________________
चतुर्थ
उल्लासः।
बर्षमानदेशना।
या जीवलोम धम्मस्स जिणवासरीओ पर पए कि
॥१३॥
सग्गापवग्गसि(स्सि)री ।। १६७ ॥ धम्मप्पभावो इह, हुंति सिरीओ पए पए विउला। सव्वपयारेण तो, धम्मो भावेण कायब्वो ॥ १८॥ सम्मत्तं से मूलं, मणिभं धम्मस्स जिणवरिंदेहिं । तं सद्दहणारूवं, जीवाजीवाइभावाणं ॥१६॥ सद्दहणा विहु दुविहा, जायइ जीवाण जीवलोगम्मि । एगाण निसग्गेणं, गुरूवएसेणमवराणं ।। २०० ।। गुरूवएसेण विणा, सद्दहणं एइ जं सहावेणं । मरुदेवासामिणि विव, सा होइ निसग्गसद्दहणा।। २०१॥ तद्यथा-सायरकोडाकोडी-मजले चित्र सत्तकम्मपयडीणं । करणकमेण जीवो, लहेइ सम्मत्तवररयणं ।। २०२ ॥ तिविहं जिणेहि भणि अं, करणं तं जहपवित्तमिह पढमं । बीभं अपुश्वकरणं, तइ अशिवत्तिकरणं च ॥२०३॥ के वि अण्णाइप्रणंते, संसरमाणा जिया उ संसारे । गठिं जाविति जहा-पवित्तिकरण निश्रमेण ॥ २०४॥ पल्लयकुद्दवगिरिसरि-उवलपिवीलिअजरंबरजलाई । पुरिसपहाइप्पमुहा, गता विश्रुताः । ततो भव्यजनाः ! सदा जिनमते कुरुत सर्वादरं, येन भवति जगति जीवानां सुलमा स्वर्गापवर्गश्रीः ।। १९७॥ धर्मप्रभावत इह भवन्ति श्रियः पदे पदे विपुलाः । सर्वप्रकारेण ततो धर्मो भावेन कर्तव्यः॥ १९८॥ सम्यक्त्वं तस्य मूलं भणितं धर्मस्य जिनवरेन्द्रः । तत् श्रद्धानरूपं जीवाजीवादिभावानाम् ॥ १६६ ॥ श्रद्धाऽपि हि द्विविधा जायते जीवानां जीवलोके । एकेषां निसर्गेण गुरूपदेशेनापरेषाम् ॥ २०॥ गुरूपदेशेन विना श्रद्धानमेति यत्स्वभावेन | मरुदेवास्वामिनीव सा भवति निसर्गश्रद्धा ॥ २०१॥ सागरकोटाकोटीमध्ये चैव सप्तकर्मप्रकृतीनाम् । करणक्रमेण जीवो लभते सम्यक्त्ववररत्नम् ॥ २०२॥ त्रिविधं जिनर्भणितं करणं तत् यथाप्रवृत्तमिह प्रथमम् । द्वितीयमपूर्वकरणं तृतीयमनिवृत्तिकरणं च ॥ २०३ ॥ केऽप्यनाद्यनन्ते संसरन्तो | जीवास्तु संसारे । प्रन्थि यावदायन्ति यथाप्रवृत्तिकरणेन नियमेन ॥ २०४ ॥ पल्लककोद्रगिरिसरिदुपलैपिपीलिकाज्वरोम्बरजलाँदि ।
॥१३॥
Jain Education inte
For Private Personal Use Only
Finelibrary.org