________________
जाव तहिं ॥ १६८॥ सागरचंदमुणिंदो, संपावि केवलं महानाणं । कम्मक्खयं करिता, संपत्तो सासयं ठाणं ॥१६९ ॥ सिरिअमित्रचंदपमुहा, सम्वे वि हु साहुसाहुणीवग्गा । केवि गया सुरलो, केवि गया सासयं ठाणं ॥ १७० ।। जह सागरचंदेणं, नाणेणं वसणवारिहिं तरिउं। इह संपत्ता इट्टी, परलोए मुत्तिसंपत्ती ॥ १७१ ।। तत्तो नाणं सब-स्सिरीनिमा विप्राणिऊण जणा! | आणेह निश्रमणम्मी, जह पावह संपयं विउलं ॥ १७२ ॥
इन उवएसं सम्म, सोऊणं तेभलीपिमा सड्ढो। पाणंदु व्व दुवालस-विहं पवज्जेइ गिहिधर्म ॥ १७३ ॥ पसिणाई पुच्छिऊणं, नवतत्तविआरए विप्राणित्ता। सम्मं सम्मइंसण-मूलं धम्म विहावितो ॥१७४ ॥ नमिऊण बद्धमाणं पपुइअचिचो गिहम्मि संपत्तो । सकुडंबो जिणधम्मं, कुणइ विसुद्धण भावेण ॥ १७५ ॥ तेअलिपिअस्स सावय-धम्म सम्म यतिवेषम् । प्रतिबुद्धो भक्त्या महोत्सवं करोति यावत्तत्र ॥ १६८ ॥ सागरचन्द्रमुनीन्द्रः संप्राप्य केवलं महाज्ञानम् । कर्मक्षयं कृत्वा संप्राप्तः शाश्वतं स्थानम् ॥ १६९ ॥ श्रीअमितचन्द्रप्रमुखाः सर्वेऽपि हि साधुसाध्वीवर्गाः । केऽपि गताः सुरलोकं केऽपि गताः शाश्वतं
स्थानम् ॥ १७०॥ यथा सागरचन्द्रेण ज्ञानेन व्यसनवारिधि तीवा । इह संप्राप्ता ऋद्धिः परलोके मुक्तिसंपत्तिः ॥ १७१ ॥ ततो |ज्ञानं सर्वश्रीनिदानं विज्ञाय जनाः !। आनयत निजमनमि यथा प्राप्नुथ संपदं वियुलाम् ॥ १७२॥
इत्युपदेशं सम्यक् श्रुत्वा तेतलीपिता श्राद्धः। आनन्द इव द्वादशाविधं प्रपद्यते गृहिधर्मम् ॥ १७३ ॥ प्रश्नान् पृष्टा नवतत्त्वविचारान् विज्ञाय | सम्यक् सम्यग्दर्शनमूलं धर्म विदधत् ॥ १७४ । नत्वा वर्धमानं प्रमुदितचित्तो गृहे संप्राप्तः। सकुटुम्बो जिनधर्म करोति विशुद्धेन भावेन ॥ १७५ ।। सेतलीपितुः श्रावकधर्म सम्यक् सदा कुर्वतः । चतुर्दश वर्षाणि ततो गतानि तस्य शुद्ध
Jain Education International
For Private Personal Use Only
www.jainelibrary.org