SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ "अपत्थिमं चिम जहा, एइ दुई तह सुहं पि जीवावं। ता मुत्तुं संमोहं, धम्मे चित्र कुणह पडिबंधं ॥३१॥" तं गिन्हिऊण गाई, अत्थं से निअमणम्मि समरंतो। संपत्तो उजाणे, पक्कीलइ विविहकीलाहिं ।। ३२ ।। तकालं अवहरियो, केणवि कुमरो तमो पहे जंतो । महसायरम्मि पडिग्रो, महतिमिमगराइसकिण्णे ॥ ३३ ॥ पुन्वकपपुण्णवसओ, लद्धं कुमरेण फलयमिहमउलं । नवमादणे संपत्तो, तेणेसो अमरदीवम्मि ॥ ३४ ॥ अह नालिएरिफलजल-पयरन्मंगेण जायपडदेहो । गाहत्थं समरंतो, न मुणइ सो ताई दुक्खाई ॥ ३५॥ पकणेइ पाणजत्नं, फलपुष्फमरेण अमिअचंदसुभो। जं सप्पुरिसा काला-णुसारो चिअ पवट्ठति ॥ ३६ ॥ तम्मि भरण्णे कुमरो, ममडंतो सुणइ कत्थ वि पएसे । रुममाणीह कणीए, विलावसई तया रुदं ॥ ३७॥ करुणाए कुमरो सो, तयभिमुहं पचलिमो सुणइ एवं । सागरचंदकुमारो, हुजा भत्ता इह त्रिदशरलमिव ॥ ३० ॥ “भप्रार्थितमेव यथैति दुःखं तथा सुखमपि जीवानाम् । ततो मुक्त्वा संमोहं धर्म एव कुरुत प्रतिबन्धम् " ॥ ३१ ॥ तां गृहीत्वा गाथामर्थ तस्या निजमनसि स्मरन् | संप्राप्त उद्याने प्रक्रीडति विविधक्रीडाभिः ॥ ३२ ॥ तत्कालमपहृतः केनापि कुमारस्ततः पथि यान । महासागरे पतितो महातिमिमकरादिसंकीर्णे ॥ ३३ ॥ पूर्वकृतपुण्यवशतो लब्धं कुमारेण फलकमिहातुलम् । नवमदिने संप्राप्तस्तेनैषोऽमरद्वीपे ॥ ३४ ॥ अथ नालिकेरी फलजलप्रकाराभ्यनेन जातपटुवेदः । गाथार्थ स्मरन्न जानाति स तानि दुःखानि ।। ३५ ॥ प्रकरोति प्राणयात्रो फलपुष्पभरेणामितचन्द्रसुतः । यत्सत्पुरुषाः कालानुसारत एव प्रवर्तन्ते ॥ ३६ ॥ तस्मिन्नरण्ये कुमारो भ्रभन् शृणोति कुत्रापि प्रदेशे । रुदन्त्याः कन्याया विलापशब्दं तदा रौद्रम् ॥ ३७॥ करुणया कुमारः स For Private Persone Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy