Page #1
--------------------------------------------------------------------------
________________
s
w amaraGORAKAGE हळ्ळ्हा टोल
श्रीशुभवर्धनगणिविरचिता श्री वर्धमान देशना. (प्राकृतपद्यबद्धा-संस्कृतानुवादसहिता ) ( उल्लाससप्तकात्मकः द्वितीयो विभागः )
डळ
प्रकाशयित्री श्री जैनधर्म प्रसारक सभा-भावनगर. वीर संवत् २४५८
विक्रम संवत् १९८८ मुद्रक:-शेठ देवचंद दामजी. मुद्रणस्थान प्रानंद प्री. प्रेस-भावनगर,
हळहळहळ्ळं
SONOMAMONGOOGOPARO0000000000000000
हार
Jain Education international
For Private Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
श्रीवर्धमान
देशना ।
॥ १॥
Jain Education In
**********++03+**+++
पत्र.
चतुर्थ उल्लासः
१ - १६ सुरादेव श्रावकचरितम् १- १३ धर्माराधनेापरि घृष्टककथा पश्चम उल्लासः १६-२५ चुल्लशतकभावकचरितम् .... १७- २३ सुपात्रदानोपरि धनदेवधनमित्रयोः षष्ठ उल्लासः २९-३९ कुण्डकोलिकश्रावकचरितम् २६-३६ परस्त्रीत्यागोपरि कुलध्वजकथा सप्तम उल्लासः ३९-१३ सद्दालपुत्र श्रावकचरितम् .... ४४-४७ तपपरि दासचककथा
...
....
----
----
१-१३१ कथा १८ - १०४
....
....
नुक्रमणिका
श्लोक.
२-२४४
१३-१९७
....
२–२२९ ११-१७१
२-१८६ १६- १०४
पत्र.
अष्टम उल्लासः ५४ - ६५ महाशतक श्रावकचरितम् .... ११ - १८ भावनोपरि असंमतकथा .... नवम उल्लासः ६९-७३ नन्दिनीप्रियश्रावकचरितम् ६६-७२ जीवदयोपरि भीमकथा
दशम उन्लासः ७४-८६ तेतलिपितृश्रावकचरितम् .... ७५-८५ ज्ञानोपरि सागरचन्द्रकथा
८६-८७.
www.
****
....
....
....
www.
प्रशस्तिः
'दशानामपि श्रावकाणां सत्यादिनिरूपसम् तथा प्रर्वादीनां परंपरा
श्लोक.
२-१७८
२७- ७७
२-१०७
१३- ९२
२-१८९ २२-१७०
- १९०-२११
X**+******+******++*
अनुक्रमपीड़ा।
॥ १ ॥
jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
प्रस्तावना।
द्वितीयेऽस्मिन् विभागे उदाससप्तकात्मके चतुर्थादारभ्य दशमोल्लासपर्यन्ते सुरादेवादीनां सप्तानां श्रावकाणां चरितानि लिखितानि सन्ति । सप्तस्वप्युलासेषु एकैकैव प्रासङ्गिककथा भगवद्देशनायां तत्तद्विषयप्रतिपादिका, लोकद्वयहितावहा, रसालकारादिभूषिता, वाचकवृन्दविनोददा च कथिताऽस्ति । तत्र तावत्
सुरादेवश्रावकचरितात्मके चतुर्थोल्लासे भगवता श्रीवर्धमानस्वामिना देशनायां धर्ममाहात्म्यं कथयता घृष्टककथानकं कथितमस्ति । तत्र दुष्टा नार्यः स्वपतिवशीकरणार्थ किं किं स्वभर्तयपि दौष्ट्यं नाचरन्तीत्यादि सविस्तरं विस्तृतं, मन्त्रौषधादीनां च प्रभावो दर्शितोऽ| स्ति, तत्सर्वमपि सद्धर्मस्य प्रभावात् परिणामेऽकिञ्चित्करं भवति । धर्मप्रभावतश्च परिणामहितावहं भवतीति स्पष्टं प्रदर्शितं, देशनोपसंहारे च सम्यक्त्वस्वरूपं मिथ्यात्वग्रंथिभेदस्वरूपं च किश्चित्सविस्तरं कथितमित्यादि । ___ पञ्चमोल्लासे चुल्लशतकश्रावकचरिते भगवता देशनायां दानादिचतुर्विधधर्मे दानस्य पञ्चभेदत्वं प्रकाश्य सुपात्रदानस्य माहात्म्य दर्शयता धनदेवधनमित्रयोरुदाहरणमुदाहृतम् ।
Jain Education in
For Private Porn Use Only
nebo
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना।
भी वर्धमान देशना ।
षष्ठोल्लासे कुण्डकोलिकचरिते शीलदेशनायां शीलोपरि कुजध्वजदृष्टान्तः कथितः । तत्राधुनिकपाश्चिमात्यविज्ञानेभ्योऽतिविस्मयकारिविज्ञानं पुरा कीगासीदिति सविस्तरं प्रदर्शितं । शीलादिधर्ममाहात्म्याच तद्विज्ञानं विघ्नादिभयव्याप्तमपि परिणामसुखावहं कीहग्भवतीत्यादि सरसं दर्शितम् । किं च ज्ञाततत्त्वेन कुण्डकोलिकश्राद्धेन सुयुक्त्या स्वबुध्ध्या गोशालकस्य नियतिवादः देवप्रतिपादितः परास्त इत्यपि सुविलोकनीयमस्ति ।।
सप्तमोझासे सद्दालपुत्रश्राद्धचरिते बहु ज्ञातव्यमस्ति, यतः स सद्दालपुत्र: कुंभकारः गोशालकमको महावीरमतं कथमप्यमन्यमानोऽपि सुयुक्त्या भगवता सद्धर्मे स्थिरीकृतः । पश्चात्तस्यैवाभ्यर्थनया देशनायां भगवता तपोविधानविषये दामनकदृष्टान्तः कथितः । तत्र तपःप्रभावात् स दामनको मरणान्तकष्टानि तीवा कथं सुखभागू जातः १ इति वाचनीयमस्ति । श्रीवीरकथितश्राद्धधर्मप्रतिपन्नं सालपुत्रं जनाननाच्छुत्वाऽऽगतेन गोशालकेन सह तस्य बहूनि प्रश्नोत्तराणि धर्मविषयकाणि जातानि वाचनीयानि, तथापि स धर्मान्न च्युतः गोशालकश्च विलक्षो जात इत्यादि ।
अष्टमोलाने महाशतकचरितेऽपि बहु ज्ञातव्यमस्ति | स महाशतकत्रयोदशभार्यापतिरासीत् । तासु च रेवतीनाम्नी मुख्या भार्या:तीव दुष्टाऽऽसीत् । स च वर्धमानस्वामिमुखादेशनायामसंमतकथानकं विद्वजनमनश्चमत्कारकरं भावनाधर्ममयं श्रुत्वा श्राद्धो जातः । * स च समये श्राद्धप्रतिमा वहन् द्वादश सपत्नी|गवान्छया विनाशयित्र्या रेवत्याऽनुकूलैरुपसर्गरुपसर्गितोऽपि शुभध्यानान चलितः,
या ॥२॥
JainEducation.in
For Private Personal Use Only
inelibrary.org
Page #5
--------------------------------------------------------------------------
________________
F****97************+******+++
किंतु शुभतरध्यानात्प्राप्तावविज्ञानेन तेन रेवत्या हितकरमप्यप्रियं नरकपृथ्वीगमनरूपं वचनमुक्तं, ततो वर्धमानस्वाम्याश्या गौतमस्वामिनाऽऽगत्य तदप्रियवचनस्यालोचनार्थं कथितः स तथैवालोचयदित्यादि । ( प्रथम श्रावकस्यानन्दस्याप्यवधिज्ञानमुत्पन्नमासीत्, स च स्वसातपृच्छनायागतस्य गौतमस्वामिनो वन्दनापूर्वकं स्वावधिज्ञानमर्यादां कथितवान् ततो जातशङ्केन गौतमस्वामिना सक्षामित इत्यवधिज्ञानवन्तौ द्वावेवैतौ इति प्रासङ्गिकम् )
नवमोलासे नन्दिनीप्रियचरिते भगवता धर्मदेशनायामहिं साधर्मोपरि भीमकुमारदृष्टान्तः कथितः । तेन भीमेनाहिंसाधर्मप्रभावात् किमुत योगी महाकाली देवीप्रमुखा अपि दयाधर्मं प्रापिता इत्येतत्कथानकं वाचनीयमस्ति |
दशमोल्लासे तेतलिपितुश्चरिते ज्ञानधर्मोपरि सागरचन्द्रकथा कथिता । तत्र धर्मस्वरूपं सम्यक्त्वादि सम्यक् प्ररूपितं, ज्ञानस्य च प्राधान्यं प्रपचितं, स्थाने स्थाने च धर्मोपदेशः कथितोऽस्ति ।
पर्यन्ते च प्रशस्तौ–दशाऽप्येत आनन्दादयः श्रावका दृढसम्यक्त्वाः, सुरासुरनरतिर्यक्कृत - घोरोपसर्गैरप्यनुब्धाः, (देवोपसर्गितोऽपि कामदेवोऽचत्रितो भगवता समवसरणस्थमुनिजन स्थिरीकरणार्थं प्रशंसितः । देबोपसर्गिता चुलनीपितृ - सुरादेर्ते- चुलशतैक-सद्दालपुत्रायुता अपि स्वस्वभार्याप्रतिबोधिताः सन्तो मिथ्यादुष्कृतं दत्त्वा स्थिरीभूताः । स्वभार्योपसर्गितो महाशतकच्युतोऽपि भगवत्प्रेरितेन गौतमस्वामिना स्थिरीकृतः । शेषाणामानन्द - कुण्ड कोलिकैनन्दिनीप्रिये-तेतलीपितॄणां चतुर्णां देवकृतोपसर्गाभाव
**********************
Page #6
--------------------------------------------------------------------------
________________
प्रस्तावना।
श्री वर्धमान देशना ।
इति प्रासङ्गिकम् ) परिपालितविंशतिवर्षगृहिधर्माः, चतुष्पल्योपमायुष्काः सौधर्मदेवलोके पृथक् पृथक् विमानेषूत्पन्ना, अनन्तरमेव च्युता महाविदेह उत्पच चारित्रेण सिद्धिपदप्रापकाः कथिताः । एतद्वन्धश्रवणफलमपि महत् प्रदर्शितम् । ततो युगप्रधानश्रीसोमसुन्दरत्रितो गुरुपट्टधरकथनपूर्वकं ग्रन्थक; स्वनाम ग्रन्थस्यास्य रचनसमयश्च (संवत् १५५२) प्रदर्शितः।
अवशिष्टं सर्व प्रथमविभागप्रस्तावनातो ज्ञेयं, पुनरुक्तिभीरुभिरस्माभिर्न लिख्यते । इति शम् ॥
वीर संवत् २४५८ । वि. सं. १९८८
श्री जैन धर्म प्रसारक सभा,
'भावनगर.
Jain Education
Jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
000000
श्रीवर्धमानदेशना।
(द्वितीयविभागः)
चतुर्थ उल्लासः। ( सुरादेवचरितम् ) अह साहेइ सुहम्मो, गणहारी अजजंबुमुणिपुरओ । सङ्घसुरादेवस्स य, चरिनं जणजणिअच्छरिअं ॥१॥ इह जंबुदीवमज्झे, भरहे पउमानिवासवरपउमा । पासायपंतिकलिया, नयरी वाणारसी अस्थि ॥२॥ लहूं कुट्ठयचेइन-हरं हरं सुरविमाणमाणस्स । नीईई कुणइ रजं, जिसत्तू नरवई तत्थ ॥३॥ तत्थऽत्थि सुरादेवो, देवोवमरूवो अइसमिद्धो। धन्ना गुणसंपना, धन्ना से भारिमा अस्थि ॥ ४॥ वाए ववसायम्मी, भूमीए छच्च कणयकोडीभो । छ ग्गोउला घरे से,
अथ कथयति सुधर्मा गणधारी आर्यजम्बूमुनिपुरतः । श्राद्धसुरादेवस्य च चरितं जनजनिताश्चर्यम् ॥ १॥ इह जम्बूद्वीपमध्ये भरते पद्मानिवासवरपद्मा। प्रासादपतिकलिता नगरी वाणारसी अस्ति ॥ २॥ लष्टं (प्रधान) कोष्टकचैत्यगृहं हरं सुरविमानमानस्य । नीत्या करोति राज्यं जितशत्रुर्नरपतिस्तत्र ॥ ३ ॥ तत्रास्ति सुरादेवो देवोपमरूपोऽतिसमृद्धः। धन्या गुणसंपन्ना धन्या
Jan Education in
For Private Personel Use Only
inalihrary.org
Page #8
--------------------------------------------------------------------------
________________
भी वर्धमानदेशना।
चतुर्थ उल्लासः।
इम रिद्धीमो बहू अस्थि ॥५॥ सो निवममो धनो, सब्चकुडुचस्स परिखुढो अस्थि । समयम्मि तम्मि सामी, समोसढो कुदुए तत्थ ॥६॥ वीरजिणं समुसरिश्र, मुणिम सुरादेवगिहवई तत्थ । संपचो समुसरणे, वीरजिणिदस्स नमणत्थं ॥७॥ भय पि बद्धमाणो, धम्मुवएस भइ से पुरो । सम्म कुणेह धम्म, मव्वा! सब्वायरेणं भे ॥८॥ धम्मो चिअजयसारो, जो निआणं समग्गसुक्खाणं । तेमालस्समवस्सं, णो कायच्वं सुहत्थीहिं। ९॥ जे घणविग्यसमुद्दे, संवडिआ सुद्धधम्मपोएणं । तरिऊण सुहट्ठाणं, हवंति ते घिदृगु व मिसं ॥१०॥ पुच्छेइ सुरादेवो, भयवं ! को इत्थ घिट्ठगो जाओ। विग्धसमुई तरिठं, सुहठाणं तेण कह | पतं? ॥१२॥ साहेइ महावीरो, भद्द! सुरादेव ! सावहाणमणो । जणअच्छेरयजणयं, घिढगचरिअं च निसुणेसु ॥ १२ ॥ तस्य भार्याऽस्ति ॥ ४॥ व्याजे व्यवसाये भूम्यां षट् च कनककोटयः । षट् गोकुलानि गृहे तस्येति ऋद्धयो बयः सन्ति ॥५॥ स नृपमान्यो धन्यः सर्वकुटुम्बस्य परिवृढोऽस्ति । समये तस्मिन् स्वामी समवसृतः कोष्ठके तत्र ॥ ६॥ वीरजिनं समवसृतं ज्ञात्वा सुरादेवगृहपतिस्तत्र । संप्राप्तः समवसरणे वीरजिनेन्द्रस्य नमनार्थम् ॥ ७॥ भगवानपि वर्धमानो धर्मोपदेशं भणति तस्य पुरतः । सम्यक्कुरुत धर्म भव्याः! सर्वादरेण यूयम् ॥ ८॥ धर्म एव जगत्सारो यतो निदानं समग्रसुखानाम् । तेनालस्यमवश्यं न कर्तव्य सुखार्थिभिः ॥६॥ये घनविघ्नसमुद्रे संपतिताः शुद्धधर्मपोतेन । तरित्वा सुखस्थानं भवन्ति ते घृष्टक इव भृशम् ॥ १०॥ पृच्छति सुरादेवो भगवन् ! कोऽत्र घृष्टको जातः । विघ्नसमुद्रं तीर्वा सुखस्थानं तेन कथं प्राप्तम् १ ॥११॥ कथयति महावीरो भद्र ! सुरादेव ! सावधानमनाः । जनाश्चर्यजनकं घृष्टकचरितं च मिशृणु ॥ १२॥
१ कलान्तरे. २ घिद्वगु (कः) इति समीचीन भाति.
For Private & Personal use only
Jan Education inte
mainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
इह मरहम्मि अवंती-देसे घारापुरी जणाहारा । तत्थरिथ रायपुत्तो, सूरक्खो निम्मो घणवं ॥ १३ ॥ तस्स पिमा चउरक्खा, सुगूढमता मोद्धरा तणुमा । अइकोवणा सणाई, मह कडुएहि वयणेहि ॥ १४ ॥ अह सूरो वि विचिंतइ, मह भजाए इमाइ किं कर्ज । पुरिसो भए दुटुं, मजं विग्धप्पयं विजं ॥१५॥ इन मंतूर्ण बौन-प्पिभाकए सो विलोपए असई । श्राहीए सग्गाम, नयरं मयरं पइ प्पयत्रो ॥ १६॥ वुड्डेगा जुन्वठिम-पुत्तिजुआ अस्थि इह अवंतीए । सा पत्थिना सुभत्थं, तेण इमं भगाइ इन चुड्डा ॥ १७॥ मह सहिमा तुह गेहं, धुवं समेही उ पुत्तिा एसा । पडिव सूरणं, "कामंधो किंवा हुकुइ"॥ १८ ॥ कलह कुणे चउरा, सवत्तिभावाउ इस मुणिय सूरो । मोएइ भारिवानी। पुढो पुढो तानो गेहेसु ॥ १६ ॥ चउरा सुंदरिगेह, गंतूणं देइ दुट्ठगालीओ । मच्छरो कुक्कुडिविव, कलहंति परुप्पर
इह भरतेऽवन्तिदेशे धारापुरी जनाधारा । तत्रास्ति राजपुत्रः सूराख्यो निर्भयो धनवान् ।। १३ ॥ तस्य प्रिया चतुराख्या सुगूढमन्त्रा मदोध्धुरा तर्नुका । अतिकोपना स्वनाथं दूम(न)यति कटुकैचमैः ॥ १४॥ अथ सूरोऽपि विचिन्तयति मम भार्ययाऽनया किं कार्यम् ? । पुरुषस्त्यजति दुष्टां भार्या विघ्नप्रदा विद्याम् ॥ १५॥ इति मत्वा द्वितीयप्रियाकृते स विलोकतेऽसकृत् । आधिना स्वग्राम नगरं नगरं प्रति प्रयतः॥ १६ ॥ वृद्धका यौवनास्थितपुत्रीयुताऽस्तीहावन्त्याम् । सा प्रार्थिता सुतार्थ तेन, इमं भणतीति वृद्धा ।। १७ ।। मया सहिता तव गेहं ध्रुवं समेष्यति तु पुत्रिकैषा । प्रतिपन्नं सूरेण “कामान्धः किं न हि करोति ?"॥ १८ ॥ कलहं करोति चतुरा सपत्नीभावादिति ज्ञात्वा सूरः । मुश्चति भार्ये पृथक् पृथक् ते गेहयोः॥ १६॥ चतुरा सुन्दरीगेहं गत्वा ददाति
१ तन्वी, कृशा वा. २ मनःपीच्या.
Jain Education in
For Private Porn Use Only
m
ainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
चतुर्थ
उन्नास
ताओ ॥ २०॥ दंतादंति पयापयि, तह मुट्ठामुट्ठि अह भुभाभुइ वा । मुंडामुंडि नहानहि, ताओ जुज्झति रोसेणं ॥२१॥ वर्धमान
सोहग्गं सयलं चित्र, लोगम्मि घरेइ मच्छरो एगो। सब्बाओ वणिआओ, धरंति जं नियहिए निचं ॥ २२ ॥ जह चंदे देशना।।
सीअं दिण-यरम्मि ते तिलेसु तेल्लं वा । पुप्फे गंधं जाणसु, तहा सवत्तीसु घणकलहं ॥ २३ ॥ ण हु चिट्ठति भएणं,
पइणो कलहंति ता अहिअमहिभं । विम वाडगंतरडिअ-मणत्थयं भारिभाजुअलं ॥ २४ ॥ दसगाउअपजते, पुरम्मि तं ॥ २ ॥
हिंडलोरणामम्मि । निअमजं सुंदरिअं, सह सस्सूए पमोएइ ॥ २५ ॥ वाहुडिऊणं चउरा-गेहे विसयाउरो उ चिट्ठतो । सूरु नया रहे तं, भणइ वए सुंदरीगेहे ॥ २६ ॥ तीए वुत्तं सामिप्र!, सइरं सगिहे गमिषु तं भजं । पीणेसु दाणमाणप्पयाणमओ भोप्रभंगीए ॥ २७ ॥ चउरा चिंतेइ पिओ, गमिस्सई जइ सुहेणऽओ नूनं । तत्थ चित्र चिहिस्सइ, तो गयो दुष्टगालीः । मत्सरतः कुक्कुट्याविव कलहयतः परस्परं ते ॥ २०॥ दन्तादन्ति पदापदि तथा मुष्टामुष्टि भथ भुजाभुजि वा । मुण्डामुण्डि नखानखि ते युध्येते रोषेण ॥ २१॥ सौभाग्य सकलमेव लोके धरति मत्सर एकः। सर्वा वनिता धरन्ति यन्निजहृदये नित्यम् ॥ २२ ॥ यथा चन्द्रे शीतं दिनकरे तेजस्तिलेषु तैलं वा । पुष्पे गन्धं जानीहि तथा सपत्नीषु धनकलहम् ॥ २३ ॥ नहि तिष्ठतो भयेन पत्युः कलहयतस्ते अधिकमधिकम् । अपि च पाटकान्तरस्थितमनर्थक भार्यायुगलम् ॥ २४ ॥ दशगव्यूतपर्यन्ते पुरे तां हिंडलोरनामनि । निजभार्या सुन्दरी सह श्वश्वा प्रमुञ्चति ॥ २५ ॥ व्याधुट्य चतुरागेहे विषयातुरस्तु तिष्ठन् । सूरोऽन्यदा रहसि
वा भणति ब्रजामि सुन्दरीगेहे ॥ २६ ॥ तयोक्तं स्वामिन् ! स्वैरं स्वगृहे गत्वा तां भार्याम् । प्रीणय दानमानप्रदानतो भोगभङ्गया *॥ २७ ॥ चतुरा चिन्तयति प्रियो गमिष्यति यदि सुखेनातो नूनम् । तत्रैव स्थास्यति ततो गतो हा ! पतिर्मत्तः ॥२८॥
Jan Education
For Private Personel Use Only
aeeiainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
*
हा! पई मत्तो ॥२८॥ मोनगपाहिजं सा, दुच्चुण्णविमंसिमं च दाऊणं । सा पेसह “जं थीओ, पावाओ कूडविअडामो" ॥ २९ ॥ चिंचणिआनइमज्झे, पक्खालि निअमुहं सपाए । सो सूरो पाहिजं, तं तुरिनं मुंजए जाव ॥ ३०॥ ता सो सुणहो होउं, निवट्टियो दुट्ठचुण्णजोएणं । दढवंधेहिं बंधिस, तं ताडइ सा चिरं चउरा ॥ ३१ ।। जावेस मयप्पाओ, जाओ नाऊण मोइओ तीए । वणगणकलिलो परिमओ, घणपट्टगसंजुओ सूरो ॥ ३२ ॥ सणिनं पडू हवित्ता, मासंते पुण भणेइ जामि अहं । सुंदरिगेहं पउणी-कुणेसु पाहिजयं भद्दे ! ॥ ३३ ॥ तीए दुटुकरब, दाऊणं पेसिम्रो पई जाव । झंजिउमुवविट्ठो सो, ता को वि जडी तहिं पत्तो ॥ ३४॥ सो पत्थइ दिणजुअमह-माहारविवन्जिभो म्हि देसु ममं । दत्ते तेण वि भुत्ते, तम्मि जडी रासहो जाओ ॥ ३५ ।। पुब्धि चउरागेहे, चलिमो सो भरडरासहो झत्ति । तप्पुट्ठीए सूरो, होउं किं कुणइ मोदकपाथेयं सा दुचूर्णविमिश्रं च दत्त्वा । सा प्रेषयति " यत् स्त्रियः पापाः कूटविकटाः " ॥ २६ ॥ चिंचिणिकानदीमध्ये प्रक्षाल्य निजमुखं स्वपादौ च । स सूरः पाथेयं तत्वरितं भुते यावत् ॥ ३० ॥ तावत्स शुनको भूत्वा निवृत्तो दुष्टचूर्णयोगेन । दृढबन्धैर्व
ना तं ताडयति सा चिरं चतुरा ॥ ३१ ॥ यावदेष मृतप्रायो जातो ज्ञात्वा मुक्तस्तया । व्रणगणकलितः परितो घनपट्टकसंयुतः सूरः ।। ३२ ॥ शनैः पटुभूत्वा मासान्ते पुनर्भणति याम्यहम् । सुन्दरीगई प्रगुणीकरु पाथेयकं भद्रे! ॥ ३३ ॥ तया दुष्टकरम्ब दत्त्वा प्रेषितः पतिर्यावत् । भोक्तुमुपविष्टः स तावत्कोऽपि जटी तत्र प्राप्तः ॥ ३४ ॥ स प्रार्थयति दिनयुगमहमाहारविवर्जितोऽस्मि देहि मम । दत्ते तेनापि भुक्ते तस्मिन् जटी रासभो जातः ॥ ३५॥ पूर्व चतुरागेहे चलितः स भरटरासभो झटिति । तत्पृष्ठे सूरो भूत्वा किं करोति मम भार्या ॥ ३६॥ सा बन्धनबध्ध्वा खरं कशाघावविधुरितं करोति । यथा भयभ्रान्तः सन्नतिकलुषमारटति
Jan Education Internal
For Private Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
श्री
चतुथे उखासः॥
वधमानदेशना।
॥
३
॥
मह भजा॥३६ ।। सा बंधणेहिं बंधिन, खरं कसाघायविहुरिओ()कुणई । जह भयभंतो संतो, अइकलुसं पारडेइ खरो | ॥ ३७॥रे! जासि सुंदरिगिह, घाए पाए निभच्छइ तमेसा । मरमाणं दुदृणं, जया विमुंचेइ करुणाए ॥ ३८ ॥ जडभारभरकतो, घणडकाडमरमंडिओ ताव । भस्सविभूसिअदेहो, संजाओ भरडओ झत्ति ॥ ३९ ॥ तं ददृणं चउरा, भयभीत्रा से पएसु निवडेइ । भणइ जडी मुद्धि ! इमो, सच्चो आमाणो जाओ ॥ ४० ॥ खाएइ जो करवं, को वि विडंबणमिहं सहइ सो वि । खामिश्र दवं दाउं, भत्तं च विसजिओ तीए ॥४१॥ सा चित्ते चिंतेई, चरिश्र मह जाणिभं च दइएणं । मारेमि उवाएहि, मिन्नसिणेहे को सुक्खं ? ।। ४२ ॥ न्हविअंगणे तो सा, घणगोमयमंडलं पि काऊणं । ढोभइ णेवजाई, सिप्रवत्था विहिबहुधूवा ॥४३॥ घयजुअगुग्गलगुडिया-लोहिअकणवीरएहिं सा होमं । एगग्गमणा पकुणइ, घणहूंकइभीसणा चउरा ॥४४॥ पजताहुइभंते, पच्चक्खो तक्खगोभ से जाओ । मुद्धि ! किमत्थं सरियो ?, तुट्ठो हं तं वरं खरः ॥ ३० ॥रे! यासि सुन्दरीगृहं घाते घाते निर्भर्त्सयति समेषा । म्रियमाणं दृष्ट्वा यदा विमुञ्चति करुणया ।। ३८ ।। जटाभारभराक्रान्तो घनडाकाडमरुमण्डितस्तावत् । भस्मविभूषितदेहः संजातो भरटको झटिति ॥ ३९ ॥ तं दृष्ट्वा चतुरा भयभीता तस्य पादयोनिपतति | भणति जटी मुग्धे ! अयं सत्य आमाणको जातः ॥ ४०॥ खादति यः करम्ब कोऽपि विडम्बनामिह सहते सोऽपि । क्षमयित्वा द्रव्यं दत्त्वा भक्तं च विसृष्टस्तया ॥४१॥ सा चित्ते चिन्तयति चरितं मम ज्ञातं च दयितेन | मारयाम्युपायैर्भिन्नस्लेहे कुतः सौख्यम् ॥ ४२ ॥ स्नात्वाऽङ्गणे ततः सा घनगोमयमण्डलमपि कृत्वा । ढोकते नैवेद्यादि सितवत्रा विहितबहुधूपा ॥ ४३ ॥ घृतयुतगुग्गुलगुटिकालोहितकरमवीरैः सा होमम् । एकाप्रमनाः प्रकरोति धनहुकृतिभीषणा चतुरा ॥४४॥ पर्यन्ताहत्यन्ते प्रत्यक्षस्त
Jain Education Inter
For Private Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
वरसु॥४५॥ सा साहइ भत्तारं, परपत्तीलंपडं दसेसु तुम । छम्मासंते मरिही, सो तुह इन तक्खनो भणइ ॥ ४६॥ सा तं विसजिाहिं, सट्टाणे संठिा तो चउरा । कुटुंतरे ठिएणं, सूरेणं विलोइ सव्वं ॥४७॥ सो चिंतइ वयणाइममहो ! महेलाणमहमचरिश्रमिणं । जीए विडंबियो सा, सूरो भरडो खरो जाओ ॥४८॥ ज न हु कुणेइ बंभो, झाणेण ण पिछई हरो जं च । विन्हअरम्मि नत्थी, कुणंति तं निद्दया थीमो ॥४९॥ इन झायंतो सूरो, संपत्तो झत्ति हिंडलोरपुरे । मुंजइ भोए सुंदरि-सद्धिं निच्चं ससंकमणो ॥ ५० ॥ पणयगरेहिं विविहो-चाहिं लासहासपमुहेहिं । तोसेइ सुंदरी
तं, ण हु तोसं धरइ सो किं पि ॥ ५१ ॥ सस्सू पुच्छेद रहो, जामाउन ! दीससे कहं दुहिनो! । सो भणइ माय ! दुक्खं, 7| मए ण साहिजए कहिउं ॥५२॥ असमत्थस्स उ पुरो, दुहं मुहा कहं कहिजए माय! | तप्पुरमो कहणम्मी, अंसु* क्षकश्च तस्या जातः । मुग्धे ! किमर्थ स्मृतः ? तुष्टोऽहं, त्वं वरं वृणु ॥ ४५ ॥ सा कथयति भर्तारं परपत्नीलम्पटं दश त्वम् । षण्मा
सान्ते मरिष्यति स तवेति तक्षको भणति ॥४६॥ सा तं विसृज्याहिं स्वस्थाने संस्थिता ततश्चतुरा । कुड्यान्तरे स्थितेन सूरेण विलोकितं सर्वम् ॥ ४७ ।। स चिन्तयति वचनातीतमहो! महेलानामधमचरितमिदम् । यया विडम्बितः श्वा सूरो भरटः खरो जात:
॥४८॥ यन्न हि करोति ब्रह्मा ध्यानेन न प्रेक्षते हरो यञ्च । विष्णूदरे नास्ति कुर्वन्ति तन्निर्दया: स्त्रियः ॥ ४९ ॥ इति ध्यायन् * सूरः संप्राप्तो झटिति हिंडलोरपुरे । भुनक्ति भोगान् सुन्दरीसाधं नित्यं सशङ्कमनाः ॥५०॥ प्रणयकरैर्विविधोपायैास्यहास्यप्रमुखैः ।
तोषयति सुन्दरी तं न हि तोषं धरति स किमपि ॥ ११ ॥ श्वश्रुः पृच्छति रहो जामातृक ! दृश्यसे कथं दुःखितः। स भणति * मातः ! दुःखं मया न शक्यते कथयितुम् ||२२|| असमर्थस्य तु पुरतो दुःखं मुधा कथं कथ्यते मातः ! ? । तत्पुरतः कथनेऽश्रुनिपतिः
Jain Education in
For Private Personel Use Only
nebo
Page #14
--------------------------------------------------------------------------
________________
श्री
चतुर्थ
वर्षमान
उन्नास
देशना।
॥४
॥
वि. संदरिसर जस मोडराए सवसार वित्राणं, किन
निवाओ पर होइ ॥ ५३ ॥ अत्थि ममं सामत्थं, जामाउ ! गाउमुच्छहे हेउं । वाहीए विनाणं, विणा तिगिच्छा ण हु हवेइ ॥ ५४ ॥ छम्मासते भावी, मरणं मह तक्खगाहिओ माय ! । सो चउराए सवसी-को बलेणं कुणइ एवं ॥ ५५ ॥ मा बीहेसु तुम सुम, पुत्तिजुना तुह सुहं करिस्सामि । सहरं मुंजसु भोए, चिट्ठसु सुहमवहरतु संकं ॥ ५६ ॥ णो काई सो सल्लं, सिहलं चउराकयस्थियो बाढं। तह वि हु सुंदरिसद्धिं, चिढेइ भ मच्चुभीरू सो ॥ ५७॥ माऊए पुत्तीए, पुढो गिहद्दारकुडमाएसु । प्रालिहिया दो मोरा, पच्चक्खं जंगमा व वरा ।। ५८ ॥ वेइप्रमुवविसिऊणं, तामो सुईभूय मायपुत्तीओ । ते मोरे पूनंती, पणजावपरायणाउ तया ।। ५६ || तम्मि दिणे जमरूविणि, समागए मच्चुभीरुओ सूरो । मर्ज पहजपेई, मज्झन्हे मम धुवं मरणं ।। ६० ।। सा भणइ सामिप्र! तुमं, पिच्छसु अम्हाण सचिसामत्थं । धीरत्तणमवलंबिल, परं भवति ॥ १३ ॥ अस्ति मम सामय जामातृक ! ज्ञातुमुत्सहे हेतुम् । व्याधेर्विज्ञानं विना चिकित्सा न हि भवति ॥१४ ।। पण्मास्यन्ते भावि मरणं मम तक्षकाहितो मातः !। स चतुरया स्ववशीकृतो बलेन करोत्येवम् ॥ ५५ ॥ मा विभीहि त्वं सुत ! पुत्रीयुता तव सुखं करिष्यामि । स्वैरं भुग्धि भोगान् तिष्ठ सुखमपहर शङ्काम् ॥५६॥ नोऽकार्षीत्स शल्यं शिथिलं चतुराकदर्थितो बाढम् । तथापि हि सुन्दरीसाधं तिष्ठति च मृत्युभीरुः सः ॥१७॥ मात्रा पुत्र्या (च) पृथग्गृहद्वारकुड्यभागयोः।
आलिखितौ द्वौ मयूरो प्रत्यक्षं जङ्गमाविव वरौ ॥ ५८ ॥ वेदिकामुपविश्य ते शुचीभूय मातृपुत्र्यो । वो मयूरौ पूजयन्त्यौ घनजापपरायणे तदा ( जाते)॥१९॥ तस्मिन् दिने यमरूपिणि समागते मृत्युभीरुकः सूरः । भार्या प्रति जल्पति मध्याहे मम ध्रुवं मरणम् ॥ ६॥ सा भणति स्वामिन् ! त्वं प्रेक्षस्वावयोः शक्तिसामर्थ्यम् । धीरत्वमवलम्ब्य चित्रकरं शीघ्रविघ्नहरम् ॥ ६१॥
*
॥४॥
Jan Education in
w.jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
चित्तयरं सिग्धविग्यहरं ॥ ६१॥ गोमयजोएण गिह, काऊण विसेसमोऽइरमणिज । ठविपासणं च मज्झे, ठविश्रो तीए | तहिं सबई ॥ ६२ ।। सुइवत्थाओ तामो, करम्मि काऊणमक्खए दो वि । वेईई गए जाव य, कसिखाभुमंगं च पिच्छति
॥ ६३ ॥ अहिमंतिमखएहिं, छडिया ते दो वि मोरया ताहिं । अद्धद्धं काऊणं, तेहिमही सो घओ वयणे ॥ ६४ ॥ ते केगिणो वि केकं, काऊण नहंगणे गया झत्ति । चिंतइ सविम्हयं सो, अम्मो (भब्बो)! चित्र मंतमाहप्पं ॥६५॥ काऊण सो सिणाणं, महुन्छवे पुण पियाजुओ भोए । भुंजइ दाणं दितो, पुणजम्मत्तं च मयतो ॥ ६६ ॥ चउरा पुच्छइ असई, हिंडलोरागए जणे सके । रो किं कुणइ तहिं १, विपरइ दाणं(ति)ते भणंति ॥ ६७॥ सिममजारीरूवं, काऊणं मच्छरेण सा पत्ता | सुंदरिभवणे सद्दे, कुणेइ कुडिलासया चउरा ॥ ६८॥ मायापुत्तीमो तं, दहूं मजारिमाउ किण्हाभो । गोमययोगेन गृहं कृत्वा विशेषतोऽतिरमणीयम् । स्थापयित्वाऽऽसनं च मध्ये स्थापितस्तया तत्र स्वपतिः ॥ ६२॥ शुचिवस्ने ते करे कृत्वाऽक्षतान् द्वे अपि । वेद्यां गते यावच्च कृष्णभुजङ्गं च पश्यतः ॥ ६३॥ अभिमन्त्रिताक्षतैश्चटितौ तौ द्वावपि मयूरौ ताभ्याम् । अर्धाधं कृत्वा ताभ्यामहिः स धृतो वदने । ६४ ॥ तौ केकिनावपि केका कृत्वा नभोऽङ्गणे गतौ झटिति । चिन्तयति सविस्मयं सोऽहो । चैव मन्त्रमाहात्म्यम् ! ॥६५॥ कृत्वा स स्नानं महोत्सवान् पुनः प्रियायुतो भोगान् । भुनक्ति दानं ददत् पुनर्जन्मत्वं च मन्यमानः ।। ६६ ।। चतुरा पृच्छत्यसकृत् हिंडलोरागतान् जनान् सर्वान् । सूरः किं करोति तत्र १ वितरति दानं (इति)ते भणन्ति ।। ६७॥ सितमार्जारीरूपं कृत्वा मत्सरेण सा प्राप्ता | सुन्दरीभवने शब्दान् करोति कुटिलाशया चतुरा ॥ ६८॥ मातृपुख्यौ तां दृष्टा मार्जारिके कृष्णे । भूत्वा तया साधं युध्येते परस्परं बाढम् ॥ ६६ ॥ उत्पत्योत्पत्य पतन्ति मियो मूर्छिता भूम्याम् । क्रन्दन्ति
Jan Education Intallonal
For Private Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
श्री
चतुर्थ
उद्धासः।
वर्षमानदेशना।
होऊण तए सद्धिं, झुझंति परुप्परं पाई ॥६६॥ उप्पडिउप्पडिऊणं, पडंति मिह मुग्छिाउ भूमौए। कंदति कुसदेणं, नहदंतवणाउलाओ अ॥७॥ चउरामतबलेणं, विहुरत्तणमागयाउ ताउ दुवे । निजिणिऊणं नूणं, तयंगणे नचिऊण गया ॥५१॥ तं सव्वं पिच्छित्ता, सूरो भयभीमाणसो भणइ । किं जुज्ज्ञह मे एवं ?, सिमरूवा का णही एसा? ॥७२॥ एगाइ तए तुब्भे, दो वि पहाराउ जजरकयाभो । सिलवण्णा का एसा १, को तुम्ह इहं वइरहेऊ? ॥ ७३ ॥ सुंदरिया भणइ इमं, चउरा तुह सिद्धसाइणी अस्थि । आहुणिआऽहं निपला-सिणी (2) सजणणी इह जाया ॥ ७४ ॥ घणमंततेअवलओ, सपत्तिवहरेण मंच माय जुनं । चउरा हणिस्सई ही, पइणो इस साहिअइ दुसहा ॥७५ ।। तं सुणिम संकिममणो, सूरो चिंतेइ इभ मणे ही ही । महकूडनिवासे इं, पडिओ साइणिसमूहम्मि ॥ ७६ ॥ मासंते पुण पत्ता, चउरा मजाकुशब्देन नखदन्तव्रणाकुलाश्च ॥ ७० ॥ चतुरामन्त्रबलेन विधुरत्वमागते ते द्वे । निर्जित्य नूनं तदङ्गणे नर्वित्वा गता ॥ १ ॥ तत्सर्व प्रेक्ष्य सूरो भयभीतमानसो भणति । किं युध्येथे युवाम् एवं १ सितरूपा का नखी एषा ? ॥ ७२॥ एकया तया युवां द्वे अपि प्रहाराजर्जरीकृते । सितवर्णा कैषा ? को युवयोरिह वैरहेतुः ॥७३॥ सुन्दरी भणतीमं चतुरा तव सिद्धशाकिन्यस्ति । आधुनिकाऽहं निःपलाशिनी (1) सजननीह जाता॥ ७४ ॥ घनमन्त्रतेजोबलतः सपत्नीवरेण मां च मातृयुत्ताम् । चतुरा हनिष्यति हि पत्युरिति कथयति दुस्सहा ॥ ७५ ॥ तच्छ्रुत्वा शङ्कितमना: सूरश्चिन्तयतीति मनसि ही ही । महाकूटनिषासेऽहं पतितः शाकिनीसमूहे ॥ ७६ ॥ मासान्ते पुनः प्राप्ता चतुरा मार्जारिका ग्लानत्वम् । नयति कृष्णे इमे पूर्वमिवाहो ! कषायबलम् ! ॥ ७७॥ प्रगता
मार्जारी.
Jain Education in
For Privat p
LIVE7
anuse only
Ahirw.jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
रिमा गिलाणतं । इ कसिणमीसीओ, पुव्वं व अहो ! कसायबल !॥ ७७॥ पगया सिमा ठिश्रामो, कसिणाभो तेण कारणे पढे । साहइ सुंदरिया णो, सामित्र! मंतो स्थि अणुसती ॥ ७॥ तुह वसमेगै कारण-मत्थि किवाहार ! जई तुह सिणेहो । मझुवरि पडिवअसु, तए मए साहि सव्वं ॥ ७९ ॥ सूरेणुत्तं भद्दे , साहसु सा भणइ थाह ! निसुणेसु । जा जुज्झइ सेमा सं, भणेसु पयडक्खरं एवं ॥५०॥ सिअमेअं किण्हे ! तं, लाहि खणेणं इमं च खाए । तुह वृत्तीए सबली-होउं तं मारइस्सामो ॥८१॥ सेमा वि तइभवारं, पत्ता झुज्झइ ताहिं कण्हाहिं । सद्धिं जाव पजंपइ, सूरो तक्कालमिश्र ताव ॥८२॥ लाहि खणेण से, किण्हे ! खाएसु हम पवुम्मि । मरमाणं तं सेअं, मिण्हंति गलम्मि किएहाउ ॥८३॥ मरमाणं तं सेभं, पिच्छिम सरो विचिंतए चित्ते । मह पुण्णेणं सेना, मरिस्सई वयणमत्तेणं ॥८४॥ मह वयसिता स्थिते कृष्णे तेन कारणे पृष्टे । कथयति सुन्दरी, भावयोः स्वामिन् ! मन्त्रोऽस्त्यगुशक्तिः ।। ७८ ॥ तव वशमेकं कारणमस्ति कृपाधार ! यदि तव स्नेहः । ममोपरि, प्रतिपद्यस्व ततो मया कथितं सर्वम् ॥ ७९ ॥ सूरेणोक्तं भद्रे ! कथय, सा भणति नाथ ! निशृणु। या युध्यते श्वेता तां भण प्रकटाक्षरमेतत् ।। ८०॥ सितामेता कृष्णे ! त्वं लाहि क्षणेनेमां चखाद । (इति) तवोक्त्या सबलीभूय तो मारयिष्यावः ॥८१॥ श्वेताऽपि तृतीयवारं प्राप्ता युध्यते ताभ्यां कृष्णाभ्याम् । साथै यावत् प्रजल्पति सूरस्तत्कालमिति तावत् ॥ २ ॥ लाहि क्षणेन श्वेता कृष्णे ! खादेति प्रोक्ते । म्रियमाणां तां श्वेतां गृहणीतः गले कृष्णे ॥८३ ॥ म्रियमाणां तां श्वेतां प्रेक्ष्य सुरो विचिन्तयति चित्ते । मम पुण्येन श्वेता मरिष्यति वचनमात्रेण ॥ ८४ ॥ मम वचनाते कृष्णे म्रियेयातां यदि तदा श्रेयः । प्रेक्ष आश्चर्यमई विपरीतं ततः कथयामि
Jan Education Intel
For Private Personal Use Only
madainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
चतुर्थ
उवासः।
वर्धमानदेशना।।
णामो तामो, किएहामओ मरंति जइ तया सेभं। पिच्छामच्छरिश्रमह, विवरीअं तो पसाहेमि ॥८५ ॥ सूरो पयर्ड जंपह, सेए ! मारसु इमाउ किएहामो । सेभाए किएहाओ, मयरूवाओ कयाउ तो ॥८६॥ इगवयणेशं पि तओ, जायामो जाव विगयपाणाभो । सरो बाढं हिट्ठो, निरोसहं मह गमओ वाही ॥८७॥ उड्डक्किरिश्रमाकिच्चा, सूरो भाउअगिहे गओ भयो । गामंतरम्मि पत्तो, माया से विजए तइया ॥८८॥ भाउअजायं पणमित्र, एस ठिो मत्तिकीलियो तत्थ । दहआहीणं देवर-मवि तं सुस्सूसई सा य ॥८६॥ अह एगया सिरम्मी, भाउअजाया खिवेइ से तेलं। खित्ताउ रस्सिजुत्तो, तयागमो हालिमो झत्ति ॥१०॥ सो भणइ माय ! मिंढा-मित्रो मओ अहुण तुह महावसहो । दाणिं हु वाववेला, जाइ विलोइजए वसहो । ९१॥ सूरस्स सिरे खिप्पं, सा खिप्पइ कुडिलमाणसा चुण्णं । तकालं सो जाओ, वसहो बद्धो सुरस्सीहि ॥ १२ ॥ तं गहिऊणं सीरी, वाहइ सीरम्मि दुःक्खिमं दीणं । नत्थाए तुडिआए, अनय जाभो अ सो सूरो ।। ८५ ॥ सूरः प्रकटं जल्पति श्वेते ! मारयेमे कृष्णे । श्वेतया कृष्णे मृतरूपे कृते ततः ॥८६॥ एकवचनेनापि ततो जाते यावद्विगतप्राणे । सूरो बाढं हृष्टो निरौषधं मम गतो व्याधिः ॥७॥ ऊर्ध्वक्रियामकृत्वा सूरो भ्रातृगृहे गतो भयतः । मामान्तरे प्राप्तो भ्राता तस्य विद्यते तदा ॥८॥ भ्रातृजायां प्रणम्यैष स्थितो भक्तिकीलितस्तत्र । दयिताहीनं देवरमपि तं शुभ्रषति सा | च ॥ ८९ ॥ भकदा शिरसि भ्रातृजाया क्षिपति तस्य तेलम् । क्षेत्रात् रश्मियुक्तस्तदाऽऽगतो हालिको झटिति ॥ ६॥ स भणति मातर्मेण्ढाभिधो मृतोऽधुना तव महावृषभः । इदानी हि वापबेला याति विलोक्यते वृषभः ॥११॥ सूरस्य शिरसि क्षिप्रं सा क्षिपति कुटिलमानसा चूर्णम् । तत्काल स जातो वृषभो बद्धः सुरश्मिभिः॥९२॥ तं गृहत्विा सीरी वाहयति सीरे दुःखितं दीनम् ।
JainEducation
For Private Personel Use Only
Page #19
--------------------------------------------------------------------------
________________
॥१३॥ सिग्घ पलायमाणो, पिढे धावंतहालिए सूरो । सम्मुहमितस्स पुणों, मिलिमो निभाउणो मग्गे ॥१४॥ । मह बंधवेण मणिो , सूरो वणजारो कहिं जासि । भागतूणालिंगिम, सुहेण चिट्ठसु मह गेहे ॥ ९५ ॥ सो मणइ
जाहि बंधव !, तुह मजा सिद्धसाइणी अस्थि । तीएहं काऊणं, वसहो अहवाहिमो सीरे ॥ १६ ॥ तत्तो गच्छसु बंधव !, णाहं चिभ तुह गिह समिस्सामि । वणमहुणा सरणं मे, गिहे गिहे साइणी अस्थि ॥ १७॥ इम पमणंतो गच्छद, सूरो मह निवडियो महारणे । पिच्छा सो छप्पुरिसे, अइपुढे तिणभरकंते ॥ ८॥ निम्माणुसे वणे सो, पिच्छंतो ते वि पुच्छए झत्ति । मणिमाणिकसुवण्णा-हरणा किं तिणवहा तुम्भे? ॥६६॥ ते विति अस्थि एगा, वुड्डा इत्थी अईव जरगहिश्रा । अम्हेहिं छण्णवतिण-भारे भाणावए एसा ॥१०॥ सा देह जहिच्छाए, भन्नं वसणं च भूसणं सव्वं । नस्तायां त्रुटितायामन्यदा जातश्च स सूरः ॥९३ ॥ शीघ्रं पलायमानः पृष्ठे धावद्धालिक: सूरः । सम्मुखमायत: पुनर्मिलितो निजभ्रातुर्मार्गे ॥ ९४ ॥ अथ बान्धवेन भणितः सूरो ब्रजर्जर: कुत्र यासि । भागत्यालिङ्गय सुखेन तिष्ठ मम गेहे ॥१५॥ स भणति याहि बान्धव ! तव भार्या सिद्धशाकिन्यस्ति । तयाऽहं कृत्वा वृषभोऽतिवाहितः सीरे ॥ ९६ ।। ततो गच्छ बान्धव ! नाई चैव तव गृहं समेष्यामि । वनमधुना शरणं मे गृहे गृहे शाकिन्यस्ति ॥ ९॥ इति प्रभणन् गच्छति सूरोऽथ निपतितो महारण्ये । प्रेक्षते स षट् पुरुषानतिपुष्टांस्तृणभराक्रान्तान् ||१८|| निर्मानुषे वने स प्रेक्षमाणस्तानपि पृच्छति झटिति । मणिमाणिक्यसुवर्णाभरणाः किं तृणवहा यूयम् ॥ ९९ ॥ ते ब्रुवन्त्यस्येका वृद्धा स्त्री अतीव जरागृहीता । भस्माभिः षट् नवतृणभारानानाययत्येषा ॥१०॥ सा ददाति यथेच्छमन्नं वसनं च भूषणं सर्वम् । भतिजीणमश्वकस्था प्रत्यक्षा कल्पवल्लीव ॥१०१॥ सूरः पुनः
Jain Education int
o nal
For Private Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
चतुर्थ
उन्लासः।
वर्षमानदेशना।
॥
७
॥
भइजिण्णमंचगत्था, पञ्चक्खा कप्पवल्ली व ॥ १.१॥ सरो पुणो पजंपइ, भो ! तिणचारी हिं किं कुणइ एसा ? । ते विति किमम्हाणं, एआए मह । चच्चाए ? ॥ १०२ ॥ सो चिंसह ताव सयं, पिच्छेमि सरूवमन्भुमिमीए । तो कयसिरतिणभारो, तेहिं समं संगो सूरो ॥१०३ ।। ते विति किमभिहाणं, तुह ? स भणइ घिट्टओ मि णामेणं । सत्तममाया णो तं, इस भणि गया गिहे ते वि ॥ १०४॥ सुट्ठाणे संठावित्र, भारे भरिऊणमंबुणा कुंडं । घिद्वेणं सह हिट्ठा, वुड्ढापासम्मि ते पत्ता ॥१०५॥ वुहाइ भासिया ते, वच्छा ! को सत्तमो अइकिसंगो? ते चिंति वणे दिट्ठो, माऊए पाविमो पासे ॥१०६॥ वुड्डा धिट्ठयपिढे, करजुसलं णसिश्र सायरं भणइ । वच्छ! वर दिवो सी, कियोऽहुणा दइवमो कीस १ ॥१०७॥ भुजसु पुत्त! चिरं मह, गेहे चिद्वेसु तं जहिच्छाए । सो भणइ जम्मदुहिनो, तुह पासे माय! चिडेमि ॥ १०८।। न्हविऊणिच्छाभोण-मेसो भुत्तूण चिंतए एवं । जाइ कहिं तिणसलिलं १, इंति कहं इत्थ वत्यूइं? ॥ १.६ ।। पिच्छे मज्झणिप्रजल्पति भोः ! तृणचारीभिः किं करोत्येषा । ते ब्रुवन्ति किमस्माकमेसया भद्र ! चर्चया ? ॥१०२॥ स चिन्तयति तावत्स्वयं प्रेक्षे स्वरूपमद्भुतमस्याः । ततः कृतशिरम्तृणभारस्तैः समं संगतः सूरः ॥ १०३ ॥ ते ब्रुवन्ति किमभिधानं तव ? स भणति घृष्टकोऽस्मि नाम्ना । सप्तमभ्राता नस्त्वमिति भणित्वा गता गृहे तेऽपि ॥ १०४ ॥ सुस्थाने संस्थाप्य भारान् भृत्वाऽम्बुना कुण्डम् । घृष्टेन सह हृष्टी वृद्धापावे ते प्राप्ताः ।। १०५ ॥ वृद्धया भाषितास्ते वत्साः ! कः सप्तमोऽतिकृशाङ्गः । ते ब्रुवन्ति वने दृष्टो मातु: प्रापितः पावे ।। १०६ ।। वृद्धा घृष्टपृष्ठे करयुगलं न्यस्य सादरं भणति । वत्स ! वरं दृष्टोऽसि कृशोऽधुना देवतः किम् ? ॥ १०७ ॥ । भुव पुत्र ! चिरं मम गेहे तिष्ठ त्वं यथेच्छम् । स भणति जन्मदुःखितस्तव पार्श्वे मातः ! तिष्ठामि ॥१०८ ॥ स्नात्वेच्छाभो
Jain Education
For Private Personal Use Only
TAmainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
|साए, कारणमच्छरकारि पुरिसाणं । पल्लंके मिउफरिसे, सुत्तो सो कवडनिदाए ॥ ११० ॥ बुट्टा भइ पयर्ड, समइकवम्मि' अद्धरत्तम्मि । सुत्तो जग्गइ को वा', इन वुत्ते जंपइ ण को वि ॥ १११ ॥ मुत्तूण जिण्णमंचग-मागंतृणंगणे खणेणं सा । भूमीइ निषडिऊणं, जाया वडवा कुमंतेणं ॥ ११२ ॥ तिणभारं भक्खिता, सयलजलं तक्खणेण पाऊणं । संजाया रूपवई, | विभूसिाहरणपयरेण ॥ ११३ ॥ सा सिग्धं जाइ तो, विणिग्गया पिट्ठगो हबह सूरो । बहुजोइजोइणीसय-संकुलमाविसइ महषिवरं ॥ ११४ ॥ साहति जोइणीभी, मायससा आगयागया भो भो ।। प्रालिगिऊण तामो, पडिआओ जरइपाएसुं ॥ ११५ ॥ उववेसिभासणे तं. संसेवित्र ताओ इन पसाहति । किं वाणीमा तुमए, माय ! बली निथसुभआहेउं ।। ११६.।। वुड्डा पसाहए इम, धीरा चिम होह वच्छिमा तुम्भे । तुम्हकए आणेमी, पुरिसे इंतूण मेहु बलि ॥ ११७ ॥ संपत्तो ताव जनमेष भुक्त्वा चिन्तयत्येवम् । याति कुत्र तृणसलिलमायान्ति कुतोऽत्र वस्तूनि ॥१०६ ।। प्रेक्षे मध्यनिशायां कारणमाश्चर्यकारि पुरुषाणाम् । पल्यके मृदुस्पर्श सुप्तः स कपटनिद्रया ॥ ११०॥ वृद्धा भणति प्रकटं समतिक्रान्तेऽर्धरात्रे | सुप्तो जागर्ति को वा ? इत्युक्ते जल्पति न कोऽपि ॥ १११।। मुक्त्वा जीर्णमश्चकमागत्याङ्गणे क्षणेन सा । भूम्यां निपत्य जाता वडवा कुमन्त्रेण ।। ११२॥ तृणभारं भक्षयित्वा सकलजलं तत्क्षणेन पीत्वा । संजाता रूपवती विभूषिताभरणप्रकरेण ॥ ११३ ॥ सा शीघ्रं याति ततो विनिर्गता
पृष्ठगो भवति सूरः । बहुयोगियोगिनीशतसंकुल माविशति महाविवरम् ॥ ११४ ॥ कथयन्ति योगिन्यो मातृष्वसाऽऽगताऽऽगसा | भो भोः !। पालिङ्गध ताः पतिता जरतीपादयोः ।। ११५ ॥ उपवेश्यासने तां संसेव्य वा इति कथयन्ति | किं नानीतस्त्वया
मातलिर्निजसुताहेतुम् ॥११६ ।। वृद्धा कथयतीति धीराः खलु भवत वत्साः! यूयम् । युष्मत्कृत आनयामि पुरुषाम् हत्वा
Jan Education
For Private
Personal use only
ainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
चतुर्थ
उदास
चर्धमानदेशना।
॥८
॥
नरो, किसगत्तो सत्तमोऽहुणा एगो । चिट्ठह चउद्दसिं जा, पु९ि भासेइ सो जाव ॥ ११८॥ मंसाइ भक्खिऊणं, पच्छा वलिमा विसजिया ताहि । घिटो पिच्छइ सव्वं, मंतरिओ सयं तीए ॥ ११६ ॥ जरतीए पुण रूवं, काऊणं सिद्धसाइणी सुत्ता । वीसासिऊण लोओ, जद्धो ही साइणीहिं जए ।। १२० ॥ चिंतेइ घिट्टमो सो, पुण साइणिसंकडे निवडियो है। ही ही जत्थ वएमी, तत्थ ममं साइणीजोमो ॥ १२१ ॥ इन झायंतो सूरु-गमे गमो सो वणम्मि ते वि नरा । तिणहेउं घिटेणं, निस वरिअं सिं पुरो कहिनं ॥ १२२ ॥ ते साहति ण दिद, माऊए एरिसं कयाइ तमो । चिट्ठह मे सुइलुद्धा, वएमि हं झत्ति पावाओ ॥ १२३ ।। ते ति विभारेमो, भाय! विलंब कुणेसु निसमेगं । दंसेसु म्हाणं से, चरिअं जयजीवघायकरं ॥१२४॥ गहिऊण भारए ते, समागया करिन दिवसकिच्चाई । पालोइऊण सुत्ता, ते सन्चे कवडनिदाए ॥१२५॥ मेधबलिम् ।। ११७॥ संप्राप्तस्तावन्नरः कृशगात्रः सप्तमोऽधुनैकः । तिष्ठत चतुर्दशी यावत् पुष्टिमासादयति स यावत् ॥ ११८॥ मांसादि भक्षयित्वा पश्चाद्वलिता विसृष्टा ताभिः । पृष्टः प्रेक्षते सर्व स्तम्भान्तरितः स्वयं तस्याः॥११०॥ जरत्याः पुना रूपं कृत्वा सिद्धशाकिनी सुप्ता । विश्वास्य लोको जग्धो ही शाकिनीमिर्जगति ॥ १२.11 चिन्तयति घृष्टकः स पुनः शाकिनीसंकटे निपतितोऽहम् । ही ही यत्र ब्रजामि तत्र मम शाकिनीयोगः ॥ १२१॥ इति ध्यायन सूर्योद्मे गतः स बने तेऽपि नराः । तृणहेतुं घृष्टेन निशाचरितमेषां पुरः कथितम् ॥ १२२ ॥ ते कथयन्ति न दृष्टं मातुरीदृशं कदापि ततः । तिष्ठत यूयं सुखलुब्धा ब्रजाम्यहं झटिति पापातः ॥ १२३ ॥ ते बुवन्ति विचारयामो भ्रातर्विलम्बं कुरु निशामेकाम् । दर्शयास्माकं तस्याश्चरितं जगज्जीवघातकरम् ॥ १२४ ॥ गृहीत्वा भारान् ते समागताः कृत्वा दिवसकृत्यानि । सानोच्य सुप्तास्ते सर्वे कपटनिद्रया ॥ १२५ ॥ पूर्वमिव तैर्जरतीचरितं सर्व
८
॥
Jan Education Intallonal
For Private Personel Use Only
Page #23
--------------------------------------------------------------------------
________________
पुत्वं व तेहि जरई-चरिमं सव्वं विलोइमं तत्तो। ते साहंतन्नुन्न, कायब्वमयो वरं किं मो? ॥ १२६ ॥ विडो भणेइ एसा, मारेअव्वा दुभं गया निदं । पाए दोहिं दु हत्थे, दोहिं सिर धरिम एगेणं ।। १२७ ॥ दोहिं लउडेहि मिसं, पकुट्टिमा तह मई गया जह सा । ततो निम्भयचित्ता, पुवासं पट्टिा ते अ॥१२८ ॥ ते जंता महरण्णे, पिच्छति महापुरं सिरीरम्मं । सिप्पाणईतडम्मी, तिलोअतिलगोवमं गुरुमं ॥ १२8 ।। नारंगनागपुन्ना-बसुजंबीरपायबेहिं मिसंहिंतालतालकेसर-कयलीहिं मणोहरं वहिना ॥ १३० ।। वावीकूवतडाग-प्पमुहमढा गुरुप्रसत्गेहाणि । दीसंती सग्गतुल्ला, जत्थ पएसा सिरिप्पवरा ॥ १३१ ॥ सोहेइ जत्थ सालो, सुवण्णकविसीसमणहरो गुरुभो । अइविप्फुरंतगोउर-दारज्झयतोरणप्पवरो ॥ १३२ ॥ दीसेइ वत्थु पवरं, पडि घणमावणेसु जह दिटुं । विन्हअरम्मि भुवणं, सयलं मकंडमहरिसिणा ॥ १३३ ॥ गिहसेगी सुविमाण-स्सेणी विव हासए सुवण्णमया। जिणभवणसिहरसंठिन--कंचणकलसेहिं कयसोहा विलोकितं ततः । ते कथयन्त्यन्योऽन्यं कर्तव्यमतः परं किं भोः ? ॥ १२६ ॥ घृष्टो भणत्येषा मारयितव्या द्रुतं गता निद्राम् । पादौ द्वाभ्यां द्वौ हस्तौ द्वाभ्यां शिरो धृत्वैकेन ।। १२७ ॥ द्वाभ्यां लकुटै शं प्रकुट्टिता तथा मूर्ति गता यथा सा । ततो निर्भयचित्ताः पूर्वाशां प्रस्थितास्ते च । १२८ ॥ ते यान्तो महारण्ये प्रेक्षन्ते महापुरं श्रीरम्यम् । सिप्रानदीतटे त्रिलोकतिलकोपमं गुरुकम् ।। १२९।। नारङ्गनागपुन्नागाम्रसुजम्बीरपादपै शम् । हिंतालतालकेसरकदलीभिर्मनोहरं बहिः ॥ १३०॥ वापीकूपतटाकप्रमुखमठा गुरुसत्रगेहानि । दृश्यन्ते स्वर्गतुल्या यत्र प्रदेशाः श्रीप्रवराः ॥ १३१ ॥ शोभते यत्र शालः सुवर्णकपिशीर्षमनोहरो गुरुः । अतिविस्फुरद्गोपुरद्वारध्वजतोरणप्रवरः ॥ १३२ ॥ दृश्यते वस्तु प्रवरं पतितं घनमापणेषु यथा दृष्टम् । विष्णूदरे भुवनं सकलं मार्कण्डमहर्षिणा
Jan Education Intallonal
For Private Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
चतुर्थ
श्री वर्षमानदेशना।
उल्लासः।
।। १३४ ॥ दहण रायमग्गं, अइसुन्न सम्वो तया पगया । तुरयपयाइँ विलोइन, ते पचा रायभवणम्मि ॥१३५ ॥ तत्थ
गया ते तत्तो, पुरनो पिच्छति बंधुरं भवणं । धवलं सहस्ससिहरं, केलासगिरिंदसरिससिरिं ॥ १३६ ॥ तत्थ पविट्ठा दारं, | पवालदलमंडियं ससंकपया । जलविन्भमेण नीला-वणीइ तिणविम्भमेणं वा ॥ १३७ ॥ वुड्डा पुरोवविहा, दिद्वेगा छिन्ननासिधा तेहिं । थूलसरीरा बहुल-पहाभरुम्मासिदिअंता ॥ १३८ ॥ देह णया साऽऽसीसं, होउ तुवाणं सुभारिमासंगो । रमणिजाहि कर्णीहिं, सत्तहि घिलसेह मो भद्दा! : १३६ ॥ भग्गेसरो हवित्ता, चिट्ठो पुच्छेइ छिन्नणासं तं । | माय ! इमाउ कणीयो, कामो देवीसमाणाभो ? ॥१४०॥ खेमरसुभाउ मह सुप्री, योमित्तिअवयणो इहाणीमा। तुम्हाणं पाणिग्गह-कए अहो । समिअ जायं ।। १४१ ॥ मुंजेह सुई भोए, परिणिभ एआउ पुण्णपुग्णाओ। गिहमेश्र ॥ १३३ ॥ गृहश्रेणिः सुविमानश्रेणिरिव भासते सुवर्णमयी । जिनभवनशिखरसंस्थितकाञ्चनकलशैः कृतशोभा ॥ १३४ ।। दृष्ट्वा राजमार्गमतिशून्यं सर्वतस्तदा प्रगताः । तुरगपदानि विलोक्य ते प्राप्ता राजभवने ॥ १३५॥ तत्र गतास्ते ततः पुरतः प्रेक्षन्ते बन्धुरं भवनम् । धवसं सहस्रशिखरं कैलासगिरीन्द्रसदृशनि॥१३६ ॥ तत्र प्रविष्टा द्वारं प्रवालदलमण्डितं सशङ्कपदाः । जलविभ्रमेण नीलावन्या तृणविभ्रमेण वा ॥ १३७ ॥ वृद्धा पुर उपविष्टा दृष्टैका छिन्ननासिका तैः । स्थूलशरीरा बहुलप्रभाभरोद्भासितदिगन्ता ।। १३८ ॥ ददाति नता साऽऽशिर्ष भवतु युष्माकं सुभार्यासनः । रमणीयाभिः कनीभिः सप्तभिर्विलसत भो भद्राः ! ॥ १३९ ।। अप्रेसरो भूत्वा घृष्टः पृच्छति छिननासा ताम् । मातरिमाः कन्या: का देवीसमाना: १॥ १४० ॥ खेचरसुता मया सुख ! नैमित्तिकवचनत इहामीताः । युष्माकं पाणिप्रहकृतेऽहो ! सत्यमिति जातम् ।। १४१॥ मुक्त सुखं भोगान् परिणीयता:
Jain Education
For Private Personel Use Only
Page #25
--------------------------------------------------------------------------
________________
Jain Education Inte
अपवरगा, रमणिजा सुरहिदव्वा ॥ १४२ ॥ एए जणममहरखा, पलंका इंसतूलियाना । चित्तमसालाउ सुष्मा, -1वायायण महराउ इमा ॥ १४३ ॥ एए सत तुरंगा, मखवेएखाणुगामिणो वच्छा !। पुष्वदिसं मुत्तूणं, विश्ररेह तत्रो जहिच्छाए || १४४ ॥ ताहि समं ते सब्बे, ठिया विसयलालसा विउलहरिसा । दोगुंदुगदेवा विव, रमंति वररंगसालासु ।। १४५ ।। पुष्फावश्चर्यं कहा. वणम्मि पकुति ते जलक्कीलं । खेलंति बद्धदोला, कयाइ पदुमाई ॥ १४६ ॥ yoवदिसा एमए, निवारिश्रा केण कारणमहो ! । इत्र चिंतंति मिहो वे, फिंहा इवइ रक्खमाणम्मि ॥ १४७ ॥ संपता पुत्रदिसं, सूरुदए एगया हयारूढा । श्राजोयणम्मि सीसा - किडं (णं) पिच्छति भूवलयं ॥ १४८ ॥ ते साहंति परुप्परमच्छरिश्रमिणं किमत्थि अवणीए ? । ग सुत्रं दिङ्कं ण कहिं, कहिजए कस्स पुरश्रो वा ? ॥ १४६ ॥ अह तुरयखुराधाया-पूर्णपुण्याः । गृहमेशदपवरका रमणीयाः सुरभिद्रव्ययुताः ॥ १४२ ॥ एते जनमनोहराः पल्यङ्का हंसतूलिकाछन्नाः । चित्रशालाः सुताः ! वातायनमनोहरा इमाः || १४३ ।। एते सप्त तुरख्गा मनोवेगेनानुगामिनो वत्साः ! । पूर्वदिशं मुक्त्वा विचरत ततो यथेच्छम् ॥ १४४ ॥ ताभिः समं ते सर्वे स्थिता विषयलालसा विपुलद्दर्षा । दोगुन्दुकदेवा इव रमन्ते वररङ्गशालासु ।। १४५ ।। पुष्पावचर्यं कदापि वने प्रकुर्वन्ति ते जलक्रीडाम् । खेलन्ति बद्धदोलाः कदापि चम्पकद्रुमादिषु ॥ १४६ ॥ पूर्वदिगेतया निवारिता केन कारणेनाहो ! । इति चिन्तयन्ति मिथस्ते स्पृहा भवति रक्ष्यमाणे ॥ १४७ ॥ संप्राप्ताः पूर्वदिशं सूर्योदय एकदा हयारूढाः । आयोजनं शीर्षाकीर्ण प्रेक्षन्ते भूवलयम् ॥ १४८ ॥ ते कथयन्ति परस्परमाञ्चर्यमिदं किमस्त्यवम्याम् । न श्रुतं दृष्टं न क्वापि कथ्यते कस्य पुरतो वा १ ॥ १४६ ॥ अथ तुरगखुराधाताहता इसति तुम्बिका च तेषामेका । रे ! तुरगवरखियो भुक्ताः पूर्वमस्माभिः
***+++++++*
Wainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
बी
चतुर्थ उद्धासः।
वर्धमानदेशना।
हया हसइ तुंबिया य से एगा। रे! तुस्यवरित्थीओ, भुत्तानो पुब्बमम्हेहिं ॥ १५० ॥ पिंटो पुच्छेइ अरे !, भणेसु के घोडगा ? इमे काओ । इत्थीयो ? कह भूमी, एसा नरसीससंकिण्णा ? ॥१५१॥ तुंबी भणेइ एसा, गयणासा सिद्धसाइणी अस्थि । तीए जोअणमाणा, सिरेहि चिम मंडिमा पुहवी ॥ १५२ ॥ गच्छसु गच्छसु तो रे 1, सिग्धं सा जाव पिच्छए खोव । नासंति हयारूढा, ते सत्त वि गाढभयभीमा ।। १५३॥ मज्झन्हे ते सगिह, यो पचा जाव ताउ मिलिऊणं । साइंति माय ! अञ्जवि, ते सत्त विणागया पुरिसा ॥ १५४ गयणासा गहिऊणं, चंगं गिहसिंगुवरिठिमा तत्तो । जंते वाउरएणं, ते तुरए पिच्छए यत्ति ।। १५५ ॥ भो भो वालेहासे, चं सा ताडए इस भयंती । ते वालिया तुरंगा, तेणाहयचंगसदेण ॥ १५६ ते दिति पाउकामा, झंप ते कीलिया ण हु पडंति । हा! होही कोऽणत्थो ?, विवयंति भयदुमा ॥ १५० ॥ घृष्टः पृच्छत्यरे ! भण के घोटका १ इमाः काः। स्त्रियः ! कथं भूमिरेषा नरशीर्षसंकीर्णा १ ॥ १५१॥ तुम्बी भणत्येषा गतनासा सिद्धशाकिन्यस्ति । तया योजनमाना शीर्षश्चैव मण्डिता पृथ्वी ।। १५२ ॥ गच्छत गच्छत ततो रे ! शीघ्रं सा यावत् प्रेक्षते नैव । नश्यन्ति हयारूढास्ते सप्तापि गाढभयभीताः ॥ १५३ ॥ मध्याह ते स्वगृहं. नो प्राप्ता यावत्ता मिलित्वा । कथयन्ति मातरद्यापि ते सप्तापि नागताः पुरुषाः ॥ १५४ ॥ गतनासा गृहीत्वा चङ्गं गृहशृङ्गोपरिस्थिता ततः। यातो वायुरयेण
तान् तुरगान् प्रेक्षते झटिति ॥ १५५ ॥ भो भो वालयताश्वान् चङ्गं सा ताडयतीति भणन्ती । ते बालितास्तुरङ्गास्तेनाहतचङ्गशब्दन |॥ १५६ ।। ते वदति पतितुकामा झम्पा ते कीलिता न हि पतन्ति । हा! भविष्यति कोऽनर्थो ? विवदन्ति भयकृता इति ते
१ वाचविशेषम्,
॥१०॥
Jain Education in
For Privat p
anuse only
Page #27
--------------------------------------------------------------------------
________________
इम ते ॥ १५७ ॥ ते आणिऊण सगिहे, नयडीए साहिभाइकोवेणं । म मुत्तथं पावा !, वयह कहिं वीससिभवहगा!? ।। १५८ ॥ जमजीह व करालं, काऊणं कत्तिअं करे निभए । घिट्ट कएहि दुहा, धरिउं पाडेइ भूमीए ॥ १५६ ॥ हिमए ठवित्तु पाए, परुसक्खरमेव साहए एसा | मारुहिआसं चलिमो, दाणिमभो त हणिस्सामि ।। १६० ॥ इ8 सरेसु देवं, तुम न मुंचेमि रे ! बलेणं पि । इन तीए मणिभो सो, निन्मीमो साहसी भणइ ॥ १६१॥ निण्णासे! तुह एगं, पुच्छोमि कुऊहलं मम हिअम्मि । को वीरवरो धीरो, जेण तुहं नासिगा छिण्णा ।। १६२ ॥ अह सा पसंतकोवा, निण्णासा पहरिसं सुमयणयणा । घि8 मुत्तूणं सा, साहइ तं वच्छ ! निसुणेसु ॥ १६३ ।। पुरुहूअपुरसमाणं, यामेण मणोरमं पुरं अस्थि । राया मणिरहणामा, मणिमाला वल्लहा होई ॥ १६४॥ सोअरिभधीरित्रगुण-भिएसु सत्सु सुरसु जाएसु । दुबहमट्ठमगन्म, | | १५७ ॥ त बानीय स्वगृहे नकट्या काथता अतिकोपेन । मां मुक्त्वा पापा:! ब्रजथ क्व विश्वस्तवधकाः ॥१५॥ यमजिह्वामिव कराला कृत्वा कर्चिको करे निजे । घृष्ट कचैर्दुष्टा धृत्वा पातयति भूम्याम् ॥ ११९ ॥ हृदये स्थापयित्वा पादौ परुषाक्षरमेवं कथयत्येषा । पारुह्याश्वं चलित इदानीमतस्त्वां हनिष्यामि ॥ १६॥ इष्टं स्मर देवं त्वां न मुञ्चामि रे ! बलेनापि । इति तया भणितः स निर्भीकः साहसी भणति ॥ १६१ ॥ निर्नासे ! त्वामेकं पृच्छामि कुतूहलं मम हृदये । को वीरवरो धीरो! येन तव नासिका बिना ॥ १६२ ॥ अथ सा प्रशान्तकोपा निर्नासा प्रहः सुभगनयना । घृष्टं मुक्त्वा सा कथयति त्वं वत्स ! निशृणु ॥ १६३ ॥ पुरुहूतपुरसमानं नाम्ना मनोरम पुरमस्ति । राजा मणिरथनामा मणिमाला वल्लभाऽभवत् ॥ १६४ ॥
१ निर्नासिश्या.
For Privat p
anuse only
Page #28
--------------------------------------------------------------------------
________________
श्री
चतुर्थ
वर्षमानदेशना।
उल्लास
निअउअरे घरइ मणिमाला ॥१६५ ।। संजायाऽहं पुची, पंचहि धाईहि लालिया संती । विहिमा थेवेण कला-यरिएणं सव्वसस्थावऊ ।। १६६ ॥ जुरणपारंमाओ, जाओ मंते महाहिलासो मे । वसिकरिसणसंताव-धंभविमोहणविदोसेसु ॥१६७ ॥ रक्खसिसाइणिमारण-बलिरविचंदग्गहाण महमंता | पायालविवरपविसण-सग्गंगणगमणविजाओ ॥१६॥ मयसंजीविणिविजा-पमुहाओ सिक्खिभाउ वच्छ ! मए । पाराहिओ सुराहिव-मंतो सहलो ममं जाओ ॥१६६॥ तस्स प्पमावो हं. सुरवइभवणं गया पमोएण । हूहूतुंवरुरंभा-घयाचिमामेणियाईहिं ।। १७० ॥ पारद्धं महनट्ट, सिक्खियमखिमिसबसीकरण हेउं । घणतालमाणसुलय--झाणप्पमुहं मए झत्ति ॥१७१॥ रंभेगया ण पत्ता, तहाणे हे ठिा मए तत्तो। प्रहरंजिनो सुरिंदो, मणेइ सिटुं वरेसु तुमं ॥ १७२ ॥ ससरूवधारिणीए, मए हरी पत्थिो धवो हो । विहिजोएणं एवं शौर्यधैर्यगुणान्वितेषु सप्तसु सुतेषु जातेषु । दुर्वहमष्टमगर्भ निजोदरे धरति मणिमाला ॥ १६९ ॥ संजाताऽहं पुत्री पञ्चभिर्धात्रीभिलोलिता सती । विहिता स्तोकेन कलाचार्येण सर्वशास्त्रवित् ॥ १६६ ।। यौवनप्रारम्भात् जातो मन्त्रे महाभिलाषो मे । वशिकर्षणसंतापस्तम्भविमोहनविद्वेषेषु ॥ १६७ ॥ राक्षसीशाकिनीमारणबलिरविचन्द्रप्रहाणां महामन्त्राः । पातालविवरप्रवेशनस्वर्गाङ्गणगमनविद्या:
॥ १६८॥ मृतसंजीविनीविद्याप्रमुखाः शिक्षिता वत्स ! मया । आराधितः सुराधिपमन्त्रः सफलो मम जातः ॥ १६९ ॥ तस्य E प्रभावतोऽहं सुरपतिभवनं गता प्रमोदेन । हूहूतुम्बारम्माघृताचितामेनकादिभिः ॥ १०॥ श्रारब्धं महानृत्यं शिक्षितमनिमेषवशी
करण हेतु । घनतालमानसुलयध्यानप्रमुखं मया झटिति ।। १७१ ।| रम्भैकदा न प्राप्ता तत्स्थानेऽहं स्थिता मया ततः। अतिरञ्जितः सुरेन्द्रो भणति श्रेष्ट वृणुष्व त्वम् ।। १७२ ॥ स्वस्वरूपधारिण्या मया हरिः प्रार्थितो धवो भव । विधियोगेनैतत् प्रतिपन्नं देवराजेन'
॥११॥
In
Jan Education in
For Private Personel Use Only
nelibrary.org
Page #29
--------------------------------------------------------------------------
________________
पडिवयं देवराए ॥ १७३ ॥ सुरवइणा सह संगो, जामो नरदुल्लहो सया मज्झ । अइपीईगरो पुष्फग-बडुओ मह अत्रया भणइ ॥ १७४ ।। णेसु मम मद्दे ! तं, सग्ग पिच्छेभि नाडयं तुज्झ । बाढं निवारिओ में, पुणो पुणो पत्थए एसो ॥ १७५ ॥ धम्मिन्ने सुअरूवं, काऊमं सो मए दुआं खिचो । सम्गिगिहम्मि गयाऽहं, पणचिमा णाडए सुइरं ॥ १७६ ॥ खित्तो मए' सहस्थो, सिरम्मि भाराउले लयप्पंते । इंदो वि भग्गतालं, मणेइमं नाडयं मम्ग ॥ १७७॥ निण्णासा तेण कया, रोसेणं' निहच्छिा तया ह च । रे ! जासु माणुसतं, मुंजेसु पमायफलमे ॥ १७८ ॥ पाए नंतूण मए, पसाहिओ सुरवई इम वच्छ! । देविंद ! कया होही, सावस्सेअस्स मह मुक्खो ? ।। १७९ ॥ मणुअपलं भक्खंति, पुच्छह तं साहसी जया कोई । कणासमसत्तेणं, तुह छिन्ना नासिगारंडे ! १ ॥१८० ॥ सावो मिच्छा होही, एस तया इन सुरेसरेण अहं । भणिया ॥ १७३ ।। सुरपतिना सह सङ्गो जातो नरदुर्लभः सदा मम । अतिप्रीतिकरः पुष्पबटुको मामन्यदा भणति ॥ १७४ । नय मां
भद्रे ! त्वं स्वर्ग पश्यामि नाटकं तव । बाढं निवारितो मया पुनः पुनः प्रार्थयत्येषः ॥ १७५ ॥ धम्मिले शुकरूपं कृत्वा स मया भादूतं क्षिप्तः । स्वनिगृहे गताऽई प्रनर्तिता नाटके सुचिरम् ॥ १७६॥ क्षिप्तो मया स्वहस्तः शिरसि भाराकुले लयप्रान्ते । इन्द्रोऽपि
भग्नताला भणति मां नाटकं भग्नम् ।। १७७ ॥ नि सा तेन कृता रोषेण निर्भसिता तदाऽहं च । रे! याहि मानुषान्तं भुङ्क्वं' प्रमादफलमेतत् ॥ १७८ ॥ पादौ नत्वा मया कथितः सुरपतिरिदं वत्स !। देवेन्द्र ! कदा भविष्यति शापस्यैतस्य मम मोक्षः ? ॥ १७९ ।। मनुजपलं भक्षयन्ती प्रक्ष्यति त्वां साहसी यदा कोऽपि । केनासमसत्त्वेन तव च्छिन्ना नासिका रण्डे ? ॥१८॥ शापो मिथ्या भविष्यत्येष तदेति सुरेश्वरेणाहम् । भणिता तदादिरीहशरूपेसेहागता झटिति ॥१४१॥ स्त्रीतुरङ्गमैः पुस्लोको
पश्यामि नाडा नतिता नाटके सुचिरम् ।।ता रोषेण निर्भसित
RA
Jain Education in
For Private Personal Use Only
nelibrary.org
Page #30
--------------------------------------------------------------------------
________________
श्री वर्धमानदेशना।
चतुर्य उदासः।
॥१२॥
तयाइ एरिस-रूवेण इहागया शत्ति ॥ १८१ ।' इत्थीतुरंगमेईि, पुरलोओ विप्पयारिऊण मए । सम्वो वि मक्खिो तह, विसेसभो भागयजणो वि ॥ १८२ ॥ जोमणमिमभूमीए, समुक्करो तुंबिणीणमेस को । इत्थ मए केोभ, तए विणा वच्छ ! ण हु पुढे ॥ १८३ ॥ वच्छेनं वरनयरं, एामो सुरूविभाउ मजाओ । तुरया गिहमइगुरुमं, कुणेसु रजं जहिच्छाए ॥ १८४ ॥ संजीवणीइ नयर, पुण्णं लोएहिं करिम निभठाणे । संठाविऊण घिटुं, चिट्ठइ पुग्वं व सग्गगया ॥ १८५॥ सम्म कुरोइ रज, मणोरमक्खे पुरे बली पिट्ठो । ते छप्पुरिसे मिचे, ठवेइ सो मंडलीगपए ॥१८६ ॥ तस्सऽनया समेमो, वणपालो विश्वेह नरवहणो । सामिश्र वणम्मि समण-स्समणिजुआ सरिणो पत्ता ।। १८७॥ श्रह राया गुरुवंदण-हेर्ड चलिमो विसुद्धसद्धाए । विहिचाहिगमो पुरभो वंदिन जहठाणमुरविसई ॥ १८॥ ते गुरुयो महुराए, वाणीए विति धम्ममाहप्पं । धम्मपरा चिमं पुरिसा, सेसनरा हुंति काउरिसा ॥ १८ ॥ लध्धुणं जे माणुस-जम्मं अहमा कुणंति णो विप्रतार्य मया । सर्वोऽपि भक्षितस्तथा विशेषत भागतजनोऽपि ॥ १८२ ॥ योजनमितभूम्यां समुत्करस्तुम्बिनीनामेष कृतः । अत्र मया केनाप्येतत्त्वया विना वत्स ! न हि पृष्टम् ॥ १८३ ॥ वत्सैतद्वरनगरमेताः सुरूपा भार्याः। तुरगा गृहमतिगुरुकं कुरु राज्यं यथेच्छम् ॥ १८४ ॥ संजीवन्या नगरं पूर्ण लोकः कृत्वा नृपस्थाने । संस्थाप्य घृष्टं तिष्ठति पूर्वमिव वर्गगता ॥ १८५॥ सम्यकरोति राज्यं मनोरमाख्ये पुरे बली घृष्टः । तान् षट् पुरुषान् मित्राणि स्थापयत्ति स मण्डलिकपदे ॥१८६॥ तस्यान्यदा समेतो वनपालो विज्ञपयति नरपतेः । स्वामिन् ! बने श्रमणश्रमणीयुताः सूरयः प्राप्ताः ॥ १८७॥ अथ राजा गुरुवन्धनहेतुं पलितो विशुद्धश्रद्धया । विहिताभिगमः पुरतो वन्दित्वा यथास्थानमुपविशति ॥ १८८॥ ते गुरवो मधुरया वाण्या बुवन्ति धर्ममाहात्म्यम् ।
॥१२॥
JanEducation inte
For Private Persone Use Only
Rainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
***
धम्मं । चिंतामणिं समुज्झर, सो वि महारोहणे पत्तो ।। १६० ।। अह देसखावसाणे, राया पुच्छेद किं कयं कम्मं । पुव्दभवे ! महे, महसाइणिसंकडे वडिमा ॥ १३१ ॥ सूरी भणेह वच्छा !, सुरांतु जइ कोउगं तुवाणत्थि । जाओ हरिम्भमक्खो, दिश्रो पट्टापुरि पुच्वं ॥। १९२ ।। साइणिकयत्थमो सो, जंतमहामंततंतजोएहिं । मंडेर मंडलाई, छप्पुरिसा गायया तत्थ ।।१९३।। मुणियेगेणं धम्मे, थिरीकया कयविसुद्ध जिम्मा । कयसंलेहय कम्मा, ते सुहभावा मया सब्वे ॥ १६४ ॥ मरिऊण तुम घिट्टो, संजाओ सो हरिममो विप्पो । छम्मंडलादिवा ते, तो साइखि संकडे वडिश्रा ॥ १६५ ॥ पच्छा जं जिणधम्मो, कभो aa तं नराहिवो जाओ। पुष्वाद्दष्णं कम्मं, सुहमसुदं णो हवइ विहलं ॥ १६६ ॥ सुच्चा पुब्वभवं निधं नरवई ते मंडलेसा पुणो, पत्ता जाइसरं गही अचरणा सग्गं गया विस्सुआ । तत्तो भव्वजथा ! सया जिणमए कुब्वेह सव्वायरं, जेणं होइ जए जिश्रण सुलहा धर्मपरा एव पुरुषाः शेषनरा भवन्ति कापुरुषाः ॥। १८६ ॥ लब्ध्वा ये मानुषजन्माधमाः कुर्वन्ति नो धर्मम् । चिन्तामणि समुज्झन्ति dsपि महारोहणे प्राप्ताः ॥ १६० ॥ अथ देशनावसाने राजा पृच्छति किं कृतं कर्म । पूर्वभवे १ यदिह वयं महाशाकिनीसंकटे पतिता: ? ।। १६१ ॥ सूरिर्भणति वत्साः ! शृणुत यदि कौतुकं युष्माकमस्ति । जातो हरिभ्रमाख्यो द्विजः प्रतिष्ठानपुरे पूर्वम् ॥ ९९२ ॥ शाकिनी कदर्थकः स यन्त्रमहामन्त्रतन्त्रयोगैः । मण्डयति मण्डलानि षट् पुरुषा गायनास्तत्र ॥ १६३ ॥ धर्मे स्थिरीकृताः कृतविशुद्ध जिनधर्माः । कृतसंलेखनाकर्माणस्ते शुभभावा मृताः सर्वे ॥ १९४ ॥ मृत्वा त्वं घृष्टः संजातः स इरिभ्रमो विप्रः । षट् मण्डलाधिपास्ते ततः शाकिनी संकटे पतिताः ॥ १९५ ॥ पश्चाद्यज्जिनधर्मः कृतस्ततस्त्वं नराधिपो जातः । पूर्वाची कर्म शुभमशुभं नो भवति विफलम् ॥ १६६ ॥ श्रुत्वा पूर्वभवं निजं नरपतिस्ते मण्डलेशाः पुनः प्राप्ता जातिस्मरं गृहीतचरणाः स्वर्ग
३
सुनिनैकेन
***+++++******+*****03
Page #32
--------------------------------------------------------------------------
________________
चतुर्थ
उल्लासः।
बर्षमानदेशना।
या जीवलोम धम्मस्स जिणवासरीओ पर पए कि
॥१३॥
सग्गापवग्गसि(स्सि)री ।। १६७ ॥ धम्मप्पभावो इह, हुंति सिरीओ पए पए विउला। सव्वपयारेण तो, धम्मो भावेण कायब्वो ॥ १८॥ सम्मत्तं से मूलं, मणिभं धम्मस्स जिणवरिंदेहिं । तं सद्दहणारूवं, जीवाजीवाइभावाणं ॥१६॥ सद्दहणा विहु दुविहा, जायइ जीवाण जीवलोगम्मि । एगाण निसग्गेणं, गुरूवएसेणमवराणं ।। २०० ।। गुरूवएसेण विणा, सद्दहणं एइ जं सहावेणं । मरुदेवासामिणि विव, सा होइ निसग्गसद्दहणा।। २०१॥ तद्यथा-सायरकोडाकोडी-मजले चित्र सत्तकम्मपयडीणं । करणकमेण जीवो, लहेइ सम्मत्तवररयणं ।। २०२ ॥ तिविहं जिणेहि भणि अं, करणं तं जहपवित्तमिह पढमं । बीभं अपुश्वकरणं, तइ अशिवत्तिकरणं च ॥२०३॥ के वि अण्णाइप्रणंते, संसरमाणा जिया उ संसारे । गठिं जाविति जहा-पवित्तिकरण निश्रमेण ॥ २०४॥ पल्लयकुद्दवगिरिसरि-उवलपिवीलिअजरंबरजलाई । पुरिसपहाइप्पमुहा, गता विश्रुताः । ततो भव्यजनाः ! सदा जिनमते कुरुत सर्वादरं, येन भवति जगति जीवानां सुलमा स्वर्गापवर्गश्रीः ।। १९७॥ धर्मप्रभावत इह भवन्ति श्रियः पदे पदे विपुलाः । सर्वप्रकारेण ततो धर्मो भावेन कर्तव्यः॥ १९८॥ सम्यक्त्वं तस्य मूलं भणितं धर्मस्य जिनवरेन्द्रः । तत् श्रद्धानरूपं जीवाजीवादिभावानाम् ॥ १६६ ॥ श्रद्धाऽपि हि द्विविधा जायते जीवानां जीवलोके । एकेषां निसर्गेण गुरूपदेशेनापरेषाम् ॥ २०॥ गुरूपदेशेन विना श्रद्धानमेति यत्स्वभावेन | मरुदेवास्वामिनीव सा भवति निसर्गश्रद्धा ॥ २०१॥ सागरकोटाकोटीमध्ये चैव सप्तकर्मप्रकृतीनाम् । करणक्रमेण जीवो लभते सम्यक्त्ववररत्नम् ॥ २०२॥ त्रिविधं जिनर्भणितं करणं तत् यथाप्रवृत्तमिह प्रथमम् । द्वितीयमपूर्वकरणं तृतीयमनिवृत्तिकरणं च ॥ २०३ ॥ केऽप्यनाद्यनन्ते संसरन्तो | जीवास्तु संसारे । प्रन्थि यावदायन्ति यथाप्रवृत्तिकरणेन नियमेन ॥ २०४ ॥ पल्लककोद्रगिरिसरिदुपलैपिपीलिकाज्वरोम्बरजलाँदि ।
॥१३॥
Jain Education inte
For Private Personal Use Only
Finelibrary.org
Page #33
--------------------------------------------------------------------------
________________
**++******++++19***
Jain Education Intend
णेश्रव्वा इत्थुदाहरणा ।। २०५ ॥ गंठी जिहि भणिओ, घणरागहोसपोसपरिणामो । जीवाखं दुब्भेश्रो, हवइ घणवंसगठि व्व ।। २०६ ॥ यदुक्तम्-मिच्छत्तं वेअतिगं, हासाईलकगं च नायव्वं । कोहाईण चउकं, चउदस अन्यंतरा गंठी ॥ २०७ ॥ तंजाविंति अयंता, जीवा हु जहापवत्चकरणेणं । तभेचं पुण भव्वा, कुणंति अपुव्वकरणं ॥ २०८ ॥ अणिवित्तीकरणं, मिच्छत्तं चित्र तिहा कुणइ जीवो । भब्वो श्रद्धविसुद्धा विसुद्धसुद्धा मेएणं ॥ २०६ ॥ मंगम्मि विसुद्धम्मि, पवट्टमायो लहेइ सद्दहणं । जं जीवो तं भणिअं, साहाविश्रमरिहपाएहिं ॥ २१० || अंतमुहुत्तं कालं तप्पु (फ)रिसंताय बहुलकम्माणं । जीवाणsaढपुग्गल - परिभट्टो होह संसारो ॥ २११ ॥ इअ सिरिवीरजिणेसो-वएसणं सुणिश्र जायसंवेगो । सावयधम्मं सम्मं, पडिवजह सो सुरादेवो ।। २१२ ।। पडिपुच्छिऊण पसिखे, नवतत्तविश्रारए घरेऊणं । श्रत्ताणं सुकयत्थं, मांतो पुरुषपर्यादिप्रमुखानि ज्ञातव्यानि अत्रोदाहरणानि ॥ २०५ ॥ प्रन्थिर्जिनैर्भणितो घनरागद्वेषपोषपरिणामः । जीवानां दुर्भेद्यो भवति घनवंशग्रन्थिरिव || २०६ ।। मिध्यात्वं वेदत्रिकं हास्यादिषट्कं च ज्ञातव्यम् । क्रोधादीनां चतुष्कं चतुर्दशाभ्यन्तरो ग्रन्थिः ॥ २०७ ॥ तं यावदायन्त्यनन्ता जीवा हि यथाप्रवृत्तकरणेन । तद्भेदं पुनर्भव्याः कुर्वन्त्यपूर्वकरणेन ॥ २०८ ॥ निवृत्तिकरणेन मिध्यात्वं चैव त्रिधा करोति जीवः । भव्योऽर्धविशुद्धाविशुद्धशुद्धानां भेदेन ॥ २०९ ॥ भङ्गे विशुद्धे प्रवर्तमानो लभते श्रद्धानम् । यज्जीवस्तद्भणितं स्वाभाविकमर्हत्पादैः ।। २१० ॥ अन्तर्मुहूर्त्तं कालं तत्स्पृशतां बहुलकर्मणाम् । जीवानामपार्श्वपुद्गलपरावर्तो भवति संसारः || २११ ॥ इति श्रीवीर जिनेशोपदेशनं श्रुत्वा जातसंवेगः । श्रावकधर्म सम्यक् प्रतिपद्यते स सुरादेवः ॥ २१२ ॥ प्रतिपृच्छय प्रश्नान् नवतत्त्वविचारान् धृत्वा । चात्मानं सुकृतार्थ मन्यमानः प्रणम्य जिनम् ॥ २१३ ॥ स्वगृहे सुरादेवः संप्राप्तो निजकुटुम्बपरिकरितः । प्रकरोति
+++++******++++****€
jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
चतुर्थ
वर्धमान
उवासम
देशना।
॥१४॥
पणमिऊण जिणं ॥ २१३ ॥ सगिहम्मि सुरादेवो, संपत्तो निकुडंबपरिभरियो । पकुणइ जिणिंदधम्मं, सम्म सुविहीइ जिणभत्तो ।। २१४ ।। चउदसवरिसाइँ तो, गयाइँ धम्मं सया कुणंतस्स | अह पनरसम्मि वरिसे, ठवितु पुत्वं सगिहमारे ॥ २१५ ॥ आणंदु ध्व समग्गा, पुव्वुत्तविहीइ वहइ पडिमाओ। पोसहसालाइ सुरा-देवो किमदमसंथारो ॥ २१६ ॥ अह मज्झरत्तसमए, धम्मज्झाणम्मि बढमाणस्स । तस्स पुरो खम्गकरो, पयडीहूयो भणइ एवं ॥२१७॥ सग्गापवग्गसुक्खं, ईहंतो जह वि पोसहाइवयं । णो भंजसि मृढ ! तुमं, तो जिदुसुमं विणासेमि ॥२१८॥ मंसस्स पंच मूले, काऊण कडाहए पचित्ता से । तुह देहं गुणगेहं, लिपिस्सं मंससहिरेहिं ॥२१६ ॥ तो अतिजालपडिभो, अकालि मरिऊण दुग्गइ गमिही । बीमं तइयं वारं, साहेइ सुरो सुरादेवं ॥ २२० ॥ तो आणिऊण जिटुं, पुत्तं सयखाउ सो हणइ पुरभो । मंसेशं रुहिरेणं, तस्स सरीरं विलिपेह ॥ २२१ ॥ चुलिणिपिअस्स च तस्स य, उवसग्गं सो पुणेइ जिनेन्द्रधर्म सम्यक सुविधिना जिनभक्तः ॥ २१४ ॥ चतुर्दश वर्षाणि ततो मतानि धर्म सदा कुर्वतः । अथ पञ्चदशे वर्षे स्थापयित्वा पुत्रं स्वगृहमारे ॥ २११ ॥ भानन्द इव सममाः पूर्वोक्तविधिना वहति प्रतिमाः । पौषधशालायां सुरादेवः कृतदर्भसंस्तारः॥ २१६ ॥ मथ मध्यरावसमधे धर्मच्याने वर्तमानस्य । सस्य पुरः खड्गकरः प्रकटीभूतो भणत्येवम् ॥ २१७॥ स्वर्गापवर्गसौख्यमीहमानो यद्यपि पौषधादिव्रतम् । नो ममशि मूढ ! त्वं ततो ज्येष्ठसुतं विनाशयामि ।। २१८ ॥ मांसस्य पञ्च शूलानि कृत्वा कटाहे पक्त्वा तस्य । तब देहं गुणगेई नेप्स्यामि मांसमधिरैः ।। २१९ ॥ ततोऽर्तिजालपतितोऽकाले मृत्वा दुर्गतिं गमिष्यसि । द्वितीय तृतीयं वार कथयति सुरः सुरादेवम् ।। २२०॥ तप्त पानीय ज्येष्ठं पुत्रं शयनात् स इन्ति पुरतः (तस्थ)। मांसेन रूधिरेण तस्य शरीरं
भा॥१४॥
Jain Education inte
For Private Personel Use Only
ainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
इन तिब्वं । ण हु झाणामो चलियो, मेरु ब्व गिही सुसदेवो ॥ २२२ ॥ दहणं चिरचित, तिअसो त भणइ मो सुरादेव ।। पोसहवयाइ सव्वं, धम्म मुंचेसु मह वयणा ॥ २२३ ॥ अनह तुह देहम्मी, सोलस रोगे म पक्खिोमि इमे । सासे १ कास २ भगंदर ३, जर ४ दाघे ५ कुच्छिमले ६ अ॥ २२४ ।। हरसा ७ अजीरणं ८ तह, दिट्ठीसूले ९ अपिट्ठिसूले १० । तह भरुइ ११ सवणअच्छीवेत्रण १२ कंडू १३ खसे रोगे १४ ॥ २२५ ॥ तह जठरस्सथ सेगे १५, कुट्ठारोगे १६ इमेहिमइयत्थो । मरिऊण वेअणाए, दुग्गइदुक्खं तुम लहिही ।। २२६ ।। इन कहिए विण खुहियो, मणं पि सो निम्भो सुरादेवो । तो बीमं तह तह, वारं जपेइ तं तिअसो ।। २२७ ॥ चिंतेइ सुरादेवो, एस नरो दुहृदुद्रुकम्मकरो। केवइग्रं महपावं, कुणेइ दुखूण भावेण ।। २२८ ।। दुद्वेण जेण पुत्ता, चत्तारि वि मारिश्रा य मे पुरओ । तेसिं मंसेणं मह, रुहिरेण विलिम्पति ॥ २२१ ॥ चुलि नापितुरिव तस्य चोपसर्ग स करोतीति तीब्रम् । न हि ध्यानाचलितो मेरुरिव गृही सुरादेवः ॥ २२२ ।। दृष्ट्वा स्थिरचित्तं त्रिदशस्तं भणति भोः सुरादेव ! । पौषधव्रतादि सर्व धर्म मुश्च मम वचनात् ॥ २२३॥ अन्यथा तव देहे षोडश रोगांश्च प्रक्षिपामीमान् । श्वासः १ कास २ भगन्दर ३ ज्वर ४ दाघ ५ कुक्षिशूलानि ६ च ।। २२४ ॥ अर्शा ७, अजीर्ण ८ तथा दृष्टिशूलं ९ च पृष्ठिशूलं १० च । तथाऽरुचिः ११ श्रवणाक्षिवेदनं १२ कण्डुः १३ खसो रोग: १४ ॥ २२५ ।। तथा जठरस्य च रोगः १५ कुष्ठरोगः १६ एभिरतिग्रस्तः । मृत्वा वेदनया दुर्गतिदुःखं त्वं लप्स्यसे ॥ २२६ ॥ इति कथितेऽपि न क्षुब्धो मनागपि
स निर्भयः सुरादेवः । ततो द्वितीयं तथा तृतीयं वारं जल्पति तं त्रिदशः ॥ २२७ ॥ चिन्तयति सुरादेव एष नरो दुष्टदुष्टकर्मकरः । में कियत् महापापं करोति दुष्टेन भावेन ॥ २२८ ॥ दुष्टेन येन पुत्राश्चत्वारोऽपि मारिताश्च मे पुरतः । तेषां मांसेन मम रुधिरेण
For Private Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
श्री
उन्नासः।
वर्षमानदेशना।
॥१५॥
खरंडियो देहो ॥ २२६ ॥ जइ एसो मह देहे, सोलस रोगे अखिप्पई खिप्पं । तो नूणं अहमेणं, दुहमिणं निग्गहिस्सामि ॥ २३० ॥ इन चिंतिऊण निग्गह-कए असे सो वि उडिओ जाव । ताहे तिअसो गयणे, विज्जुञ्जोउ व्व उपडियो ॥ २३१ ॥ बहिआगंतूण तमो, कुणेइ कोलाहलं सुरादेवो । तं निसुणिऊण धन्ना, समागया तस्स पासम्मि ॥ २३२ ॥ हे अञ्जउत्त! देवा-णुप्पिा ! कोलाहलं कहं कुणसि । तेण समग्गसरूवं, कहिअं कोलाहलं जाव ॥ २३३ ।। धन्ना भणेइ सामी 1, विणासिा तुह सुआ न केणावि । तुह देहे ण हु रोगे, करिस्सई को वि पिन! नूणं ॥ २३४ ॥ एसो दुट्ठसुरो पुण, तुह उवसग्गं कुणेइ अइदुसहं । पालोइअपडिकतो, तो मिच्छादुक्कडं देसु ॥ २३५ ।। सो भजाए वयणं, तह ति काऊण गुरुसगासम्मि । भालोइम पच्छित्तं, कुणेइ सुद्धिं सुरादेवो ॥ २३६ ॥ पच्छा सो इक्कारस, पडिमाओ वहिन सुद्धभावेण । खरण्टितो देहः ॥ २२९ ।। यद्येष मम देहे षोडश रोगांश्च क्षिपति क्षिप्रम् । ततो नूनमहमेनं दुष्टमिदानी निग्रहीष्यामि ॥ २३० ॥ इति चिन्तयित्वा निग्रहकते च तस्य सोऽप्युस्थितो यावत् । तावनिदशो गगने विद्युदुद्योत इवोत्पतितः ॥ २३१ ।। बहिरागत्य ततः करोति कोलाहलं सुरादेवः । तत् निश्रुत्य धन्या समागता तस्य पार्श्वे ॥ २३२ ॥ हे आर्यपुत्र ! देवानुप्रिय ! कोलाहलं कथं करोषि १ । तेन समप्रस्वरूपं कथितं कोलाहलं यावत् ॥ २३३ ॥ धन्या भणति स्वामिन् ! विनाशितास्तव सुता न केनापि । तव देहे न हि रोगान् करिष्यति कोऽपि प्रिय ! नूनम् ॥ २३४ ॥ एष दुष्टसुरः पुनस्तवोपसर्ग करोत्यतिदुःसहम् । आलोचितप्रतिक्रान्तस्ततो मिथ्यादुष्कृतं दत्स्व ॥ २३५ ॥ स भार्याया वचनं तथेति कृत्वा गुरुसकाशे ! आलोच्य प्रायश्चित्तं करोति शुद्धिं सुरादेवः ।। २३६ ॥ पश्चात्स एकादश प्रतिमा अढ्वा शुद्धभावेन । सम्यग् जिनेन्द्रधर्म पालयित्वा विंशतिवर्षाणि ॥ २३७ ।।
Jain Education in
For Private Personal Use Only
Hinalibrary.org
Page #37
--------------------------------------------------------------------------
________________
सम्म जिणिदधम्म, पालिता वीसवरिसाइं ॥२३७ ॥ सव्वजयजीवरासिं, खामिचा मासमणसणं किचा । सिरिवद्धमाणपाए, समरंतो पंचनवकारं ॥ २३८॥ मरिऊण सुरादेवो, सोहम्मे अरुणकंतसुरसयणे । अइदित्तदेहकंती, चउपलियाऊ सुरो जाओ ॥ २३६ ॥ तो गोश्रमो महप्पा, पुच्छेइ जिणेसरं महावीरं । साहेह सुरादेवो, सुरलोभामो कहिं गमिही? ॥२४० ॥ सो चेव सुरादेवो, देवो चविऊण देवलोगाओ । सिज्झिस्सई विदेहे, काऊणं कम्मनिग्घायं ॥ २४१ ॥ एवं सुरादेवसुसावयस्स, सोऊण संवेगकर नराणं । चित्तं चरितं सिरिजंबुसामी, सुहम्मसामि हरिसा णमेइ ॥ २४२ ॥ इन सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहि, चरिमं धनाइ दइअस्स ॥ २६३ ।। श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमबाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात् पुण्यैकपाथोनिधिः॥ २४४ ॥ ॥ इति श्रीवर्धमानदेशनायां शुभवर्धनगणिप्रणीतायां सुरादेवश्रावकप्रतिबोधो नाम चतुर्थ उल्लासः॥४॥ सर्वजगज्जीवराशि क्षमयित्वा मासमनशनं कृत्वा । श्रीवर्धमानपादान स्मरन् पश्चनमस्कारम् ॥ २३८ ॥ मृत्वा सुरादेवः सौधर्मेsरुणकान्तसुरसदने । अतिदीप्तदेहकान्तिश्चतुःपल्यायुः सुरो जातः ॥ २३६ ॥ ततो गौतमो महात्मा पृच्छति जिनेश्वरं महावीरम् । कथयत सुरादेवः सुरलोकात् क गमिष्यति ? ॥ २४०॥ स चैव सुरादेवो देवश्युत्वा देवलोकात् । सेत्स्यति विदेहे कृत्वा कर्मनिर्घातम् ॥ २४१ ॥ एतत्सुरादेवसुश्रावकस्य श्रुत्वा संवेगकरं नराणाम् । चित्रं चरित्रं श्रीजम्बूस्वामी सुधर्मस्वामिन हर्षान्नमति ॥ २४२ ।। इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं धन्याया दयितस्य ।। २४३ ॥
Jain Education in
For Private Personal Use Only
Sainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
श्री
अथ पश्चम उल्लासः॥५॥
वर्धमानदेशना।
पञ्चम उनासा।
॥१६॥
अह चुल्लसयगसावय-चरिअं दुरिअंधयारनहरयखं । साहइ सुहम्मसामी, जंबूपुरो जहाभूअं ॥१॥ भरहम्मि भूविभूसण-मण(णि)मिसनयरी व अहिअसस्सिरिभा । प्रालंमिश्रा वरनयरी, सब्वसुपव्वस्सिा अस्थि ॥ २॥ रिउसयसहस्सकालो, जिअसत्त अस्थि तत्थ भूवालो । जणमणकमलमरालो, अशीइघणवज़िकरवालो ॥ ३॥नंदणवणरमखिजं, संखवणं णाम अस्थि उजाणं । बहुधणधनसमिद्धो, निवसइ तहिं चुल्लसयगगिही ॥ ४॥ बहुला बहुलविवेआ, बहुलावण्णस्सिरीइ रमणिजा । भजा अवजवजा, तस्स सयायाररुइसज्जा ।। ५ ।। तस्स घरे कणगाणं, छ च्छ कोटीउ अस्थि भूमज्झे । वाए ववसायम्मी, पुणो वि च्छ गोउला तस्स १६॥ तस्स वि इअरसमिद्धी-वित्थारो अस्थि कामदेव ब्व । सो निवमन्नो धनो,
अथ चुल्लशतकश्रावकचरितं दुरितान्धकारनभोरत्नम् । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ १॥ भरते भूविभूषणमनिमेषनगरीवाधिकसश्रीका | आलंमिका वरनगरी सर्वसुपर्वाश्रिताऽस्ति ॥ २॥ रिपुशतसहस्रकालो जितशत्रुरस्ति तत्र भूपालः । जनमनःकमलमरालोऽनीतिघनवल्लीकरवालः ॥ ३ ॥ नन्दनवनरमणीयं शंखवनं नामास्त्युद्यानम् । बहुधनधान्यसमृद्धो निवसति तत्र चुलशतकगृही ॥ ४ ॥ बहुला बहुलविवेका बहुलावण्यश्रिया रमणीया । भार्याऽवद्यवर्जा तस्य सदाचाररुचिसज्जा ॥ ५॥ तस्य गृहे कनकानां षट् षट् कोट्यः सन्ति भूमध्ये । व्याजे व्यवसाये पुनरपि घट गोकुलानि तस्य ॥ ६ ॥ तस्यापीवरसमृद्धिविखरोऽस्ति
Jain Education Int
For Private Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
+++**++
गुणपुष्णो चुन्नसयगु ति ॥ ७ ॥ संखवणे उज्जाणे, अहमया जिणवरो समोसारियो । संपत्ता समुसरणे, बारस परिसाउ हरिसाउ || ८ || सोऊ चुल्लसयगो, निगोह इब्भपुरिसपरिरियो । संपतो वीरजिणं, वंदिअ धम्मं सुखइ एवं ॥ ६ ॥ जं लोए इह चक्कवट्टियवी सव्विंदिरामंदिरं, देविंदाय जमत्थि दिव्वविद्दवो सग्गे समग्गं सुहं । जं तित्थंकरसंपया जणमया नीसेस सुक्खया, सव्वं विष्फुरिअं जयम्मि सुजणा ! जाणेह धम्मस्त्र तं ।। १० ॥ सुरनरतिरिभसहाए, परूविओो जिणवरेहि सो चउहा । दाणेणं सीलेणं, तवेण तह भावखाए अ || ११ || अभय सुपत्तणुकंपा - दाणोचिश्त्रकित्तिदाणभेएय । तिस्थगरेहिं दाणं, पसाहि पंचहा लोए || १२ || जं तिहुअणजीवाणं, भयाउ निव्वत्तणं पयत्तेणं । तमभयदाखं वृत्तं तं साहूणं हवह नूणं ।। १३ ।। एएणयांतजीवा, गया गमिस्संति जंति सिवमग्गं । दायव्यमभयदार्थ, तम्हा सब्वप्पयतेणं ॥ १४ ॥ कामदेवस्येव । स नृपभान्यो धन्यो गुणपूर्ण चुल्लशतक इति ॥ ७ ॥ शंखवन उद्यानेऽथान्यदा जिनवरः समवसृतः । संप्राप्ताः समवसरणे द्वादश पर्षदो हर्षात् ॥ ८ ॥ श्रुत्वा चुल्लशतको निजगोत्रिकेभ्यपुरुषपरिकरितः । संप्राप्तो वीरजिनं वन्दित्वा धर्म शृणोत्येवम् ॥ ९॥ यल्लोक इह चक्रवर्तिपदवी सर्वेन्दिरामन्दिरम् देवेन्द्राणां यदस्ति दिव्यविभवः स्वर्गे सममं सुखम् । यतीर्थङ्करसंपद् जनमता निःशेषसौख्यप्रदा, सर्व विस्फुरितं जगति सुजन्मः ! जानीत धर्मस्य तत् ॥ १० ॥ सुरनरत्तिर्यक्सभायां प्ररूपितो जिनवरैः स चतुर्थी । दानेन शीलेन तपसा तथा भावनया च ॥ ११ ॥ अभयसुपात्रानुकम्पादानोचित कीर्तिदानभेदेन । तीर्थकरैर्दानं कथितं पचधा लोके ।। १२ ।। यत्रिभुवनजीवानां भयान्निवर्तनं प्रयत्नेन । तदभयदानमुक्तं तत्साधूनां भवति नूनम् ॥ १३ ॥ एतेनानन्तजीवा गता गमिष्यन्ति यान्ति शिवमार्गम् । दातव्यमभयदानं तस्मात् सर्वप्रयत्नेन ॥ १४ ॥ यत् काले साधूनां नवको
++****++******+****
Page #40
--------------------------------------------------------------------------
________________
भी
पश्चम उल्लास:।
वर्षमानदेशना।
जंकाले साहूणं, नवकोडिविसुद्धमसणवत्थाई । विभरिजइ तं मणि, सुपत्तदाखं जिणिंदेहिं ॥१५॥ जो देइ सुपत्ताणं, दाणं भावेण सो विउलभोए । भुंजिअ सुरमणुएसुं, मुत्तिसुई लहेइ निअमेण ॥ १६ ॥ जो जारिसमावेणं, दाणं विमरेइ तारिसं सुक्खं । सो पावइ धणदेवो, धणमित्तो इत्थुदाहरणं ॥१७॥
अइविस्सुअम्मि सिंहल-दीवे सिरिसिंहलेसरो राया। सिंहलिपा से मज्जा, सिंहलसिंहो सुनो तेसि ॥१८॥ सो अन्नया वसंते, मासम्मि गयो वणम्मि रमणत्थं । अइपीडिअकमाए, सुणेइ हाहारवं एवं ॥१९॥ण हुताय ! रक्खसि तुम, जणणि! तुम पि हु करेसि मा करुणं । कुलदेवयाउ तुम्ह वि, इह समए कत्थ वि गयानो ॥ २०॥ इन सोऊणं सिंहल-सिंहकुमारो परोवयारपरो । संकंतक्खिदुक्खो, विचिंतए निभमणे एवं ॥२१॥ किं ताणं जम्मेण वि, जणणीए सव्वदुक्खजणगणं?। टिविशुद्धमशनवस्त्रादि । वितीर्यते तद्भणितं सुपात्रदानं जिनेन्द्रैः ॥ १५ ॥ यो ददाति सुपात्रेभ्यो दानं भावेन स विपुलभोगान् । भुक्त्वा सुरमनुजेषु मुक्तिसुखं लभते नियमेन ॥१६॥ यो यादग्भावेन दानं वितरति तादृशं सौख्यम् । स प्राप्नोति धनदेवो धनमित्रोऽत्रोदाहरणम् ॥ १७॥
अतिविश्रुते सिंहलद्वीपे श्रीसिंहलेश्वरो राजा । सिंहलिका तस्य भार्या सिंहलसिंहः सुतस्तयोः ॥१८॥ सोऽन्यदा वसन्ते मासे गतो वने रमणार्थम् । अतिपीडितकन्यायाः शृणोति हाहारवमेवम् ।। १६ ।। न हि तात ! रक्षसि त्वं जननि ! त्वमपि हि करोषि नो करुणाम् । कुलदेवताः ! यूयमपीह समये कुत्रापि गताः ॥ २०॥ इति श्रुत्वा सिंहलसिंहकुमारः परोपकारपरः । संक्रान्त दुःखिदुःखो विचिन्तयति निजमनस्येवम् ॥ २१ ।। किं तेषां जन्मनापि जनन्याः सर्वदुःखजनकेन । परोपकारगुणोऽपि
॥१७॥
Jan Education in
For Private Personal Use Only
and-jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
Jain Education Inte
***
परोवारगुणो विडु, न जाण हिश्रयम्मि विष्फुरइ ॥ २२ ॥ तत्तो पहाविभो सो, पिच्छित्र दुट्ठेहनिगाह अमिगं || कलं धं रे रे !, दुट्ठ! मयंगेस ! किं कुणसि ? ॥ २३ ॥ मुंचसु मुंचसु बालं, जह पोरुसमत्थि ता इह समेसु । इ सुखि सो वि हस्थी, पहावियो कुमरहणणत्थं ॥ २४ ॥ वत्थस्स य बंटलिभं, काऊणं संमुहं गयो कुमरो । खिप्पर ततो दंती, उवरि पहारं कुणइ तीसे ॥ २५ ॥ समयम्मि तम्मि कन्ना, गट्ठा सा दुट्ठहत्थिवासायो । कुमरेण वसे किच्चा, हत्थी गीओ श्रिवा ।। २६ ।। तं सुणि निवो डिट्टो, कित्ती से पुरवरम्मि वित्थरिय । कन्ना वि सागुराया, जाया कुमरोवरिं गाढं ॥ २७ ॥ यदुक्तम्- गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमात्रेण, स्वयमायान्ति षट्पदाः ॥ २८ ॥ तणुघणवयणाईहिं, उवयारं जे कुणति सव्वेसिं । ते सव्वसंपयाणं, हुति पयं इहपरभवम्मि ॥ २६ ॥ तत्तो धणवइयामा, कन्ना सा कुमरगुणगणासत्ता । कुमरस्सेव पदिन्ना, तपिउधण सिट्टिणा झति ॥ ३० ॥ इत्तो अ जया कुमरो, पुरमज्झे जाइ खेलयनिमित्तं । हि न येषां हृदये विस्फुरति ॥ २२ ॥ ततः प्रधावितः स प्रेक्ष्य दुष्टेभनिगृहीतामेकाम् । कन्यां धन्यां रे रे ! दुष्ट ! मातङ्गेश ! किं करोषि ? ॥ २३ मुमुच बालां यदि पौरुषमस्ति तह समेहि । इति श्रुत्वा सोऽपि हस्ती प्रधावितः कुमारहननार्थम् ॥ २४॥ वस्त्रस्य च विंटलिकां कृत्वा सम्मुखं गतः कुमारः । क्षिपति ततो दन्ती उपरि प्रहारं करोति तस्याः ।। २५ ।। समये तस्मिन् कन्या नष्टा सा दुष्टहस्तिपार्श्वात् । कुमारेण वशे कृत्वा हस्ती नीतो निजावासे ॥ २६ ॥ तछ्रुत्वा नृपो हृष्टः कीर्तिस्तस्य पुरवरे विस्तृता । कन्याऽपि सानुरागा जाता कुमारोपरि गाढम् ॥ २७ ॥ तनुधनवचनादिभिरुपकारं ये कुर्वन्ति सर्वेषाम् । ते सर्वसंपदां भवन्ति पदमिहपरभवे ॥ २६ ॥ ततो धनवतीनाम्नी कन्या सा कुमारगुणगणासक्ता | कुमारस्यैव प्रदत्ता तत्पितृधनश्रेष्ठिना झटिति
***+**+
jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
श्री
वर्षमान
देशना ।
॥ १८ ॥
Jain Education In
++******+K
सत्वग्गो से, पुट्ठीए ममइ हिमहि ॥ ३१ ॥ इअ विन्नत्तो राया, आगंतूणं च पोरलोएहिं । नयरंतरपरिभ्रमणं, निवारए झत्ति कुमरस्स || ३२ ॥ तव्त्रयणं कुमरो, दूखो देतरम्मि गंतुमणो । पच्छा अचिट्ठमाणि, गहिऊणं घणवई भजं ॥ ३३ ॥ रयणीए नयराओ, निग्गंतूगं पदम्मि गच्छंतो । पत्तो कमेण जलनिहि - तडम्मि पिच्छे पोआई ॥ ३४ ॥ युग्मम् ॥ घणवहभज्जाजुत्तो, सो कुमरो पवहणम्मि तो चडिओ । ही ! ही पडिकूलेणं, वाएणं पवहणं भग्गं ॥ ३५ ॥ अणुकूलो जस्स बिही, हवेइ से संघडेइ सव्वं पि । पडिकूले तम्मि दहा ! विहडर विवाह सव्वं पि ॥ ३६ ॥ श्रउभवलेण फलयं, लघ्घूणं धणवई तडे पत्ता । विरहाउरा कमेणं, कुसुमपुरं संगया तत्तो ||३७|| ण मिलिस्सइ जाव ममं भत्ता पिश्रमेलगम्मि तित्थम्म । घोरं तवं तविस्सं, ता मोणवयं च पालिस्सं ॥ ३८ ॥ इत्र गिण्डिऊणभिग्गह- मुग्गं सा धणवह चिट्ठेई । कुमरो वि लद्धफलओ, संपत्तो ॥ ३० ॥ इतश्च यदा कुमारः पुरमध्ये याति खेलननिमित्तम् । सर्वस्त्रीवर्गस्तस्य पृष्ठौ भ्रमति हृतहृदयः ॥ ३१ ॥ इति विज्ञप्त राजाऽऽगत्य च पौरलोकैः । नगरान्तः परिभ्रमणं निवारयति झटिति कुमारस्य ॥ ३२ ॥ तद्वचनेन कुमारो दूनो देशान्तरे गन्तुमनाः । पश्चादतिष्ठन्तीं गृहीत्वा धनवर्ती भार्याम् ॥ ३३ ॥ रजन्यां नगरान्निर्गत्य पथि गच्छन् । प्राप्तः क्रमेण जलनिधितटे प्रेक्षते पोतान् ॥ ३४ ॥ धनवतीभार्यायुक्तः स कुमारः प्रवहणे तत्तवटितः । ही ! ही ! प्रतिकूलेन वातेन प्रवहणं भग्नम् ॥ ३९ ॥ अनुकूलो यस्य विधिर्भवति तस्य संघटते सर्वमपि । प्रतिकूले तस्मिन् हहा ! विघटते विभवादि सर्वमपि ॥ ३६ ॥ आयुर्बलेन फलकं लब्ध्वा धनवती तदे प्राप्ता । विरहातुरा क्रमेण कुसुमपुरं संगता ततः ॥ ३७ ॥ न मेलिष्यति यावन्मम भर्ता प्रियमेलके तीर्थे । घोरं तपस्तप्स्यामि तावन्मौनव्रतं च पालयिष्यामि ॥ ३८ ॥ इति गृहीत्वाऽभिग्रहमुत्रं सा धनवतीह तिष्ठति । कुमारोऽपि लब्धफलकः
पञ्चम उल्लासः ।
॥ १८ ॥
w.jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
रयणपुरतीरे ॥३६॥ रयणप्पहो नरिंदो, भज्जा से रयणसुंदरी तत्थ । तप्पुत्ती रयणवई, तया दुजीहेण सा दट्ठा ॥४०॥ मंतिभगणेश मुक्का, कुमरेणं पडहफरिसणापुग्छि । सञ्जीकया खंणे, परिणीमा सा सलावण्णा ॥४१॥ कुमरो वि धणवईए, विभोगजोएण सुवह भूमीए । बंभवयं घरेई, अकयपइण्णो इन सुपुण्णो ॥४२॥ रयणवईए पुट्ठो, सविचिईसाभएण सो मणई । जोडिभमुत्रमेवं, देवि! पइण्णा ममं अस्थि ॥४३॥ देसावलोमणत्थं, निग्गच्छंतस्स मह इइ पइण्णा | बंम भूमीसयणं, जा निमजणए ण पिच्छामि ॥४४॥ तीए वुत्वं सामित्र,धनो सि तुमं जमेरिसा भत्ती । तुहमत्थि जणणिजणभो-वरि वरिट्ठाण चरिभमिणं ॥ ४५ ॥ ततो रण्णा पुट्ठो, कुमरो साहेद सम्वनिप्रचरिनं । रयणवईजुमकुमरं, राया तत्तो विसजेई ॥४६ । अगणिअधणपरिपुण्णे, पोए सजीकए निवेण तमो । मज्जाजुओ कुमारो, चडेइ निवरुद्दमंतिसमं ॥४७॥ रुद्देणामच्चेणं, संप्राप्तो रत्नपुरतीरे ॥ ३९ ॥ रत्नप्रभो नरेन्द्रो भार्या तस्य रत्नसुन्दरी तत्र । तत्पुत्री रत्नवती तदा द्विजिह्वेन सा दष्टा ॥ ४०॥ मान्त्रिकगणेन मुक्ता कुमारेण पटहस्पर्शनापूर्वम् । सजीकृता क्षणेन परिणीता सा सलावण्या ॥ ४१ ॥ कुमारोऽपि धनवत्या वियोगयोगेन स्वपिति भूम्याम् । ब्रह्मत्रतं धरति च कृतप्रतिज्ञ इति सुपुण्यः ॥ ४२ ॥ रलवत्या पृष्टः सपत्नीा भयेन स भवति । योजितमुत्तरमेवं देवि! प्रतिज्ञा ममास्ति ॥ ४३ ॥ देशावलोकनार्थ निर्गच्छतो ममेति प्रतिज्ञा । ब्रह्म भूमिशयनं यावनिजजनको न प्रेक्षे॥ ४४ ॥ तयोकं स्वामिन् ! धन्योऽसि त्वं यदीडशी भक्तिः । तवास्ति जननीजनकोपरि वरिष्ठानां चरित्रमिदम् ॥ ४५ ॥ ततो राझा पृष्टः कुमारः कथयति सर्वनिजचरितम् । रत्नवतीयुतकुमारं राजा ततो विसर्जयति ॥ ४६॥ अगणितधनपरिपूर्णे पोते सज्जीकृते नृपेण ततः । मार्यायुतः कुमारश्चटति नृपरुद्रमन्त्रिसमम् ॥ ४७ ॥ रुद्रेणामात्येनाथान्यदा जलनिधौ याता । दृष्टा रत्नवती सा
Jan Education intonal
For Private Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
पश्चम उद्धासः।
मानदेशना।
सहजया जलनिहिम्मि जंतेण । दिट्ठा रयणबई सा, रागंधो झत्ति सो जाओ ॥४८॥ स्पसाबागंघो, केण वि कबडेय सो महामंती । सरलसहाचं कुमरं, खिवेइ महसायरे दुह्रो ॥ ४९ ॥ इन जाणिऊण विरहा-उरा बिलावे कुणेइ रयणवई । मंती भणेइ भद्दे , सया वि दासो तुह म्हि अहं ॥५०॥ तत्तो हलेसु मज्जा, ममं तुम इन पसाहिए तेणं । चिंतइ कमा भत्ता, खित्तोऽणेणं समुदम्मि ॥५१॥ ही! ही! एस दुरम्पा, सीसम्भंसं करिस्सई मज्झंदाऊणमुत्सरमई, किंपिहु रक्खेमि निमसीलं ॥ ४२ ॥ इम चिंतिम सा साहइ, तीरे गंतूस भो महामंति! । एभस्स मच्चुकिचे, कर-तुहुत्तं करिस्सामि ॥५३॥ इम सोऊणं हिट्ठो, मंसी सो भाइ एवमत्यु पिए । गच्छताणं तेसिं, भग्गं तं पवहणं झत्ति ॥ ५४॥ वीससिचायगाणं, सहा कमग्घाण मिसकुयाणं । तेहाण कंचगाणं, कम्यो सुहं होइ पावाणं १ ॥ ५५ ॥ पुण्णेण लद्धफलया, रयणवई झत्ति कुसुमपुरनयरे । पिसमेलगतित्थम्मी, पत्ता साहेइ घोरतकं ॥५६॥ मंत्री कि पचफलो , तीरे-पत्तो श्र कुसुमपुररण्णो । महमंती रागान्धो झवित स जातः ॥ १८ ॥ रत्नवतीरागान्धः केनापि कपटेन स महामन्त्री । सरनस्वभावं कुमार क्षिपति महासागरे दुष्टः ॥ ४९ ॥ इति शात्वा विरहातुरा विलापान करोति स्त्तवती । मन्त्री मपति भद्रे ! सदापि दासस्तवास्म्यहम् ॥ १०॥ ततो भन्न भार्या मम त्वमिति कथिते तेन । चिन्तयति कन्या भर्ता क्षिप्तोऽनेन समुद्रे ॥५१॥ही! ही !.एष छात्मा शीलभ्रंशं करिष्याति मम । दत्त्वोचरसह किमपि हि रक्षामि निजशीलम् ।। १२॥ इति चिन्तयित्वा सा कथयति तीरे गत्वा भो महामन्विन् ! । पस्य मृत्युकृत्ये कृते तबोकं करिष्यामि ॥ ५३॥ इति श्रुत्वा हृष्टो मन्त्रीस भरमल्येवमस्तु प्रिये! । गच्छतोस्तयोर्भग्नं तत्ववहां शामिति ॥५४॥ विश्वस्तपातकानां तथा कृतघ्नानां मित्रद्रोहकाणाम् । स्तेनानां वकानां कुतः सुखं भवति पापानाम् ? ॥ ५५ ॥ पुण्येन
ON
Jain Education in
For Private Personal Use Only
inelibrary.org
Page #45
--------------------------------------------------------------------------
________________
संजामो, केण विक्रयपुम्वपुण्णेणं ॥४७॥ सिंहलसिंहकुमारो, तकालं सायरम्मि निवडतो । सम्माविऊया केश वि, परिक्षको तावसासमए ॥ ५८|| तत्थ वि कुमस्सरीरे, दहणं समलक्षणाम। सकारिक सम्माधिका, पसाइए कुलवई एवं क्षा भो कुमरिंद ! सरूवं, सवबई मह मुलं च परिशेसु ! निचितो होऊप, बझा तकिक्सामि वक्माहं ।। ६० ॥ परिणामा का तमो, सा कमा पाशिमोमणे स मुखी । देह दियाठकसपदं, कं नमामि खह ॥ ६॥ ततो कुमरो भज्या-सहियो चडियो अतीहखट्टाए । नमिऊय कुलवई तं, सरिऊणं अपवई विखे ॥ ६२ ॥ हकारिमा तमोसा, कुसुमपुख्खाणए गया जाव । ता रूपवई मला, तिसाउरा मग्गए सलिलं ।। ६३ ।। कुमरोऽवि पिकापासे, कंचं खळंच मोइऊण गयो । निनडावडे जलत्थं, तम्मज्झे को वि इन भाइ ।। ६४॥ भो उवयारपरायण, कडसु एआयो अंधवानो । तेणाही दिडो इम, लब्धफलका रत्नवती झटिति कुसुमपुरनगरे । प्रिय मेलकतीर्थे प्राप्ता साधयति घोरतपः ॥५६॥ मन्त्र्यपि प्राप्तफलकस्तीरे प्राप्तश्च कुसुमपुरराज्ञः । महामन्त्री संजात: केनापि कृतपूर्वपुण्येन ॥ ५७॥ सिंहलसिंहकुमारस्तत्कालं सागरे निपतन् । उत्पाट्य केनापि परिमुक्तस्तापसाश्रमे ।। ५८ ॥ तत्रापि कुमारशरीरे दृष्ट्वा राजलक्षणानि मनसि । सत्कृत्य संमान्य कथयति कुलपतिरेवम् ॥ १६ ॥ | भोः कुमारेन्द्र ! सरूपां रूपवती मम सुतां च परिणय | निश्चिन्तो भूत्वा यथा तप्स्यामि तपोऽनघम् ।। ६०॥ परिणीता तेन ततः सा कन्या पाणिमोचने स मुनिः । ददाति दिनटङ्कशतदां कन्था नभोगामिनी खट्टाम् ।। ६१ ॥ ततः कुमारो भार्यासहितश्चटितश्च तस्यां खटायाम् । नत्वा कुलपति तं स्मृत्वा धनवती चित्ते ॥ ६२ ॥ हकिता ततः सा कुसुमपुरोद्याने गता यावत् । तावद्रुपवती भार्या तृषातुरा मार्गयति सलिलम् ॥ ६३ ॥ कुमारोऽपि प्रियापाबें कन्यां खटां च मुक्त्वा गतः । निकटावटे जलायें तन्मध्ये कोऽपीति भाति
Jan Education intonal
For Private Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
पञ्चम उन्नास
वर्षमानदेशना।
॥२०॥
साईतो मणुप्रभासाए । ६५ ॥ करुणाए कुमरेणं, मुत्तूणं झत्ति उत्तरासंगं । कूवाउ कड्डिोऽही, डसेइ कुमरस्स हत्थम्मि ॥ ६६ ॥ तकालं अइखुजो, जामो कुमरो भणेइ तं सप्पं । पच्चुवयारो तुमए, कमो दुजीहिंद ! भो! भयो ॥ ६७ ॥ सप्पो भणेइ एसो, पच्चुवयारं करिस्सई दंसो। सरणिज्जु संकडेऽहं, इन भणि अदिस्सो जामो ॥ ६८॥ किमिभं? विम्हिअहिमो, गहिअ जलं भणइ भदि ! पिवसु जलं । परपुरिस ति मुणिता, तं खुज्जं सा ण पिच्छेह ॥६६॥ तो उद्विऊण वाला, सव्वत्थ गवेसए निभं दइन । कत्थ वि अपिच्छिऊणं, विप्रोगविहुरा मिसं जाया ॥७॥ पिप्रमेलगम्मि तित्थे, गंतूण तहेव तवह तिव्वत । चिट्ठति मीलिअक्खा, ताउ तमो मोणवयजुत्ता ॥ ७१ ॥ विगइविवजिअमसणं, तामो गिण्हंति धम्मिबाणीनं । स य केण समं विगहा-लावाइ कयाइ कुवंति ॥७२॥ विनत्तो नरनाहो, कयाइ मंतीहि ॥ ६४ ॥ भो उपकारपरायण ! कृषैतस्मादन्धकूपात् । तेनाहिदृष्ट इति कथयन्मनुजभाषया ॥६५॥ करुणया कुमारेण मुक्त्वा झटिति उत्तरासंगम् । कृपात् कृष्टोऽहिर्दशति कुमारस्य हस्ते ॥ ६६ ॥ तत्कालमतिकुब्जो जातः कुमारो भणति तं सर्पम् । प्रत्युपकारस्त्वया कृतो द्विजिरेन्द्र ! भो ! भव्यः ॥ ६७ ॥ सर्पो भणत्येष प्रत्युपकारं करिष्यति दंशः। स्मरणीयः संकटेऽहमिति भणित्वाऽदृश्यो जातः ॥ ६॥ किमिदं ? विस्मितहदयो गृहीत्वा जलं भणति भद्रे! पिब जलम् । परपुरुष इति ज्ञात्वा तं कुज सा न प्रेक्षते ॥६६॥ तत उत्थाय बाला सर्वत्र गवेषयति निजं दयितम् । कुत्राप्यप्रेक्ष्य वियोगविधुरा भृशं जाता ॥ ७० ॥ प्रियमेलके तीर्थे गत्वा तथैव तपति तीव्रतपः । तिष्ठन्ति मीलिताक्ष्यस्तास्ततो मौनव्रतयुक्ताः ॥ ७१ ॥ विकृतिविवर्जितमशनं ता गृह्णन्ति धार्मिकानीतम् । न च केनापि समं विकथालापादि कदाचित् कुर्वन्ति ।। ७२ ॥ विज्ञप्तो नरनाथः कदाचिन्मन्त्रिभिः स्वामिन् !
॥२०॥
हा
Jain Education inte
For Private Personal Use Only
in library.org
Page #47
--------------------------------------------------------------------------
________________
*O***********++03+18
सामिश्र ! कणीओ । कामो वि तवंति तवं, ण मुणिअइ केहि हेऊहिं ॥ ७३ ॥ कोऊहलेय राया, तत्थागंतूय वायए ताओ । ताहिं सम्मुहमत्तं, ण पिच्छित्रं जंपिअं येव ॥ ७४ ॥ भयभीओ तो राया, पडदं वाएइ इभ पुरीमज्झे । एभाओ कमाओ, पवायए जो महापुरिसो || ७५ ॥ कुसुमवहं नित्रपुत्तिं, धयकोडीसंजुधं धुवं देमि । इअ कुमरेणं पडहो, पुट्ठो महखुजरूवेण ॥ ७६ ॥ कोरगपत्ताणि तमो, वत्थेय वरेण बंधिऊणं सो । रायसमक्खं तत्था - गंतूणं साहए कुमरो ॥ ७७ ॥ जो होइ दुह जाओ, सो इअ पत्तक्खराई वाएइ । सव्वे भणति भो भो !, भव्वा वण्णा इमे संति ॥ ७८ ॥ तत्तो खुज्जो कुमरो, कोरगपत्ताहँ वायए एवं । सिंहलदीवे सिंहल सिंहो घणवद्दजुओ चलिभो ॥ ७६ ॥ भग्गम्मि पवहणम्मी, महासमुद्दम्मि निवडियो झति । जंपिस्समग्गओ हं, कल्ले इत्र चिट्ठए मोणं ॥ ८० ॥ सचरितं सोऊणं, सा धन्ना धणवई भगह एवं । कन्याः । का अपि तपन्ति तपो न ज्ञायते कैर्हेतुभि: १ || ७३ ॥ कुतूहलेन राजा तत्रागत्य वादयति ताः । ताभिः संमुखमात्रं न प्रेक्षितं जल्पितं नैव || ७४ ॥ भयभीतस्ततो राजा पटहं वादयतीति पुरीमध्ये । एताः कन्याः प्रवादयति यो महापुरुषः ।। ७५ ।। कुसुमवतीं निजपुत्र धनकोटिसंयुतां ध्रुवं ददामि । इति कुमारेण पटहः स्पृष्टोऽतिकुब्जरूपेण ॥ ७६ ॥ कोरकपत्राणि ततो वस्त्रेण वरेण बद्ध्वा सः | राजसमक्षं तत्रागत्य कथयति कुमारः ॥ ७७ ॥ यो भवति द्वाभ्यां जातः स इति (एव) पत्राक्षराणि वाचयति । सर्वे भणन्ति भो भो ! भव्या वर्षा इमे सन्ति ॥ ७८ ॥ ततः कुब्जः कुमारः कोरकपत्राणि वाचयत्येवम् । सिंहलद्वीपे सिंहलसिंहो धनवतीयुतश्चलितः ॥ ७६ ॥ भग्ने प्रवहणे महासमुद्रे निपतितो झटिति । जल्पिष्याम्यप्रतोऽहं कल्ये इति तिष्ठति मौनम् ॥ ८० ॥
********@+→**<
Page #48
--------------------------------------------------------------------------
________________
श्री वर्षमानदेशना।
उधासम्।
॥२१॥
किं जायमग्गो मो! करुणं काऊण पुण मणसु ॥८१॥ तत्तो रायप्पग्रहो, लोगो वि चमक्किो भाइ मद्द ! । एमाए आसं तं, पूरसु बिइमं च वाएसु ॥ २॥ खुञ्जो वि .मो जंपइ, लोभा! फलएण जलहिमुत्तरिउं । रयणपुरे वणवई, अहिदटुं निविसं किच्चा ॥३॥ तं परिणिऊण कुमरो, चडिओ महसायरे पुरखो झत्ति । रुद्दामच्चेणं जल-निहिमज्झे पाडिभो सरलो ॥ ८४ ॥ इम मणिय पुत्थयं सो, जा बंधह ता भइ रयणवई । किं जायमग्गो से, सुपुरिस ! इन मासु | करुणाए ॥ ८५॥ अइनिबंधे खुजो, मणेइ सो तावसासमे सीओ । केण वि तावसकन, स्ववई परिणई तत्थ ॥८६॥ तत्तो कथाखट्टा-जुभो कुमारो इहागमो संतो । अइतिसिममारिआजल-कए गमो कम्मि कुवम्मि ॥८७॥ सप्पेण तत्थ दट्ठो, इम मणिउं चिट्ठए उ जा खुज्जो । पुच्छह रूववई पुण. यो जंपड किं पि पडिवयणं ।। ८८॥ खुजो वि पुत्थिमं तं, स्वचरित्रं श्रुत्वा सा धन्या धनवती भणत्येवम् । किं जातमप्रतो भोः ! करुणां कृत्वा पुनर्भण ॥ ८१ ॥ ततो राजप्रमुखो लोकोऽपि चमत्कृतो भणति भद्र ।। एतस्या आशा त्वं पूरय द्वितीयां च वादय ॥२॥ कुब्जोऽपि ततो जल्पत्ति लोकाः ! फलकेन जलधिमुत्तीर्य । रत्नपुरे रत्नवतीमहिदष्टां निर्विषां कृत्वा ॥८३॥ तां परिणीय कुमारचटितो महासागरे पुनर्झटिति । रुद्रामात्येन जलनिधिमध्ये पातितः सरलः॥ ८४ ॥ इति भणित्वा पुस्तकं स यावदम्नाति वावद्भणति रलवती । किं जातमप्रतस्तस्य सुपुरुष ! इति भण करुणया ॥ ८५ ॥ प्रतिनिबन्धे कुब्जो भणति स वापसाश्रमे नीतः। केनापि तापसकन्यां रूपवर्ती परिणयति तत्र ॥८६॥ ततः कन्याखवायुतः कुमार इहागतः सन् । अतिवृषितभार्याजलकते गतः कस्मिन्नपि कृपे ॥८॥ सर्पण तत्र दष्ट इति भणित्वा तिष्ठति तु यावत्कुब्जः । पृच्छति रूपवती पुन! जल्पति किमपि प्रविवचनम् ॥ ८८॥ कुब्जोऽपि पुस्तिका तां
॥२१॥
Jan Education
For P
ate
Personal use only
Page #49
--------------------------------------------------------------------------
________________
बंषित्ता मम्गए भकुसुमबई । रायसमीवे राया, देइ सुझं से पहनाए ॥६॥करमोबणम्मि खुज्जो, जा पत्थइ सालगो तया भाइ । फुकारं कुणमा, सप्पं मिण्हेसु मो खुजा ! ॥९॥ सो भगाइ पन्नगं चिम, अप्पेसु तुमं च तेण पाणीयो। सप्पो डसेइ खुजं, पडियो भूमीइ सो सत्तो॥११॥ तामो चितंति तमो, जइ एस मरिस्सई महामागो। को भम्हाणं वनह-सुद्धिं साहिस्सई धरो ?॥१२॥ ताओ तमो सहिमयं, छुस्मिाइ विभारयति दुहिमामो । ता दिवरूवधारी, जामो कुमरो सरुवस्थो॥१३॥ ___को वि सुपब्बो पयडी-होऊणं कुमरपुत्वभवचरिअं । साहइ सव्वसमक्खं, धणंजयो घणपुरे सिट्ठी ॥ ३४॥ पसवाकुच्छीजाया, मुणजुत्ता सुधनदेवघणमिचा । पुत्वा तस्स पविचा-याररवण्णा सुकयपुण्णा ॥६५॥ गिम्हम्मि सक्कराजुभ-दुद्धं बद्ध्वा मार्गयति च कुसुमवतीम् । गजसमीपे राजा ददाति सुतां तस्य प्रतिज्ञायाः॥ ८९॥ करमोचने कुब्जो यावत्प्रार्थयति श्यालकस्तदा भणति । फूत्कारं कुर्वन्तं सपं गृहाण भोः कुब्ज! ॥ ९० ॥ स भणति पन्नगं चैवार्पय त्वं च तेनानीतः। सर्पो दशति कुब्जं पतितो भूम्यां स ततः ॥९१॥ ताश्चिन्तयन्ति ततो यद्येष मरिष्यति महाभागः । कोऽस्माकं वल्लभशुद्धिं कथयिष्यति धन्यः ? ॥ ९२ ।। तास्ततः स्वहृदयं छुरिकया विदारयन्ति दु:खिताः । तावदिव्यरूपधारी जावः कुमारः स्वरूपस्थः ॥१३॥ ___ कोऽपि सुपर्वा प्रकटीभूय कुमारपूर्वभवचरित्रम् । कथयति सर्वसमक्ष धनंजयो धनपुरे श्रेष्ठी ॥ ९४ ॥ धनवतीकुरिजातौ गुणयुक्तौ सुधनदेवधनमित्रो। पुत्रो तस्य पवित्राचाररम्यौ सुकृतपुण्यौ ॥९५ ॥ प्रीष्मे शर्करायुतदुग्धं साधुभ्यो ददाति धनदेवः ।
Jan Education in
For Private Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
वर्धमान
उल्लास:।
देशना।
॥२२॥
साहूण देह धणदेवो । तप्पुण्णेण सुरो इं, जामो दिवविसंजुत्तो ॥६६॥धणदत्तो साहूणं, अहनया देह सुद्धाक्खुरसं । निममेण भावखंडण-तएण कुमरो तुम जानो ॥ ६७ ॥ मुणिदाणपभावेणं, लद्धा चउमारिआजुमा इड्डी । मज्झम्मि भावखंडण-तएण विरहो तुहं जाओ ॥९८ ॥ महसायरम्मि पडिओ, मए समुप्पाडिऊण उम्मुक्को । महतावसासमेतं, मए कुरूवी को पुण वि ॥ ९९ ॥ इह तुह सत्तू मंती, वढइ बलियो जो मए तेणं । खुजो को कुरूवी, इन मणिभ गो सुरो गयणे ।। १००॥
इन सोऊणं जाई-सरणं कुमरस्स तक्खणा जायं । रण्णा वि पमुहएणं, को विवाहो महमहेणं ॥ १०१॥ कोवेणं सो मंती, निवेण निकासिमो सदेसामो। दिमंच हयगयाइ-पमुहं कुमरस्स हरिसेण ।। १०२ ॥ मञ्जाचउकजुत्तो, खई आरुहिन गयणमग्गेण । सिंहलदीवम्मि गमो, पकुणइ पिउदत्तरखं च ॥ १०३ ॥ कंथापभावो सो, भदरिदं करिम सयलमवि तत्पुण्येन सुरोऽहं जातो दिव्यर्द्धिसंयुक्तः ॥९६ ॥ धनदत्तः साधुभ्योऽथान्यदा ददाति शुद्धेचुरसम् । नियमेन भावखण्डनत्वेन कुमारस्त्वं जातः ॥ ९॥ मुनिदानप्रभावेण लब्धा चतुर्भार्यायुता ऋद्धिः। मध्ये भावखण्डनत्वेन विरहस्तव जातः ॥९८॥ महासागरे पतितो मया समुत्पाट्योन्मुक्तः । महातापसाश्रमे त्वं मया कुरूपी कृतः पुनरपि || ६६ ॥ इह तव शत्रुर्मन्त्री वर्तते बली यतो मया तेन । कुब्जः कृतः कुरूपीति भणित्वा गतः सुरो गगने ॥१०॥
इति श्रुत्वा जातिस्मरणं कुमारस्य तत्क्षणाजातम् । राज्ञापि प्रमुदितेन कृतो विवाहो महामहेन ॥१.१॥ कोपेन स मन्त्री नृपेण निष्कासितः स्वदेशात् । दत्तं च हयगजाविप्रमुखं कुमाराय हर्षेण ॥१.२॥ भार्याचतुष्कयुक्तः खट्टामारुह्य गगनमार्गेण । सिंहल
भा॥२२॥
Jain Education in
For Private Personal Use Only
dwwjainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
वीसं । जिणधम्म पालिता, छ8 सग्गं गयो कुमरो ॥ १०४ ॥
इम मुणिदाणं भोग-प्पसाहणं होइ सम्बजीवाणं । मुक्खस्सावि निआणं, कमेण इन मुणह भो मव्वा! ॥१०५ ॥ | सुच्चा इन उवएस, आणंदस्सेव वीरजिणवयणा । पडिवजह जिणधर्म, मनंतो अप्पयं सहलं ॥ १०६ ॥ नवतत्वाइविभारे,
पुच्छिन पसिणे अ लद्धपरमत्थो । सो चुल्लसयगसड्ढो, बंदिन वीरं गमो सगिहं ॥१०७॥ कुणमाणस्स जिणुत्तं, धम्म तस्सेव सह कुडंबेण । सुद्धाए सद्धाए, चउदस वरिसा वइकंता ॥१०८।। अह पनरसवरिसस्स य, मज्झे पाणंदसावगस्सेव । जिदुसुमं गिहभारे, ठवित्तु पडिमाउ स बहेह ।।१०६॥ को वि सुपव्वो तस्स-ऽनया निसाए उ जाउ पच्चक्खो । तिक्खग्गखग्गहत्थो, साहइ तं चुनसयगमिणं ॥ ११ ॥ भो चुल्लसयगसावय 1, इमं तुम णो वयाइ खंडेसि । तो हशिम जिट्ठपुत्तं, द्वीपे गतः प्रकरोति पितृदत्तराज्यं च ॥ १०३ ।। कन्थाप्रभावतः सोऽदरिद्रं कृत्वा सकलमपि विश्वम् । जिनधर्म पालयित्वा षष्ठं स्वर्ग | गतः कुमारः ॥ १०४ ॥
इति मुनिदानं भोगप्रसाधनं भवति सर्वजीवानाम् । मोक्षस्यापि निदानं क्रमेणेति जानीत भो भव्या:! १०५॥ श्रुत्वेत्युपदेशमानन्दस्येव वीरजिनवचनात् । प्रतिपद्यते जिनधर्म मन्यमान आत्मानं सफलम् ॥ १०६ ॥ नवतत्त्वादिविचारे पृष्ट्वा प्रश्नांश्च लब्धपरमार्थः। स चुल्झशतकश्राद्धो वंदित्वा वीरं गतः स्वगृहम् ॥१०७॥ कुर्वाणस्य जिनोक्तं धर्म तस्यैवं सह कुटुम्बेन । शुद्धया श्रद्धया चतुर्दश वर्षाणि व्यतिक्रान्तानि॥१०८॥ अथ पञ्चदशवर्षस्य च मध्ये मानन्दश्रावकस्येव । ज्येष्ठपुत्रं गृहमारे स्थापयित्वा प्रतिमा: स वहति ॥१०९॥ कोऽपि सुपर्वा तस्यान्यदा निशायां तु जातः प्रत्यक्षः। तीक्ष्णाप्रखगहस्तः कथयति तं तुझशतकमिदम् ॥११०॥ भोः चुञ्जशतक श्रावक ! इदं
JainEducation International
For Private Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
DI
भी
पञ्चम उन्नासः।
बर्षमान
देशना। ॥२३॥
कुणेमि मंसस्स सगसूले ॥ १११ ॥ पचिऊण ते उ तत्तो, आयाणकडायम्मि तुह देहं । मंसेणं रुहिरेणं, तह सिंचिस्सामि हैं सिग्धं ॥ ११२ ॥ भइबहुलसोगसागर-पडिभो मरिऊण तो अकालम्मि । रे चुल्नसयगसावय, तं लहिही दुग्गई दुग्गं ॥ ११३ ॥ निमसवणमूलपाय-प्पायं सोऊण सो वि सुरवयणं । थिरमभयं दहणं, तं देवो भणइ चितिवारं ॥ ११४॥ दढचित्तं गाउं, कोवेणं आणिऊण जिडसुनं । सो दुट्टो तस्स पुरो, वहेइ प्रइकरुषकदंतं ।। ११५ ॥ मंसस्स सत्त सले, काऊण कडाहए पचिन तत्वो । लित्तं तस्स सरीरं, रुहिरेणं मंससहिएणं ॥ ११६ । अहिआसंतो घोरं, उवसग्गं सो वि चुनसयगगिही। गाढयरं संजामो, धम्मज्झाणम्मि संलीयो ॥ ११७॥ मंतण तारिसं तं, चुलणिपिनासावगस्स व भभग्गं । पुणरवि उवसग्गेई, वितिचउपुत्ताण वि बहाओ ॥ ११८ ॥ नाऊणं जिराधम्मे, दढचित भइ सो वि सुरो । मुत्तूण त्वं नो ब्रतादि खण्डयसि । ततो हत्वा ज्येष्ठपुत्रं करोमि मांसस्य सप्त शूलानि ॥११॥पक्त्वा तानि तु ततः आद्रहणकटाहे तव देहम् । मांसेन रुधिरेण तथा सेक्ष्याम्यहं शीघ्रम् ॥११२॥ अतिबहुलशोकसागरपतितो मृत्वा ततोऽकाले । रेतुल्लशतकश्रावक ! त्वं लप्स्यसे दुर्गतिं दुर्गाम् ॥ ११३ ॥ निजश्रवणशूलपाकप्रायं श्रुत्वा सोऽपि सुरवचनम् । स्थिरमभयं दृष्ट्वा तं देवो भणति द्वित्रवारम् ॥११४॥ दृढचित्तं तं ज्ञात्वा कोपेनानीय ज्येष्ठसुतम् । स दुष्टस्तस्य पुरो हन्ति भतिकरुणं क्रन्दन्तम् ॥ ११५ ॥ मांसस्य सप्त शूलानि कृत्वा कटाहे पक्त्वा ततः । लिप्तं तस्य शरीरं रुधिरेण मांससहितेन ॥११६॥ अध्यासमानो घोरमुपसर्ग सोऽपि क्षुल्लशतकगृही । गाढतरं संजातो धर्मध्याने संलीनः ॥११७॥ मत्वा तादृशं तं चुलिनीपिताश्रावकस्येवाभग्नम् । पुनरप्युपसर्गयति द्वितीयतृतीयचतुर्थपुत्राणामपि
॥२३॥
Jan Education in
For Private Personel Use Only
Page #53
--------------------------------------------------------------------------
________________
पोसहाई, मोए मंजसु जहिच्छाए ॥ ११९ ॥ अवह तुह गेहम्मी, जा अट्ठारस सुवण्णकोडीभो । तानो पालभिमाए, पुढो पुढो विप्पइण्णिस्सं ॥ १२० ।। इन कहिए वि न खुहिनो, सो समणोवासगो सुरगिरि व्व । ततो बिइमं तह, वारं इन साहए तिअसो ॥ १२१ ॥ चिंतह चुनसयगो, एस नरो को वि दुहृघिद्यमई । एएवं पारणं, चउरो चि विखासिमा पुत्ता ॥ १२२ ॥ संपयमिभ साहेइ, जं अट्ठारस सुवण्णकोडीनो । चच्चरचउमहाइसु, पुढो पुरीए वहस्सामि ॥१२।। ता निग्गहामि एणं, तुरिनं गंतूण चिंतए जाव । तावऽट्ठारस कोडी, आणीमा तेण तस्स मिहा ॥१२४ ॥ तो चुलसयगसढो, पहाविमो तस्स निग्गहकए । विज्जुजोउ व गो, सो वि सुरो मयणमग्गम्मि ॥ १२५ ॥ बहिआगंतूण तमो, कुण्ड कोलाहलं महाघोरं । ता बहुला निअमजा, आगंतूणं भणइ एवं ॥ १२६ ॥ महया सद्देण तुम, कुणेसि कोलाहलं कह बधात् ।। ११८ ॥ ज्ञात्वा जिनधर्मे दृढचित्तं तं भणति सोऽपि सुरः । मुक्त्वा पौषधादि मोगान मँच्च यथेच्छम् ।। ११६ ।। भ. न्यथा तव गेहे या अष्टादश सुवर्णकोट्यः । ता आलंभिकायां पृथक् पृथक् विप्रकरिष्यामि ॥ १२०॥ इति कथितेपि न क्षुब्धः स श्रमणोपासकः सुरगिरिरिव । ततो द्वितीय तृतीयं वारमिति कथयति त्रिदशः॥१२१॥ चिन्तयति क्षुल्लशतक एष नरः कोऽपि दुष्टधृष्टमतिः । एतेन पापेन चत्वारोऽपि विनाशिताः पुत्राः ॥१२२॥ साम्प्रतमिति कथयति यदष्टादश सुवर्णकोटीः । चत्वरचतुर्मुखादिषु पृथक् पुर्या व्ययिष्यामि ॥ १२३ ॥ ततो निगृहाम्येनं त्वरितं गत्वा ( इति )चिन्तयति यावत् । तावदष्टादश कोट्य आनीतास्तेन तस्य गृहात् ।। १२४ ॥ ततः क्षुल्लशतकश्राद्धः प्रधावितस्तस्य निग्रहकृते च । विद्युदुद्योत इव गतः सोऽपि सुरो गगनमार्गे ॥१२॥ बहिरागत्य ततः करोति कोलाहलं महाघोरम् । ततो बहुला निजभार्याऽऽगत्य भणयेवम् ॥ १२६॥ महता शब्देन त्वं करोषि
JainEducation
For Pres Personal use only
Page #54
--------------------------------------------------------------------------
________________
वर्धमानदेशना।
पश्चम उल्लास:।
॥२४॥
नाह ! | तो सम्यो वि अतीए, पसाहिओ वइअरो तेण ॥१२७॥ सा भणइ कोइ पुरिसो, ण होइ पुण देवदाणवो वा वि । तुह उवसग्गं कुणई, पुत्ता य धणं सुहेण त्थि ॥१२८|आलोइसु अइआरं, गरिहसु एअं तो तुमं नाह! आलोइत्ता एअं, धम्मं च कुणेइ सो सम्मं ॥ १२६ ।। आणंदसावगस्स क, पडिमाओ पालिऊण सुविहीए । चुलिणिपिमस्स व सवं, भाराहणमाइ काऊणं ॥१३० ॥ मासक्खमणेण मओ, सोहम्मे अरुणसिट्ठसुविमाणे। जाओ अचुल्लसयगो, चउपलिआउठिई देवो ॥ १३१ ॥ गोश्रमपुट्ठो भयवं, वीरो साहेइ चुल्लसयगसुरो । सिन्झिस्सई विदेहे, लब्धृणं केवलं नाणं ॥ १३२ ॥ इथ चुन्नसयगसावय-चरिअं सुणिऊण जंबुमुणिवसहो। पणमइ सुहम्मगणहर-पाए भत्तीइ निरवाए ॥१३३ ॥ इन | सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धणेण लिहिअं, चरिमं सिरिचुल्नसयगस्स ॥ १३४ ॥ | कोलाहलं कथं नाथ ! ? । ततः सर्वोऽपि च तस्यै कथितो व्यतिकरस्तेन ॥१२७॥ सा भणति कोऽपि पुरुषो न भवति पुनर्देवो दानवो वाऽपि । तवोपसर्ग करोति पुत्राश्च धनं सुखेन सन्ति ॥ १२८॥ आलोचयातिचारं गर्हयैतत्ततस्त्वं नाथ !| आलोच्यैतत् धर्म च करोति स सम्यक् ॥ १२९ ।। आनन्दश्रावक इव प्रतिमाः पालयित्वा सुविधिना | चुलिनीपिता इव सर्वमाराधनादि कृत्वा ॥ १३० । मासक्षपणेन मृतः सौधर्मेऽरुणश्रेष्ठसुविमाने । जातश्च क्षुल्लशतकश्चतुःपल्यायुःस्थितिर्देवः ॥ १३१ ।। गौतमपृष्टो भगवान् वीरः कथयति तुल्लशतकसुरः । सेत्स्यति विदेहे लब्ध्वा केवलं ज्ञानम् ॥ १३२ ।। इति तुल्लशतकश्रावक चरित्रं श्रुत्वा जम्बूमुनिवृषमः । प्रणमति सुधर्मगणधरपादान भक्त्या निरपायान् ॥ १३३ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविनयशिष्यण । शुभवर्धनेन लिखितं चरित्रं श्रीचुल्लशतकस्य ॥ १३४ ॥
॥२४॥
Jan Education in
For Private Porn Use Only
Finelibrary.org
Page #55
--------------------------------------------------------------------------
________________
श्रीमबन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधु विजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनाधिकार एष जयतात् पुण्यैकपायोनिधिः ॥ १३५ ॥
॥ इति श्रीहेमाविमलसूरिविजयमानराज्ये पण्डितप्रकाण्डमण्डलीशिरोमणि पं० श्रीसाधुविजयगणिशिष्याणुना पं० शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रीतुल्लशतकश्रावकप्रतिवोधो नाम
पश्चम उल्लास ॥५॥
अथ षष्ठ उल्लासः।
अह सड्डकुंडकोलिम-गिहवइचरिअं कहेइ हयदुरि । मजसुहम्मो पंचम-गणहारी जंबुमुणिपुरमओ ॥१॥ कंपिल्लपुरं नयरं, भरहे वासम्मि सयललच्छिहरं । चेइमहरमहमणहर-मत्थि सिलावट्टयं तत्थ ॥ २ ॥ सहयारसहसकलि, सहसंबवणं समत्थि उज्जाणं । पयडप्पयावविभडो, जिअसत्तू अत्थि निवमउडो ॥३॥ बहुविहहड्डिसमिद्धो, गाहावइ कुंडको
अथ श्राद्धकुण्डकोलिकगृहपतिचरितं कथयति हतदुरितम् । भार्यसुधर्मा पञ्चमगणधारी जम्बूमुनिपुरतः ॥१॥ काम्पीक्यपुरं | नगरं भरते वर्षे सकललक्ष्मीगृहम् । चैत्यगृहमतिमनोहरमस्ति शिलापट्टकं तत्र ॥२॥ सहकारसहस्रकलितं सहस्राम्रवणं समस्त्युद्या
For Private Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
पा
उल्लास:
बचेमानदेशना।
॥२५॥
-mm
लिम्रो अस्थिः। पूसा सीलविभूसा-विभूतिमा भारित्रा तस्स ॥४॥ वायववसायभूमी-गया हिरण्णाण छच्च कोडीओ। छग्गोउला घरे से, इन. रिद्धीयो बहू भत्थि ॥५॥ सो धणधसमिद्धो, दुद्धोदहिसुद्धकित्तिपम्भारो माणुस्सए अमोप, झुंजइ पूसाइ भजाए ॥ ६ ॥ सिरिगोनमाइमणहर-परिपरिको अन्नबा. समोसरिमो। सालामुदामुपसमिम चलो तहिं बद्धमाणजियो ॥ ७॥ सोऊण समोसरणं जिणास्सःसो कुंडकोलियो तथा । रोमंचकंचुइनो, महमा इट्टीद संपतो॥८॥ तिपयाहिणाइ वीरं, नमिऊणं उचिमठास मुत्रविसई । साहेद तमो वीरो, धम्मुवएस. पुरो तस्स || कुसम्गलमांअनि हि जीविभ, लच्छी समुदंबुतरंगचंचला। पुत्वाइपिम्मं सुवियोकम इम, नाऊण धम्म कुणह पहाणयं ॥१०॥ तस्स जिणमणिभधम्म-स्साहरणं परममस्थि सीलवयं । सत्यवयाय पर दुमहालक्खभयहरणं ॥११॥ तं सव्वेणं तिहुमणनम् । प्रकटप्रतापविकटो जितशत्रुरस्ति नृपमुकुटः ॥ ३ ॥ बहुविधर्द्धिसमुद्रो गाथापति: कुण्डकोलिकोऽस्ति । पूषा (पुष्या) शीलविभूषाविभूषिता भार्या तस्य ॥ ४ ॥ व्याजव्यवसायभूमिगता हिरण्यानां षट् कोट्यः । षड् गोकुलानि गृहे तस्येति ऋद्धयो बहवः सन्ति ॥५॥ स धनधान्यसमृद्धो दुग्धोदधिशुद्धकीर्तिप्राग्भारः । मानुष्यकांश्च भोगान् भुनक्ति पूषया.(.पुष्यया.) भार्यया ॥ ६॥ श्रीगौतमादिगणधरपरिकरितोऽन्यदा समवसृतः । सकलसुरासुरप्रणतचरणस्तत्र वर्धमान जितः ॥ ७॥ श्रुत्वा समवसरणं, जिनस्य, स, कुण्डकोलिकस्तत्र । रोमाञ्चकन्चुकित्तो महत्या ऋद्ध्या संप्राप्तः ॥ ८॥ त्रिप्रदक्षिणया वीरं नत्वोचितस्थानमुपविशति । कथयति ततो। बीरो धर्मोपदेशं पुरस्तस्य ॥ ६॥ कुशाग्रलमाम्भोनिक हि जीवितं लक्ष्मीः समुद्राम्बुतरङ्गचञ्चला । पुत्रादिप्रेस स्वमोपममिदं ज्ञात्वा धर्म कुरुत प्रधानम् ॥ १० ॥ तस्य जिनमणितधर्मस्याभरणं परममस्ति शीलवतम् । सर्वत्रतानां प्रवरं दुर्गतिदुःखलक्षभयहरणम्
Perman
॥२५॥
Jain Education
For Private
Personel Use Only
ainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
सम्वित्थीपजण सादृष। परदारवजणेणं, सड्डाणं होइ देसेयं ।। १२॥ तिरिमत्तणं णपुंसग-मावं, दोहामुग्गदुहवग्यं । परकंतासत्ताणं, जीवाण मवे भवे हुँति ॥ १३ ॥ जो वजए पसत्थं, परइत्थि, सावभो हु तिविहेणं । सो इमरलोभम्मी, || पावेह कुशल्झउ व्व सुहं ॥ १४ ॥
इह दाहिणभरहड्डे, मस्थि अउन्झा पुरी पुरविभूसा। रजं कुणइ संखो, तत्थ निवों धारिणीदइभो ॥ १५॥ प्रत्तो । कुलज्ज्ञमो से; कुलज्जो सब्वतारिसगुणेहि । कीलत्थमन्त्रया बहि-वणम्मि पत्तो सिरीजुत्तो ॥ १६ ॥ कीलंतो विविहादि, कीलाहि सो विसालसिहरितले । पिच्छेइ माणतुंगा-मिहं गुरुं मुणिगणोवें ॥ १७ ॥ भइप्रमुइयो कुमारो, दहणं तं गुरूं गुणगरिष्टुं । श्रागंतुण पयाहिण-पुव्वं पणमेइ भत्तीए ॥१८॥ उमट्ठाणम्मि समा-सीये कुमरम्म तम्मि सो सुगुरू । पोह ॥ ११॥ तत् सर्वेण त्रिभुवनसर्वस्त्रीवर्जनेन साधूनाम् । परदारवर्जनेन श्राद्धानां भवति देशेन ॥ १२ ॥ तिर्यक्त्वं नपुंसकभावं दौर्भाग्यमुप्रदुःखवर्ग: । परकान्तासक्तानां जीवानां भवे मवे भवन्ति ।। १३ ।। यो वर्जयति प्रशस्तं परस्त्रियं श्रावको हि त्रिविधेन । स इहपरलोके प्राप्नोति कुलध्वज इव सुखम् ॥ १४ ॥
इह दक्षिणभरतार्धेऽस्त्ययोध्या पुरी पुरविभूषा । राज्यं करोति शङ्खस्तत्र नृपो धारिणीदयितः ॥ १५॥ पुत्रः कुलध्वजस्तस्य कुलध्वजः सर्वतादृशगुणैः । क्रीडार्थमन्यदा बहिर्वने प्राप्तः श्रीयुक्तः ॥ १६॥ क्रीडन् विविधाभिः क्रीडाभिः स विशालशिखरितले । प्रेक्षते मानतुङ्गाभिधं गुरुं मुनिगणोपेतम् ।। १७ ॥ अतिप्रमुदितः कुमारो दृष्ट्वा तं गुरुं गुणगरिष्ठम् । आगत्य प्रदक्षिणापूर्व प्रणमति
१ १क्षतले.
