________________
पडिवयं देवराए ॥ १७३ ॥ सुरवइणा सह संगो, जामो नरदुल्लहो सया मज्झ । अइपीईगरो पुष्फग-बडुओ मह अत्रया भणइ ॥ १७४ ।। णेसु मम मद्दे ! तं, सग्ग पिच्छेभि नाडयं तुज्झ । बाढं निवारिओ में, पुणो पुणो पत्थए एसो ॥ १७५ ॥ धम्मिन्ने सुअरूवं, काऊमं सो मए दुआं खिचो । सम्गिगिहम्मि गयाऽहं, पणचिमा णाडए सुइरं ॥ १७६ ॥ खित्तो मए' सहस्थो, सिरम्मि भाराउले लयप्पंते । इंदो वि भग्गतालं, मणेइमं नाडयं मम्ग ॥ १७७॥ निण्णासा तेण कया, रोसेणं' निहच्छिा तया ह च । रे ! जासु माणुसतं, मुंजेसु पमायफलमे ॥ १७८ ॥ पाए नंतूण मए, पसाहिओ सुरवई इम वच्छ! । देविंद ! कया होही, सावस्सेअस्स मह मुक्खो ? ।। १७९ ॥ मणुअपलं भक्खंति, पुच्छह तं साहसी जया कोई । कणासमसत्तेणं, तुह छिन्ना नासिगारंडे ! १ ॥१८० ॥ सावो मिच्छा होही, एस तया इन सुरेसरेण अहं । भणिया ॥ १७३ ।। सुरपतिना सह सङ्गो जातो नरदुर्लभः सदा मम । अतिप्रीतिकरः पुष्पबटुको मामन्यदा भणति ॥ १७४ । नय मां
भद्रे ! त्वं स्वर्ग पश्यामि नाटकं तव । बाढं निवारितो मया पुनः पुनः प्रार्थयत्येषः ॥ १७५ ॥ धम्मिले शुकरूपं कृत्वा स मया भादूतं क्षिप्तः । स्वनिगृहे गताऽई प्रनर्तिता नाटके सुचिरम् ॥ १७६॥ क्षिप्तो मया स्वहस्तः शिरसि भाराकुले लयप्रान्ते । इन्द्रोऽपि
भग्नताला भणति मां नाटकं भग्नम् ।। १७७ ॥ नि सा तेन कृता रोषेण निर्भसिता तदाऽहं च । रे! याहि मानुषान्तं भुङ्क्वं' प्रमादफलमेतत् ॥ १७८ ॥ पादौ नत्वा मया कथितः सुरपतिरिदं वत्स !। देवेन्द्र ! कदा भविष्यति शापस्यैतस्य मम मोक्षः ? ॥ १७९ ।। मनुजपलं भक्षयन्ती प्रक्ष्यति त्वां साहसी यदा कोऽपि । केनासमसत्त्वेन तव च्छिन्ना नासिका रण्डे ? ॥१८॥ शापो मिथ्या भविष्यत्येष तदेति सुरेश्वरेणाहम् । भणिता तदादिरीहशरूपेसेहागता झटिति ॥१४१॥ स्त्रीतुरङ्गमैः पुस्लोको
पश्यामि नाडा नतिता नाटके सुचिरम् ।।ता रोषेण निर्भसित
RA
Jain Education in
For Private Personal Use Only
nelibrary.org