________________
F९५ ॥ तावाउरी सायरपोअपुत्तो, कुकम्मदोसेण तहिं पसुत्तो । विणासिऊणं सहसा पसुत्तं, तं ते सठाणं पगया पहिट्ठा || |॥६६॥ पमायकाले पभणंति लोआ, ही ही हओ सागरपोप्रपुत्तो । सोऊण तं सत्थवई हिस्स, संघट्टो झात्ति ममो
संबंधू ॥ १७॥ दामनगो तस्स गिहस्स सामी, कमओ निवेणं जणयासमक्खं । पुरा चिइण्णेण तवेण तस्स, जाया समग्गा | बहुभोगईड्डी ॥ ६॥ अहा निसण्णे कणगासणम्मि, दामनगे नट्टमहे पवुत्ते । पुव्वावरण्हे पुरिसेण केणं, उग्गीप्रमेयं | सिवपावगेणं ॥१९॥ अणुपुंखमावहता, वि अणत्या तस्स बहुगुणा हुंति । सुहृदुक्ख कत्थ पडउ, जस्स कयंतो वहइ
पक्वं ॥ १०॥ सोऊण सयसहस्सं, देह सुवण्णस्स तस्स पुरिसस्स । एवं तिसयसहस्सा, दिना से तिष्णिवारेसु॥१.१॥ सोऊण निवणं सो, पुट्ठो दामनगो कहा सव्वं । तुद्वेण निवेशं सो, सिट्ठिपए ठाविमो झत्ति ॥ १०२॥ मुणिवयणेणं मत्कुणपीडिताङ्गस्तावन्मित्रगेहे प्रगतो विनिद्रः ॥ १५ ॥ तापातुरः सागरपोतपुत्रः कुकर्मदोषेण तत्र प्रसुप्तः । विनाश्य सहसा प्रसुप्तं तं ते स्वस्थानं प्रगताः प्रहृष्टाः॥९६॥ प्रभातकाले प्रभणन्ति लोका ही ही हतः सागरपोतपुत्रः । श्रुत्वा तत्मार्थपतिर्हृदयस्य संघट्टतो झटिति मृतः सबन्धुः ॥९७॥ दामनकस्तस्य गृहस्य स्वामी कृतो नृपेण जनतासमक्षम् । पुरा चीर्णेन तपसा तस्य जाता सममा बहुभोगःि ॥१८॥ अथ निषण्णे कनकासने दामनके नृत्यमहे प्रवृत्ते । पूर्वापरा पुरुषेण केनोद्गीतमेतत् शिवप्रापकेन ।।९९॥ | अनुपुकमावहन्तोऽपि मनस्तिस्य बहुगुणा भवन्ति । सुखदुःखं कुत्र पततु यस्य कृतान्तों वहति पक्षम् ॥ १०॥ श्रुत्वा शतसहस्रं पदाति सुवर्णस्य तस्य पुरुषस्य । एवं त्रिशतंसहस्रा दत्ता तस्य त्रिवारेषु ॥ १०१ ॥ श्रुत्वा नृपेण स पृष्टो दामनकः कथयति सर्वम् । तुष्टेन नृपेण स श्रेष्ठिपदे स्थापितो झटिति ॥१०२॥ मुनिवचमेन धर्मानुष्ठानं कृत्वा देवलोके । प्राप्तः क्रमेण मोकं गमिष्यति दामनको
Jan Education int
onal
For Private & Personal Use Only
www.jainelibrary.org