________________
श्रीवर्धमान
देशना ।
॥ १॥
Jain Education In
**********++03+**+++
पत्र.
चतुर्थ उल्लासः
१ - १६ सुरादेव श्रावकचरितम् १- १३ धर्माराधनेापरि घृष्टककथा पश्चम उल्लासः १६-२५ चुल्लशतकभावकचरितम् .... १७- २३ सुपात्रदानोपरि धनदेवधनमित्रयोः षष्ठ उल्लासः २९-३९ कुण्डकोलिकश्रावकचरितम् २६-३६ परस्त्रीत्यागोपरि कुलध्वजकथा सप्तम उल्लासः ३९-१३ सद्दालपुत्र श्रावकचरितम् .... ४४-४७ तपपरि दासचककथा
...
....
----
----
१-१३१ कथा १८ - १०४
....
....
नुक्रमणिका
श्लोक.
२-२४४
१३-१९७
....
२–२२९ ११-१७१
२-१८६ १६- १०४
पत्र.
अष्टम उल्लासः ५४ - ६५ महाशतक श्रावकचरितम् .... ११ - १८ भावनोपरि असंमतकथा .... नवम उल्लासः ६९-७३ नन्दिनीप्रियश्रावकचरितम् ६६-७२ जीवदयोपरि भीमकथा
दशम उन्लासः ७४-८६ तेतलिपितृश्रावकचरितम् .... ७५-८५ ज्ञानोपरि सागरचन्द्रकथा
८६-८७.
www.
For Private & Personal Use Only
****
....
....
....
www.
प्रशस्तिः
'दशानामपि श्रावकाणां सत्यादिनिरूपसम् तथा प्रर्वादीनां परंपरा
श्लोक.
२-१७८
२७- ७७
२-१०७
१३- ९२
२-१८९ २२-१७०
- १९०-२११
X**+******+******++*
अनुक्रमपीड़ा।
॥ १ ॥
jainelibrary.org