________________
पसाहि बुरीसरेल, दहण बालं लहुसाहुभग्गे ॥ ६॥ एमस्स गेहस्स हु एस बालो, होही पहू सम्वतिरीसणाहो । सोऊसमे वयणं मुणीणं, सो सस्थवाहों सहसा विसणी ।। ७॥ चिंतेह सो मझे गिहस्स सामी, पुत्तो ख होही ण य भाउपुत्तो । ही ही इमो अन्नकुलुम्भवो मे, गिहस्स सामी जह होइ नूशं ॥७१॥ तओं गयं मज्झ कुलं विसाल, विणासमेभं निममा मुणेमि । तम्हा उवाएष वि केण एणं, वासं विणासेमि दुभं रहम्मि ॥७२॥ विचिंतिऊणं इस तेण बालो, चंडालवग्गस्स विणासहेउं । समाप्पियो सत्यवरेण झत्ति, सावि सो दतरेण णीमो ॥ ७३ ॥ सुलक्खखं तं सुपसत्वरूवं, चंडालो पिच्छिम दारगं सो । तयंगुलिं छिदिन साणुकंपो, खणेण मो निबिसयं कुणेई ॥७४॥ तमो पभीमो वि वयम्मि जंतो, नट्ठण गोसंधिपएस तस्स । पुत्तो ति काउं किर संगहीनो, दामनगो पुनवसेण झाचि ॥ ७५ ॥ पुण्णप्पएतस्य गेहस्य हि एष बालो भविष्यति प्रमुः सर्वश्रीसनाथः । श्रुत्वैतवचन मुनेः स सार्थवाहः सहसा विषण्णः ॥ ७॥ चिन्तयति स मम गृहस्य स्वामी पुत्रो न भविष्यति न च भ्रातूपुत्रः । ही ही भयमन्यकुलोद्भवों मे गृहस्य स्वामी यदि भवति नूनम् ॥१॥ ततो गतं मम कुलं विशालं विनाशमेतन्नियमाज्जानामि | तस्मादुपायेनापि केनैनं बाल विनाशवामि द्रुतं रहसि ॥ ७२ ॥ विचिन्त्यति तेन बालश्चण्डालवर्गस्य विनाशहेतोः । समर्पितः सार्थवरेश झटिति तेनापि स दूरतरेण नीतः ॥ ७३ ॥ सुलक्षणं ते सुप्रशस्तरूपं | चण्डाला प्रेक्ष्य दारकं सः। तदङ्गुलि छित्त्वा सानुकम्पासेन तु निर्षिषयं करोति ॥७॥ ततः प्रभीतोऽपि वने यान् नंष्ट्वा गोसंधिवकेन (गोपालेन) तस्य । पुत्र इति कृत्वा किल संगृहीतो दामनकः पुण्यवशेन झटिति ॥ ७५ ॥ पुण्यप्रसादेन क्रमेण तत्र
Jan Education Intallonal
For Private Personel Use Only
www.jainelibrary.org