SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानदेशना। चतुर्य उदासः। ॥१२॥ तयाइ एरिस-रूवेण इहागया शत्ति ॥ १८१ ।' इत्थीतुरंगमेईि, पुरलोओ विप्पयारिऊण मए । सम्वो वि मक्खिो तह, विसेसभो भागयजणो वि ॥ १८२ ॥ जोमणमिमभूमीए, समुक्करो तुंबिणीणमेस को । इत्थ मए केोभ, तए विणा वच्छ ! ण हु पुढे ॥ १८३ ॥ वच्छेनं वरनयरं, एामो सुरूविभाउ मजाओ । तुरया गिहमइगुरुमं, कुणेसु रजं जहिच्छाए ॥ १८४ ॥ संजीवणीइ नयर, पुण्णं लोएहिं करिम निभठाणे । संठाविऊण घिटुं, चिट्ठइ पुग्वं व सग्गगया ॥ १८५॥ सम्म कुरोइ रज, मणोरमक्खे पुरे बली पिट्ठो । ते छप्पुरिसे मिचे, ठवेइ सो मंडलीगपए ॥१८६ ॥ तस्सऽनया समेमो, वणपालो विश्वेह नरवहणो । सामिश्र वणम्मि समण-स्समणिजुआ सरिणो पत्ता ।। १८७॥ श्रह राया गुरुवंदण-हेर्ड चलिमो विसुद्धसद्धाए । विहिचाहिगमो पुरभो वंदिन जहठाणमुरविसई ॥ १८॥ ते गुरुयो महुराए, वाणीए विति धम्ममाहप्पं । धम्मपरा चिमं पुरिसा, सेसनरा हुंति काउरिसा ॥ १८ ॥ लध्धुणं जे माणुस-जम्मं अहमा कुणंति णो विप्रतार्य मया । सर्वोऽपि भक्षितस्तथा विशेषत भागतजनोऽपि ॥ १८२ ॥ योजनमितभूम्यां समुत्करस्तुम्बिनीनामेष कृतः । अत्र मया केनाप्येतत्त्वया विना वत्स ! न हि पृष्टम् ॥ १८३ ॥ वत्सैतद्वरनगरमेताः सुरूपा भार्याः। तुरगा गृहमतिगुरुकं कुरु राज्यं यथेच्छम् ॥ १८४ ॥ संजीवन्या नगरं पूर्ण लोकः कृत्वा नृपस्थाने । संस्थाप्य घृष्टं तिष्ठति पूर्वमिव वर्गगता ॥ १८५॥ सम्यकरोति राज्यं मनोरमाख्ये पुरे बली घृष्टः । तान् षट् पुरुषान् मित्राणि स्थापयत्ति स मण्डलिकपदे ॥१८६॥ तस्यान्यदा समेतो वनपालो विज्ञपयति नरपतेः । स्वामिन् ! बने श्रमणश्रमणीयुताः सूरयः प्राप्ताः ॥ १८७॥ अथ राजा गुरुवन्धनहेतुं पलितो विशुद्धश्रद्धया । विहिताभिगमः पुरतो वन्दित्वा यथास्थानमुपविशति ॥ १८८॥ ते गुरवो मधुरया वाण्या बुवन्ति धर्ममाहात्म्यम् । ॥१२॥ JanEducation inte For Private Persone Use Only Rainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy