SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तावसो जामो॥ १५३ ॥ घोरं अनाणतवं, काऊणं कोहकलुसिअप्पा सो । असुरकुमारे देवो, वुड्डो भाया तो जाओ ॥ १५४ ॥ लघुमाया वि जिणुतं, धम्मं सोऊण जायवेरग्गो । पडिवजह पब्वज, वजिअसावजसंजोगो ॥ १५५॥ पालंतो पब्वज्जं, असुरकुमारेण तेण रोसेणं । हणिमो सिलाइ साहू, उप्पमो पाणए कप्पे ॥ १५६ । सो असुरकुमारसुरो, संसारे * भमिश्र पुण वि असुरसुरो । जामो बीओ सागर-चंदो तुह पाणयाउ चुओ ॥ १५७ ॥ पुन्बमववेरवसमो, असुरकुमारेण तेण अवहरिउं। मुको महासमुद्दे, सागरचंदो सुओ तुज्झ ॥ १५८ ॥ पुष्वकयपुण्णमो सो, फलयं लहिऊण निग्गमो संतो। एरिसइड्डिसमेभो, समागमो तुह घरे रायं ! १५९ ॥ पुण वि सरोसो असुरो, एअस्सुवसग्गयं सई काही । एआयो कुमरामो, पडिबोहं पाविही तत्तो ॥ १६०॥ क्षामितो गाढम् । क्रोधममुश्चन् स दुःखेन तापसो जातः ।। १५३ ॥ घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्मा स: । असुरकुमारे देवो वृद्धो भ्राता ततो जातः ॥ १५४ ॥ लघुभ्राताऽपि जिनोक्तं धर्म श्रुत्वा जातवैराग्यः । प्रतिपद्यते प्रव्रज्यां वर्जितसावद्यसंयोगः ॥१५॥ पालयन् प्रव्रज्यामसुरकुमारेण तेन रोषेण । इतः शिलया साधुरुत्पन्नः प्राणते कल्पे || १५६ ॥ सोऽसुरकुमारसुरः संसारे भ्रान्त्वा पुनरप्यसुरसुरः । जातो द्वितीयः सागरचन्द्रस्तव प्राणतात् च्युतः॥ १५७ ॥ पूर्वभववैरवशतोऽसुरकुमारेण तेनापहृत्य । मुक्तो महासमुद्रे सागरचन्द्रः सुतस्तव ॥ १५८ ॥ पूर्वकृतपुण्यतः स फलकं लब्ध्वा निर्गतः सन् । ईदृशर्द्धिसमेतः समागतस्तव गृहे राजन् ! ॥ १५६ ॥ पुनरपि सरोषोऽसुर एतस्योपसर्ग सदा करिष्यति । एतस्मात्कुमारात प्रतिबोधं प्राप्स्यति ततः ॥ १६० ॥ Jan Education inte For Private Personal Use Only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy