SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उदास चर्धमानदेशना। ॥८ ॥ नरो, किसगत्तो सत्तमोऽहुणा एगो । चिट्ठह चउद्दसिं जा, पु९ि भासेइ सो जाव ॥ ११८॥ मंसाइ भक्खिऊणं, पच्छा वलिमा विसजिया ताहि । घिटो पिच्छइ सव्वं, मंतरिओ सयं तीए ॥ ११६ ॥ जरतीए पुण रूवं, काऊणं सिद्धसाइणी सुत्ता । वीसासिऊण लोओ, जद्धो ही साइणीहिं जए ।। १२० ॥ चिंतेइ घिट्टमो सो, पुण साइणिसंकडे निवडियो है। ही ही जत्थ वएमी, तत्थ ममं साइणीजोमो ॥ १२१ ॥ इन झायंतो सूरु-गमे गमो सो वणम्मि ते वि नरा । तिणहेउं घिटेणं, निस वरिअं सिं पुरो कहिनं ॥ १२२ ॥ ते साहति ण दिद, माऊए एरिसं कयाइ तमो । चिट्ठह मे सुइलुद्धा, वएमि हं झत्ति पावाओ ॥ १२३ ।। ते ति विभारेमो, भाय! विलंब कुणेसु निसमेगं । दंसेसु म्हाणं से, चरिअं जयजीवघायकरं ॥१२४॥ गहिऊण भारए ते, समागया करिन दिवसकिच्चाई । पालोइऊण सुत्ता, ते सन्चे कवडनिदाए ॥१२५॥ मेधबलिम् ।। ११७॥ संप्राप्तस्तावन्नरः कृशगात्रः सप्तमोऽधुनैकः । तिष्ठत चतुर्दशी यावत् पुष्टिमासादयति स यावत् ॥ ११८॥ मांसादि भक्षयित्वा पश्चाद्वलिता विसृष्टा ताभिः । पृष्टः प्रेक्षते सर्व स्तम्भान्तरितः स्वयं तस्याः॥११०॥ जरत्याः पुना रूपं कृत्वा सिद्धशाकिनी सुप्ता । विश्वास्य लोको जग्धो ही शाकिनीमिर्जगति ॥ १२.11 चिन्तयति घृष्टकः स पुनः शाकिनीसंकटे निपतितोऽहम् । ही ही यत्र ब्रजामि तत्र मम शाकिनीयोगः ॥ १२१॥ इति ध्यायन सूर्योद्मे गतः स बने तेऽपि नराः । तृणहेतुं घृष्टेन निशाचरितमेषां पुरः कथितम् ॥ १२२ ॥ ते कथयन्ति न दृष्टं मातुरीदृशं कदापि ततः । तिष्ठत यूयं सुखलुब्धा ब्रजाम्यहं झटिति पापातः ॥ १२३ ॥ ते बुवन्ति विचारयामो भ्रातर्विलम्बं कुरु निशामेकाम् । दर्शयास्माकं तस्याश्चरितं जगज्जीवघातकरम् ॥ १२४ ॥ गृहीत्वा भारान् ते समागताः कृत्वा दिवसकृत्यानि । सानोच्य सुप्तास्ते सर्वे कपटनिद्रया ॥ १२५ ॥ पूर्वमिव तैर्जरतीचरितं सर्व ८ ॥ Jan Education Intallonal For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy