________________
सप्तम उचास
वर्धमानदेशना। ॥४६॥
नूणं । एवं धिमंसेउमहमया सो, पच्छनमाभासइ अत्तजोहे ॥ ८६ ॥ जामाउओ एस विणासिमन्बो, भो भो भडा ! किं पि छलं करिता । सोऊण एमं वयणं तमओ से, तह ति ते जोहवरा भवति ॥ ९० ॥ पिच्छति ते तस्स विणासणत्थं, छलं बलं कं पि तहोव (हा उ )वायं । परं न पिच्छंति पुरा चिइण्ण-पुष्णप्पसाए कमी अणत्यो? ।। ६१॥ अहनया मित्तगिहम्मि नट्ट, दामनगो पिच्छिम मज्झरते । दत्तेसु दारेसु बहिं सचित्त-सालाइ सुत्तो पगमो म निदं ॥ २ ॥ नाऊण तं तत्थ भडा पसुच, सजाउहा झत्ति समागया ते । पहप्परं चिंति-ससत्ववाह, संपुच्छिउणेप्रमिहं होमो ॥१३॥ तमो गया सागरपोप्रपासं, एवं सरूवं पभणंति जोहा । भणेइ सो सत्थवई दुभं भो, गंतूण मारेह इमं पसुत्तं ॥ १४ ॥ सोऊण तं से वहणत्थमेए, जाविति तत्थेव भडा ससत्था । दामनगो मक्कुणपीडिअंगो, ता मित्तगेहे पगमो विणिहो । मृत्युकृते महानर्थममुष्य नूनम् । एवं विमृश्याथान्यदा स प्रच्छन्नमाभाषत पात्मयोधान् ॥८६॥ जामातैष विनाशयितव्यो भो भो भटाः ! किमपि छलं कृत्वा । श्रुत्वैतद्वचनं ततस्तस्य तथेति ते योधवरा भणन्ति ॥९॥ पश्यन्ति ते तस्य विनाशनार्थ छलं बलं कमपि तथोपायम् । परं न पश्यन्ति पुरा चीर्णपुण्यप्रसादेन कुतोऽनर्थः ॥ ११॥ अथान्यदा मित्रगृहे नाट्यं दामनका प्रेक्ष्व मध्यरात्रे । दत्तेषु द्वारेषु बहिः स्वचित्रशालायां सुप्तः प्रर्गतश्च निद्राम् ॥ ९॥ ज्ञात्वा तं तत्र भटाः प्रसुप्तं सज्जायुधा झटिति समागतास्ते । परस्परं ब्रुवन्ति स्वसार्थवाह संपृच्छयनामिह हन्मः ॥ ९३ ॥ ततीं गताः सागरपोवपार्श्वमेतत्स्वरूप प्रभणन्ति योषाः । भवति स सार्थपतिद्वंतं भो गत्वा मारयतेम प्रमुप्तम् ||४|| श्रुत्वा तत्तस्य वधार्थमेते यावद्यम्ति तत्रैव भटा: सशस्त्राः । दामनको
॥४६॥
J
ution in
For Private Personel Use Only