________________
चतुर्थ
वर्धमान
उवासम
देशना।
॥१४॥
पणमिऊण जिणं ॥ २१३ ॥ सगिहम्मि सुरादेवो, संपत्तो निकुडंबपरिभरियो । पकुणइ जिणिंदधम्मं, सम्म सुविहीइ जिणभत्तो ।। २१४ ।। चउदसवरिसाइँ तो, गयाइँ धम्मं सया कुणंतस्स | अह पनरसम्मि वरिसे, ठवितु पुत्वं सगिहमारे ॥ २१५ ॥ आणंदु ध्व समग्गा, पुव्वुत्तविहीइ वहइ पडिमाओ। पोसहसालाइ सुरा-देवो किमदमसंथारो ॥ २१६ ॥ अह मज्झरत्तसमए, धम्मज्झाणम्मि बढमाणस्स । तस्स पुरो खम्गकरो, पयडीहूयो भणइ एवं ॥२१७॥ सग्गापवग्गसुक्खं, ईहंतो जह वि पोसहाइवयं । णो भंजसि मृढ ! तुमं, तो जिदुसुमं विणासेमि ॥२१८॥ मंसस्स पंच मूले, काऊण कडाहए पचित्ता से । तुह देहं गुणगेहं, लिपिस्सं मंससहिरेहिं ॥२१६ ॥ तो अतिजालपडिभो, अकालि मरिऊण दुग्गइ गमिही । बीमं तइयं वारं, साहेइ सुरो सुरादेवं ॥ २२० ॥ तो आणिऊण जिटुं, पुत्तं सयखाउ सो हणइ पुरभो । मंसेशं रुहिरेणं, तस्स सरीरं विलिपेह ॥ २२१ ॥ चुलिणिपिअस्स च तस्स य, उवसग्गं सो पुणेइ जिनेन्द्रधर्म सम्यक सुविधिना जिनभक्तः ॥ २१४ ॥ चतुर्दश वर्षाणि ततो मतानि धर्म सदा कुर्वतः । अथ पञ्चदशे वर्षे स्थापयित्वा पुत्रं स्वगृहमारे ॥ २११ ॥ भानन्द इव सममाः पूर्वोक्तविधिना वहति प्रतिमाः । पौषधशालायां सुरादेवः कृतदर्भसंस्तारः॥ २१६ ॥ मथ मध्यरावसमधे धर्मच्याने वर्तमानस्य । सस्य पुरः खड्गकरः प्रकटीभूतो भणत्येवम् ॥ २१७॥ स्वर्गापवर्गसौख्यमीहमानो यद्यपि पौषधादिव्रतम् । नो ममशि मूढ ! त्वं ततो ज्येष्ठसुतं विनाशयामि ।। २१८ ॥ मांसस्य पञ्च शूलानि कृत्वा कटाहे पक्त्वा तस्य । तब देहं गुणगेई नेप्स्यामि मांसमधिरैः ।। २१९ ॥ ततोऽर्तिजालपतितोऽकाले मृत्वा दुर्गतिं गमिष्यसि । द्वितीय तृतीयं वार कथयति सुरः सुरादेवम् ।। २२०॥ तप्त पानीय ज्येष्ठं पुत्रं शयनात् स इन्ति पुरतः (तस्थ)। मांसेन रूधिरेण तस्य शरीरं
भा॥१४॥
Jain Education inte
For Private Personel Use Only
ainelibrary.org