SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ **++******++++19*** Jain Education Intend णेश्रव्वा इत्थुदाहरणा ।। २०५ ॥ गंठी जिहि भणिओ, घणरागहोसपोसपरिणामो । जीवाखं दुब्भेश्रो, हवइ घणवंसगठि व्व ।। २०६ ॥ यदुक्तम्-मिच्छत्तं वेअतिगं, हासाईलकगं च नायव्वं । कोहाईण चउकं, चउदस अन्यंतरा गंठी ॥ २०७ ॥ तंजाविंति अयंता, जीवा हु जहापवत्चकरणेणं । तभेचं पुण भव्वा, कुणंति अपुव्वकरणं ॥ २०८ ॥ अणिवित्तीकरणं, मिच्छत्तं चित्र तिहा कुणइ जीवो । भब्वो श्रद्धविसुद्धा विसुद्धसुद्धा मेएणं ॥ २०६ ॥ मंगम्मि विसुद्धम्मि, पवट्टमायो लहेइ सद्दहणं । जं जीवो तं भणिअं, साहाविश्रमरिहपाएहिं ॥ २१० || अंतमुहुत्तं कालं तप्पु (फ)रिसंताय बहुलकम्माणं । जीवाणsaढपुग्गल - परिभट्टो होह संसारो ॥ २११ ॥ इअ सिरिवीरजिणेसो-वएसणं सुणिश्र जायसंवेगो । सावयधम्मं सम्मं, पडिवजह सो सुरादेवो ।। २१२ ।। पडिपुच्छिऊण पसिखे, नवतत्तविश्रारए घरेऊणं । श्रत्ताणं सुकयत्थं, मांतो पुरुषपर्यादिप्रमुखानि ज्ञातव्यानि अत्रोदाहरणानि ॥ २०५ ॥ प्रन्थिर्जिनैर्भणितो घनरागद्वेषपोषपरिणामः । जीवानां दुर्भेद्यो भवति घनवंशग्रन्थिरिव || २०६ ।। मिध्यात्वं वेदत्रिकं हास्यादिषट्कं च ज्ञातव्यम् । क्रोधादीनां चतुष्कं चतुर्दशाभ्यन्तरो ग्रन्थिः ॥ २०७ ॥ तं यावदायन्त्यनन्ता जीवा हि यथाप्रवृत्तकरणेन । तद्भेदं पुनर्भव्याः कुर्वन्त्यपूर्वकरणेन ॥ २०८ ॥ निवृत्तिकरणेन मिध्यात्वं चैव त्रिधा करोति जीवः । भव्योऽर्धविशुद्धाविशुद्धशुद्धानां भेदेन ॥ २०९ ॥ भङ्गे विशुद्धे प्रवर्तमानो लभते श्रद्धानम् । यज्जीवस्तद्भणितं स्वाभाविकमर्हत्पादैः ।। २१० ॥ अन्तर्मुहूर्त्तं कालं तत्स्पृशतां बहुलकर्मणाम् । जीवानामपार्श्वपुद्गलपरावर्तो भवति संसारः || २११ ॥ इति श्रीवीर जिनेशोपदेशनं श्रुत्वा जातसंवेगः । श्रावकधर्म सम्यक् प्रतिपद्यते स सुरादेवः ॥ २१२ ॥ प्रतिपृच्छय प्रश्नान् नवतत्त्वविचारान् धृत्वा । चात्मानं सुकृतार्थ मन्यमानः प्रणम्य जिनम् ॥ २१३ ॥ स्वगृहे सुरादेवः संप्राप्तो निजकुटुम्बपरिकरितः । प्रकरोति For Private & Personal Use Only +++++******++++****€ jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy