SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भी दशम उन्नासः। वर्धमान देशना। ॥१॥ अमिअचंदनिवपुत्तो । ताव न पिच्छइ भवणं, तं ण य कमाउ ताओ वि ॥ ११५ ॥ चिन्तइ मणे कुमारो, किं मोहो ? चिचविन्ममो किं वा ? | किंवा सुराणुभावो ?, हीही विहिविलसि एअं॥ ११६ ॥ यतः-जानात्येव जनो छुपार्जितुमलं लक्ष्मी प्रभु सेवितुं, मित्रं स्नेहयितुं गदं शमयितुं वक्तुं सदस्युद्धतम् । न्यकर्तुं रिपुमुत्तरीतुमुदधिं किं किं विधातुं न वा?, किंतु स्वरविजृम्भिणो यदि मतं स्यात्कमेंणो मर्षिणः ॥ ११७॥ पुणरवि तं गाइत्थं, सरिऊणं झचि जाव तम्मि रहे । संपत्तो ण हु पिच्छइ, तं भजं भुवणकंतक्खं ॥ ११८ ॥ तचो मिसं विसायं, गो अ गाहत्थसरणओ पुण वि । जा जाह निब्बिसाओ, महाडबीए कुमारो सो ॥ ११६ ॥ तावुत्तुंगं जिणहरं, रयणमयप्पडिममंडियं दई । पूअइ कमलेहि जिणं, भत्तीए अमिभचंदसुश्री ॥ १२० ॥ थोऊण धुईहि जिणं, गाहत्थं सरिम चिट्ठए जा सो। ता मंगलापुरीए, सुहम्मराया तहिं पत्तो ॥ १२१ ॥ सो कुमरजणयमिचो, जिणरायं पूइऊण भत्तीए । सागरचंदं पिच्छइ, उवलक्खइ पमुइमो पुणवि तन्न च कन्यास्ता अपि ॥ ११५ ॥ चिन्तयति मनसि कुमारः किं मोहः ? चित्तविभ्रमः किं वा ? । किं वा सुरानुभावो १ ही ही विधिविलसितमेतत् ॥ ११६ ॥ पुनरपि तं गाथार्थ स्मृत्वा झटिति यावत्तस्मिन् रथे । संप्राप्तो न हि प्रेक्षते तां भायों भुवनकान्ताख्याम् ।। ११८ ॥ ततो भृशं विषादं गतश्च गाथार्थस्मरणतः पुनरपि । यावद्याति निर्विषादो महाटव्यां कुमारः सः ॥ ११९ ॥ तावदुत्तुङ्गं जिनगृहं रत्नमयप्रतिमामाण्डितं दृष्ट्वा । पूजयति कमलेर्जिनं भक्त्याऽमितचन्द्रसुतः ॥ १२०॥ स्तुत्वा स्तुतिभिर्जिनं | गाथार्थ स्मृत्वा तिष्ठति यावत्सः । तावन्मङ्गलापुयोः सुधर्मराजस्तत्र प्राप्तः ।। १२१ ॥ स कुमारजनकमित्रं जिनराजं पूजयित्वा M ॥८१॥ Jain Education in For Private Personal Use Only mainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy