SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री वर्षमानदेशना । ॥ ४५ ॥ ********** Jain Education Intel साएण कमेण तत्थ, डिओ सुहेणं नवजुव्वयम्मि । गमो सया गोडलवासिलोभ - प्पित्र गुणोहेण य सोऽवि जाओ || ७६ ॥ समागओ सागरपोअसत्थ-वई तहिं पिच्छिम तं सुरूवं । चमकिओ चिंतह को सुरूवो, एसो सुरेसोवमरूवधारी ? ॥ ७७ ॥ पुच्छे पच्छा इअरे जणे सो, को एस बालो चित्र १ कस्स पुत्तो ? | मणंति ते सामित्र ! एस बालो, इहं हो ति समागम उ ॥ ७८ ॥ तुहेव गोपालगनायगेय, पुत्तु ति काऊख गिम्मि णीश्रो । सोऊय एवं चित्र सत्यवाहो, चिंतेइ सो चेन इमो कुमारो ॥ ७९ ॥ विमंसिऊयं समयम्मि किंचि, लेहं लिहिचा किर सत्थवाहो । दामनगं साहइ मद्द ! एअं, अप्पेहि लेहं मह माउणो तं ॥ ८० ॥ दामन्नगो गिन्दिभ सामिलेहं, समागओ रायगिहस्स बाहिं । संतो तर्हि देवउले सुवेह, तावागया सागरपोअधूभा ॥ ८१ ॥ विसाभिहाणा वरकनगा सा, देवचणायंवरमेव दद्धुं । सुत्तस्स स्थितः सुखेन नवयौवने । गतः सदा गोकुलवासिलोकप्रियो गुणौघेन च सोऽपि जातः ॥ ७६ ॥ समागतः सागरपोतसार्थपतिस्तत्र प्रेक्ष्य तं सुरूपम् | चमत्कृतश्चिन्तयति कः सुरूप एष सुरेशोपमरूपधारी ? ॥ ७७ ॥ पृच्छति पश्चादितरान् जनान् स क एष बालचैव कस्य पुत्रः १ । भणन्ति ते स्वामिन् ! एष बाल इहानाथ इति समागतस्तु ॥ ७८ ॥ तबैव गोपालकनायकेन पुत्र इति कृत्वा गृहे नीतः । श्रुत्वेतदेव सार्थवाहश्चिन्तयति स एवायं कुमारः || ७६ || विमृश्य स्वमनसि किविलेखं लिखित्वा किल सार्थवाहः । दामन्नकं कथयति भद्र ! एतमर्पय लेखं मम भ्रातुस्त्वम् ॥ ८० ॥ दामनको गृहीत्वा स्वामिलेखं समागतो राजगृहस्य बहिः । श्रन्तस्तत्र देवकुले स्वपिति तावदागता सागरपोतदुहिता ॥ ८१ ॥ विषाभिधाना वरकन्यका सा देवार्चनानन्तरमेव दृष्ट्वा । सुप्तस्यैतस्य कराल्लेखं For Private & Personal Use Only ****93 सप्तम उमासः । ।। ४५ ।। jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy