्थवाहो विचिन्तयतीदं ततः सः । ही ही मया चिन्तितमन्यदेव संजातमन्यविधियोगतश्च ॥ ८॥ तथाऽप्युपायान् प्रकयेमि
Jain Education in
For Private Personel Use Only
nebo