Jain Education inte
For Privat p
anuse only
ainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
षष्ठ उवासभा
वर्षमानदेशना। ॥२६॥
धम्मदेसण-मित्र महुराए निअगिराए ॥१६॥ भवण्णवुत्तारणजाणवतं, दोहग्गदुक्खाइवणासिपत्तं । नीसेसकबाणगरासिपत्तं, पालेह सीलं जणयापवित्तं ॥२०॥ इन सोऊण कुमारो, भणेइ भयवं! ण सन्वहा सीलं। पालेउमहं च पहू, हवेमि निकम्मदोसेण ॥ २१ ॥ सब्बपयत्तेण तमो, सदारसंतोसयं वयं होसु । भय ! मम तुवाणं, पसायो सव्वसुहयाणं ।।२२।। इन पडिवजिम तुरिम-व्ययं णमित्ता गुरूण पयपोम्मं । सगिहं जंतो कुमरो, पिच्छह कलहं पहे थीणं ॥२३॥ किं कलह भो ! पकुणह, मुहा मुहूं मे अईव रोसेण । इन कुमरेणं तामो, पुट्ठाउ भणेह सिं एगा ॥२४॥ लोहारस्सेसा हं, मजा सोहग्ग- | कंदलीणामा । इह पुण्णकुंभजुअला, समागया मारभग्गसिरा ॥ २५ ।। रहयारस्सेसा पुण, भजा णामेण कणगमंजरिया। रित्तघडा संमुहमिह, समागया झवि कुमरिंद ! ॥२६॥ रित्तघडाइ इमाए, पहो व मुक्को ममं इमं हेउं । अवरं च कलहकरणे, भक्त्या ।। १८ ॥ उचितस्थाने समासीने कुमारे तस्मिन् स सुगुरुः । प्रकरोति धर्मदेशनामिति मधुरया निजगिरा ॥ १९ ॥ भवार्णवोचारणयानपात्रं दौर्भाग्यदुःखादिवनासिपत्रम् । निःशेषकल्याणकराशिपात्रं पालयत शीलं जनतापवित्रम् ॥ २०॥ इति श्रुत्वा कुमारो भणति भगवन् ! न सर्वथा शीलम् । पालयितुमहं च प्रभुभवामि निजकर्मदोषेण ॥ २१ ॥ सर्वप्रयत्नेन ततः स्वदारसंतोष व्रतं भवतु । भगवन् ! मम युष्माकं प्रसादतः सर्वसुखदानाम् ॥ २२ ॥ इति प्रतिपद्य तुर्यव्रतं नत्वा गुरूणां पादपद्मम् । स्वगृहं यान् कुमारः प्रेक्षते कलहं पथि नियोः ॥ २३ ॥ कि कलहं भोः ! प्रकुरुतम् मुधा मुहुर्भवत्यौ अतीव रोषेण १। इति कुमारेण ते पृष्टे भणति तयोरेका ॥ २४॥ लाहकारस्यैषाऽहं भार्या सौभाग्यकन्दलीनाम्नी । इह पूर्णकुम्भयुगला समागता भारभनशिराः ॥ २५ ॥ रथकारस्यैषा पुनर्भार्या नाम्ना कनकमञ्जरिका । रिघटा संमुखमिह समागवा झटिति कुमारेन्द्र ! ॥ २६॥ रिक्तघटयाऽनया पन्था
॥२६॥
Jain Education in
For Private Personal Use Only
ainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
हेउं निमुणेसु नरनाह ! ॥ २७ ॥ पुहवीइ जं मणु, विनाणं अस्थि मज्झ दइअस्स । कस्स वि णो तं दीसइ, तारिसमसरिसगुणाहार ॥२८॥ कोऊहलेण कुमरो, पुच्छेद किमत्थि दइअविनाणं ?। सा मणइ चंददेवा-भिहो वई लोहयारो मे ॥२६।।
सो लोहमयं मीणं, कुणेइ निवसासणेण सो मीणो । उप्पडिऊण नहम्मी, पविसइ रयणायरम्मि तो ॥ ३०॥ गलरंधेण | गिलित्ता, तम्मज्झामो अमुत्तिमप्पयरं । पुष एइ निभं ठाणं, सो लोहमओ महामीणो ॥ ३१ ॥ महमकडिभं काउं,
सोऊणेवं वयं तमो तीसे | तालिमवायणपुवं, इसेइ रहकारभजा सा ॥३२॥ विनाणेणाणेणं, लोए ण हु लम्मए कुमर ! किंचि । तं विनायं मन्ने, ज मह दइए विभंभेइ ॥३३॥ अह साहइ निवपुत्तो, किं विनाणं तुह प्पिए अस्थि । तमसेसं भणसु तुम, | सुलोमणे ! झत्ति मज्झ पुरो॥३४॥ इह नयरे मज्झ वई, रहयारोणामभो उ कंदप्पो । तं (न) कुणइ दारुतुरवं, छम्मासे भमइ सो न मुक्तो ममेमं हेतुम् ( मम अयं हेतुः) । अपरं च कलहकरणे हेतुं निशृणु नरनाथ ! ।। २७ ।। पृथिव्यां यन्मनोझं विज्ञानमस्ति मम दयितस्य । कस्यापि नो तद्दृश्यते तादृशमसदृशगुणाधार !॥ २८ ॥ कुतूहलेन कुमारः पृच्छति किमस्ति दयितविज्ञानम् । सा भणति चन्द्रदेवाभिधः पतिलाहकारो मे ॥ २६॥ स लोहमयं मीनं करोति नृपशासनेन स मीनः । उत्पत्य नभसि प्रविशति रत्नाकरे ततः ॥ ३०॥ गलरन्ध्रेण गिलित्वा तन्मध्याञ्च मौक्तिकप्रकरम् । पुनरेति निजं स्थानं स लोहमयो महामीनः ॥ ३१ ॥ मुखमकटिकां कृत्वा श्रुत्वैवं वचस्ततस्तस्याः। तालिकावादनपूर्व हसति रथकारभार्या सा ॥ ३२ ॥ विज्ञानेनानेन लोके न हि लभ्यते कुमार ! किश्चित् । तद्विज्ञानं मन्ये यन्मम दयिते विजृम्भते ॥ ३३ ॥ अथ कथयति नृपपुत्रः किं विज्ञानं तव प्रियेऽस्ति ।। तवशेष भण त्वं सुलोचने ! झटिति मम पुरः ॥ ३४ ॥ इह नगरे मम पती रथकारो नामतस्तु कन्दर्पः । तं (ननु) करोति
JainEducation International
For Private Personal use only
Page #60
--------------------------------------------------------------------------
________________
बमानदेशना।
॥२७॥
गयणे ॥ ३५॥ इस सोअणं तीसे, ववणं सो निवसुनो सुविम्हिनमो। सह ताहि निवसगासं, तुरिमं सपरिच्छमो पगो ॥३६ ॥ कुमरेणं कुतते, कहिए निवअग्गओ तो तेणं । लोहगरसुत्तहारा, रण्णा आगारिआ झत्ति ॥ ३७ ॥ लोहे सम- उनासः। प्पिमम्मी, रण्णा सो लोहकारयो तत्तो। विजाबलेश मीयं, कुसइ महीणं गुरुममहिमं ।। ३८ ।। अपवरगं तप्पिद्वे, किच्चा सुहवासरे समं रण्णा । पविसाहं लोहारो, इविम्हिअमावसेण तहिं ॥ ३३ ॥ पिट्ठम्मि कीलिया से, अह निहिया वाउधारिणी तेख । उप्पडिओ णहमग्गं, सो मीणो सउणराउ ब्व ॥ ४० ॥ मीणत्यो नरणाहो, गामागरनगरसंकुलं विउलं । विउलं पिच्छइ विजा-हरो क सो बिम्हिश्रो हिपए ॥४१॥ सायरमज्झम्मि गए, मीणे छन्नाम्म अपवरगमज्झे । गम्मत्था विव नरबह-लोहारा दो वि सोहंति ॥ ४२ ॥ गलिऊणं गलरंधे, मुत्ताभो दुभं च मंसखंदु ब्व । जलहीमो सो मीखो, सरु दारुतुरगं षट्- मासान् भ्रमति स गगने ॥ ३५ ।। इति श्रुत्वा तस्या वचनं स नृपसुतः सुविस्मितः । सह ताभ्यां नृपसकाशं त्वरितं सपरिच्छदः प्रगतः ।। ३६ ।। कुमारेण वृत्तान्ते कथिते नृपाप्रतस्ततस्तेन । लोहकारसूत्रधारौ राज्ञाऽऽकारिती झटिति ॥ ३७॥ लोहे समर्पिते राझा स लोहकारकस्ततः । विद्याबलेन मीनं करोत्यहीनं गुरुमहिमानम् ॥ ३८॥ अपवरकं तत्पृष्ठे कृत्वा शुभवासरे समं राज्ञा । प्राविशत् लोहकारोऽतिविस्मितमानसेन तत्र ॥ ३९ ॥ पृष्ठे कीलिका तस्याथ निहिता वायुधारिणी तेन । उत्पतितो नमामार्ग स मानः सकुनराज इव ॥ ४०॥ मीनस्थो नरनायो प्रामाकरनगरसंकुलां विपुलाम् । विपुला प्रेक्षते विद्याधर इव स बिस्मितो हरये ॥ १३॥ सागरमध्ये गते मीने छोऽपवरकमध्ये | गर्भस्थाविव नरपतिलाहकारों द्वावपि शोभते ॥४२॥
PH॥२७॥
Jan Education in
For Privat p
anuse only
jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
या पाण्यागो शतिः॥४३॥ सपुरम्मि तम्मि पत्ते, आइट्ठा कीलिया दुभं तेण । पडिआई मुचिमाइ, तम्मज्झायो निहीयों व ॥४४॥ कोऊहलियो राया, पसाहए लोहकारिणं तत्तो । एसो पसस्थमीणो, कह गयपञ्चागर्य कुणइ? ॥४५॥ सो वि भखइ सिद्धक्खा, देवी पाराहिमा मए ततो । दिनाउ कीलिमाओ, तीए गमणागमणहेउं ॥ ४६॥ कीलिअजोएणाई, सामिन ! मयखंगणम्मि गच्छेमि । किं णो साहइ लोए, अचिंतणिज्जा तिप्रससची ॥४७॥ अह निवासासणाओ, दारुहयं घडि सुत्तहारो सो। रावाणं पर दंसइ, अाइपमुहप्रमाणसो सिग्धं ॥४८॥ एमम्मि नाह! तुरए, तुम्मे कुमरो कुलज्झयो बावि । भारोहंतऽवरो णो, कोमलमिश्र साहिभं तेण ॥४६॥ अह साहइ कुमरिंदो, अहुणा नरनाह! तुम्ह प्राणाए। मारुहिन कित्तिमासं, पिच्छेमि वसुंधरावलयं ॥५०॥ मोमिश्र भणिए रण्णा, कीलिभजुअलं समप्पए सिग्छ । गमणागमणस्स गिलित्वा गलरन्ध्र मुक्ता दुतं च मांसखण्ड इव । जलधितः स मीनः शर इव पश्चादागतो झटिति ॥ ४३ ।। स्वपुरे तस्मिन् प्राप्त आकृष्टा कीलिका द्रुतं तेम । पतितानि मौक्तिकानि तन्मध्यात् निधित इव ॥ ४४ ॥ कुतूहलिको राजा कथयति लोहकारिणं ततः । एष प्रशस्तमीनः कथं गतप्रत्यागतं करोति ? ॥४५॥ सोऽपि भणति सिद्धाक्षा (सिद्धयाख्या) देवी आराधिता मया ततः । दत्ताः कीलिकास्तया गमनागमनहेतोः ॥ ४६॥ कीलिकायोगेनाहं स्वामिन् ! गगनाङ्गणे गच्छामि । किं नो साधयति लोकेऽचिन्तनीया त्रिदशशक्तिः १ ॥४७॥ अथ नृपतिशासनात् दारुहयं घटयित्वा सूत्रधारः सः। राजानं प्रति दर्शयति अतिप्रमुदितमानसः शीघ्रम् ॥ ४८ ॥ एतस्मिन्नाथ ! तुरगे यूयं कुमारः कुलध्वजो वाऽपि । आरोहतापरो नो कोमलामति कथितं तेन ॥ ४९ ।। अथ कथयति कुमारेन्द्रोऽधुना नरनाथ ! युष्माकमाझया । पारुह्य कृत्रिमाश्वं पश्यामि वसुन्धरावलयम् ॥१०॥
Jain Education inte
For Private Personel Use Only
Page #62
--------------------------------------------------------------------------
________________
श्री वर्धमान
देशना ।
॥ २८ ॥
Jain Education Inte
*O************@****<**@
कए, रहकारो कुमररायस्स || ५१ ॥ विन्नसि कीलिभं से, पिट्ठे नरनाहनंदणो झत्ति । आरोहइ दारुहयं, नमिऊण नरेसरं तत्तो ॥ ५२ ॥ पिच्छंताण जाणं, विम्हिअहियाण सो वि दारुहयो । उपडिओ खहमग्गे, कुमरजुओ कीलिअपयोगा ॥ ५३ ॥ सग्गंगणे गओ किं ?, सिद्धाऽदिस्संजणो व किं जाओ ? । सो दारुहओऽदिस्सो, लोएहिं विभकिम एवं ॥ ५४ ॥ कीसे चि नयरीए. उज्जाणे भमित्र संठिओ तुरयो । किट्ठाइ कीलिआए, कुलज्झएणं च तक्कालं ५५ ।। तुरयस्स कट्ठभारं, पुढो पुढो करिअ भाररूवं च । उस्सीसए वहिट्ठा, (ठविता ) सुत्तो संतो कुमारो सो ॥ ५६ ॥ इत्तो हस्त मज्झं, भइ दिवसहिवो तथा जाया । वच्छच्छाहा तस्साणु - भावो कीलिए व थिरा ।। ५७ । पुप्फजिहिच्छाई इओ, समागमो झत्ति मालिनो तत्थ । पिच्छे थिरच्छायं, मज्झन्हे मणहरं च दुमं ॥ ५८ ॥ एअस्स सुत्तपुरिस-स्सेस पहावो इणं बिहार्श्वितो । ओमिति भणिते राज्ञा कीलिकायुगलं समर्पयति शीघ्रम् । गमनागमनस्य कृते रथकारः कुमारराजस्य ॥ ११ ॥ विन्यस्य कीलिकां तस्य पृष्ठे नरनाथनन्दनो झटिति । श्ररोहति दारुहयं नत्वा नरेश्वरं ततः ।। १२ || प्रेक्षमाणानां जनानां विस्मितहृदयानां सोऽपि दारुह्यः । उत्पतितो नभोमार्गे कुमारयुतः कीलिकाप्रयोगात् ।। ५३ ।। स्वर्गाङ्गणे गतः किं ? सिद्धाऽदृश्याञ्जनो वा किं जातः १ । स दारुहोऽदृश्यो लोकैर्वितर्कित एवम् ॥ १४ ॥ कस्याश्चित् नगर्या उद्याने भ्रान्त्वा संस्थितस्तुरगः । कृष्टायां कीलिकायां कुलध्वजेन च तत्कालम् ॥ ११ ॥ तुरगस्य काष्ठभारं पृथक् पृथक् कृत्वा भाररूपं च । उच्च्छीर्षके स्थापयित्वा सुप्तः श्रान्तः कुमारः सः ॥ १६ ॥ इतो नभसो मध्यं भजति दिवसाधिपस्तदा जाता । वृक्षच्छाया तस्यानुभावतः कीलितेव स्थिरा ॥ ५७ ॥ पुष्पजिघृक्षया इतः समातो झटिति मालिकस्तत्र । प्रेक्षते स्थिरच्छायं मध्याह्ने मनोहरं च द्रुमम् ॥ १८ ॥ एतस्य सुप्तपुरुषस्यैष प्रभाव इदं विभावयन् ।
*40***********+++
षष्ठ
उन्नासः ।
॥ २८ ॥
Page #63
--------------------------------------------------------------------------
________________
RK++*****-•
फरिसेइ पयंगुईं, सो से जग्गेह ग्रह कुमरो ॥ ५६ ॥ तुम्भे पुण्णपवित्ता, हवेह पाहुण्णया ममं गेहे । इअ विनवे कुमरं, मालागारो स भत्तीए ॥ ६० ॥ ओमिश्र वृत्ते कुमरे - णं पत्थणभंगभीरुणा तेण । नेऊण भोइयो नित्र-गिहम्मि सो सहरिसं तेयं ॥ ६१ ॥ गिहकोणे ठावित्ता, कट्टभरं तस्स कट्टतुरयस्स । पुरमज्यं पिच्छेउ, कुमरो चलिश्रो दिप्पते ।। ६२ ।। कंचणपंचालिऋगण-संकुलखज्जूर तोरणप्पवरं । सव्वसिरीणं गेहूं, लोअणपंथिअपवासरिसं ॥ ६३ ॥ परिसा पमोअरण्णो, मुक्खपहप्पंतरद्दुमं परमं । पुण्णस्स निहाणं पिव, पिच्छ सो जिणवरिंदगिहं ॥ ६४ ॥ युग्मम् || सिरिमुणिसुध्वयदेवं, पणमिश्र गंतूण तत्थ सो कुमरो । परमाए भत्तीए, थुईहिं जा थुबह पवराहिं ॥ ६५ ॥ इचो वित्तधरित्थी, कावि समागम्म तत्थ कोणत्थे । निक्कासह वेगेणं, पत्तेयं सयलपुरिसोई ।। ६६ ॥ एवं किमि कुमारो, संभंतो तस्स को गपएसे । पच्छ स्पृशति पादाङ्गुष्ठं स तस्य जागत्र्त्यथ कुमारः || १९ ॥ यूयं पुण्यपवित्रा भवत प्राघूर्णका मम गेहे । इति विज्ञपयति कुमारं मालाकारः स भक्त्या || ६० ॥ श्रोमित्युक्ते कुमारेण प्रार्थनाभङ्गभीरुणा तेन । नीत्वा भोजितो निजगृहे स सहर्ष तेन ॥ ६१ ॥ गृहकोणे स्थापयित्वा काष्ठभरं तस्य काष्ठतुरगस्य । पुरमध्यं प्रेक्षितुं कुमारश्चलितो दिनप्रान्ते ।। ६२ ।। काञ्चनपाञ्चालिका गणसंकुलखर्जूरतोरणप्रवरम् । सर्वश्रीणां गेहूं लोचनपथिकप्रपासदृशम् ॥ ६३ ॥ पर्षत् प्रमोदराजस्य मोक्षपथप्रान्तरद्रुमं परमम् । पुण्यस्य निधानमिव प्रेक्षते स जिनवरेन्द्रगृहम् ॥ ६४ ॥ श्रीमुनिसुव्रतदेवं प्रणम्य गत्वा तत्र स कुमार: । परमया भक्त्या स्तुतिभिर्यावत् स्तौति प्रवराभिः ॥ ६९ ॥ इतो वेत्रधरा स्त्री काऽपि समागत्य तंत्र कोणस्थे । निष्कासयति वेगेन प्रत्येकं सकलपुरुषधम् ॥ ६६ ॥ एतत् किमिति १ कुमारे.
+CK++****030k+++******+
Page #64
--------------------------------------------------------------------------
________________
HOK
श्री
षष्ठ उखास:
वर्धमानदेशना।
॥२९॥
च निलीणो, अह परमप्पम्मि जोइजिभो ॥ ६७ ॥ पागंतृणं कमा, कावि सूरी विव रवण्णदेहसिरी । जिणपूचं काऊणं, पकुणइ नर्से सहीसहिया ॥ ६८ ॥ पणमित्ता जिणचंद, पकुणती इस्थिरजमिव बाला । संपचा ससहीहि, कतेउरमिहं सद्धिं ॥६६॥ रयणीए कोणाओ, निग्गंतूणं सि रूववामूढो । पुच्छह पुरिसं कंची, सुलोअण्णा का इमा बाला ? ॥ ७० ॥ सो भणइ भद्द ! निसुणसु, रयणपुरक्खे इमम्मि नयरम्मि । सिरिमणिसुव्वयजिणवर-सडो विजमो निवो अस्थि ॥ ७२ ॥ तेमा निवेणं एअं, कारिश्रमिह मणिसुक्ण्णजिणभवणं । तस्सेसा जयमाला-भवा भुवणसुंदरी कना ॥७२॥ पिच्छिम पवड्डमाणं, कुमरि करिचिव जुन्वणुजाणे । विजयनिवो पिच्छेई, कंचि वरं से विवाहत्थं ॥ ७३ ॥ तं नाऊणं कमा, इमं पइयं कुण्ड सहिपासे । जो भूअसे वि खयरो, हवेइ निमजुत्तसत्तीए ॥ ७४ ॥ सो मह भत्ता होही, निश्रमेणं अन्नहाऽगमी सरणं । कुमार, संभ्रान्तस्तस्य कोणकप्रदेशे । प्रच्छन्नं च निलीनो यथा परमात्मनि योगिजीवः ।। ६७ ॥ भागत्य कन्या कापि सुरीव रम्यदेहश्रीः । जिनपूजां कृत्वा प्रकरोति नाट्यं सखीसहिता ॥६८ ।। प्रणम्य जिनचन्द्र प्रकुर्वती स्त्रीराज्यमिव बाला | संप्राप्ता स्वसखीभिः कन्याऽन्तःपुरमिह सार्धम् ॥ ६९ ॥ रजन्यां कोणानिर्गत्य तस्या रूपव्यामूढः । पृच्छति पुरुषं कश्चित् सुलोचना केयं बाला॥७॥ स भणति भद्र ! निशृणु रत्नपुराख्येऽस्मिन्नगरे । श्रीमुनिसुव्रतजिनवरश्राद्धो विजयो नृपोऽस्ति ।। ७१ ॥ तेन नृपेणैतत् कारितमिह मणिसुवर्णजिनभवनम् । तस्यैषा जयमालाभवा भुवनसुन्दरी कन्या ॥७२॥ प्रेक्ष्य प्रवर्धमानां कुमारी करिणीमिव यौवनोद्याने । विजयनृपः प्रेक्षते कश्चिदरं तस्या विवाहार्थम् ॥ ७३ ॥ तज्ज्ञात्वा कन्येमा प्रतिज्ञा करोति सखीपार्श्वे । यो भूचरोऽपि खेचरो भवति
*
॥२९॥
M
ILahrary.org
Jan Education in
For Private Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Jain Education Inte
इन कमाइ पहनं, सही पसाहेइ निवपुरश्र ॥ ७५ ॥ नाऊण निच्छयं से, खपुप्फमिव दुल्लहं नि असुसाए । विजयनिवो कमोखो, जाओ चिताउरो गाढं || ७६ || इ साहित्र सो पुरिसो, संपत्तो झत्ति रायवरभवणं । मालिअभवणम्मि गभो, कुलज्झ वि हु खयेणं पि ॥ ७७ ॥ काऊण दारुतुरयं सअं सो की लिआपयोगेणं । नरवइकनावासे, संपत्तो झत्ति कुमरबरो || ७८ || तीसे तप्पस्स चउ-म्भाएसुं श्रद्धखद्धतंबोलं । खविऊणं सो सगिर्द, पत्तो तेणेव मग्गेण ॥ ७६ ॥ पडिबुद्धा तंबोलं, पिलि सम्वत्थ तत्थ वित्थरिश्रं । सा चिंतर कोइ इहं, समागओ खेमरो तिश्रसो ॥ ८० ॥ एआए चिंताए, तीए तं वरिमिव दियं णीयं । मह रयणीए सुत्ता, सा कमा कवडनिहाए ॥ ८१ ॥ बीश्रदि रथीए, आरुहिय कुलज्झ भो श्रदारुहयं ।, संपत्तो पुण तेणं, विहिया तत्थेव रयणी ॥ ८२ ॥ सव्वत्थ वि तंबोलं, खविऊणं जान जाइ सो कुमरो । निजयुक्तशक्त्या ॥ ७४ ॥ स मम भर्ता भविष्यति नियमेनान्यथाऽग्निः शरणम् । इति कन्यायाः प्रविशां सखी कथयति नृपपुरतः ॥ ७५ ॥ ज्ञात्वा निश्चयं तस्याः खपुष्पमिव दुर्लभं निजसुतायाः । विजयनृपः कृतमौनो जातश्चिन्तातुरो माढम् ॥ ७६ ॥ इति कथयित्वा स पुरुषः संप्राप्तो झटिति राजवरभवनम् । मालिकभवने गतः कुलध्वजोऽपि हि क्षणेनापि ॥ ७७ ॥ कृत्वा दारुतुरगं सज्जं स कीलिकाप्रयोगेण । नरपतिकन्यावासे संप्राप्तो झटिति कुमारवरः ॥ ७८ ॥ तस्यास्तल्पस्य चतुर्भागेषु अर्धजग्धताम्बूलम् । क्षिप्त्वा स स्वगृहं प्राप्तस्तेनैव मार्गेण ॥ ७६ ॥ प्रतिबुद्धा ताम्बूलं प्रेक्ष्य सर्वत्र तत्र विस्तृतम् । सा चिन्तयति कोऽपीह समागतः खेचर स्त्रिदशः ॥ ८० ॥ एतया चिन्तया तया तत् वर्षमिव दिनं नीतम् । अथ रजन्यां सुप्ता सा कन्या कपटनिद्रया ॥ ८१ ॥ द्वितीयदिने रजन्यामारुह्य कुलध्वजञ्च दारुइयम् । संप्राप्तः पुनस्तेन विधिना तत्रैव रजन्याम् ॥ ८२ ॥ सर्वत्रापि ताम्बूलं क्षिप्त्वा याव
*************
ainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
उन्नास
वर्धमानदेशना।
॥३०॥
ताव करेहिं धरिओ, बाद चेलंचले तीए ॥८३ ।। भूमीअरो वि जाओ, हे खयरो कट्ठवाइणा भद्दे ! । इन वुत्ते तेणं सा, . भणेह मह मणरहा पुण्णा ।। ८४ ॥ काऊण सखि चित्र, फुरप्पईवं पुरोहिअमिव सो। गंधबविवाहेणं, परिणइ तं कुमरिअं कुमरो ॥ ५॥ तो भुवणमंजरीए, सद्धिं भुंजेइ विसयसुक्खाई । कन्नतेउररक्खग-नरेहि वाउ व्व सोऽदिस्सो ॥८६॥ तीसे अंगाइ सिरिं, परं धरते घणं च लावणं । मुत्ताहलपवराई, तडाइं जह महसमुदस्स ।। ८७॥ दट्टणं अंगाणं, वुड्ढेि तीसे सहीजणो मुणई । भयजणयं फलयाणं, भकालफलसंपयं व भिसं ॥ ८८॥ जयमालादेवीए, ठिमाइ विमणम्मि कुमरिआचरिअं । नीसेसं कहइ सही, नीईकयसक्यणंभोत्रा ॥८६॥ तव्वयणेणं दुहिअं, जयमालं पिच्छिऊण नरनाहो । साहइ पिए ! तुहाणा, मूढेणं खंडिया केणं ? ॥ १०॥ सा भणइ णाह ! तुज्झ, पसायनो खंडिप्राण केणावि । मज्झाणा कुमारः । तावत्कराभ्यां धृतो बाढं चेलाञ्चले तया ॥ ८३ ॥ भूमिचरोऽपि जातोऽहं खेचरः काष्ठवाजिना भद्रे ! । इत्युक्ते तेन सा भणति मम मनोरथाः पूर्णाः ॥ ८४ ॥ कृत्वा साक्षिकं चैव स्फुरत्प्रदीपं पुरोहितमिव सः । गान्धर्वविवाहेन परिणयति तां कुमारिकां कुमारः ॥ ८५ ॥ ततो भुवनमञ्जर्या साधं भुनक्ति विषयसौख्यानि | कन्यान्तःपुररक्षकनरैर्वायुरिव सोऽदृश्यः ॥८६॥ तस्या भङ्गानि श्रियं परां धारयन्ति घनं च लावण्यम् । मुक्ताफलप्रवराणि तटानि यथा महासमुद्रस्य ॥ ८७ || दृष्ट्वाऽङ्गानां वृद्धिं तस्याः सखीजनो जानाति । भयजनकां फन दानामकालफलसंपदमिव भृशम् ॥८८ || जयमालादेव्यै स्थितायै विजने कुमारिकाचरितम् । निःशेष कथयति सखी नीचैःकृतस्ववदनाम्भोजा ॥८६॥ तद्वचनेन दु:खितां जयमाला प्रेक्ष्य नरनाथः । कथयति प्रिये ! तवाज्ञा मूढेन
॥३०॥
Jain Education inte
For Private Personal Use Only
ainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
णवरं तुह, पुत्तीए खंडणं जायं ।। १ ।। आगंतूणं सामिश्र, रयणीए को वि सम्वभयमुको । तुह कन्नं भुजेई, भदत्तमवि सव्वया वीरो ॥६२ ।। भणइ निवो जेणे, दुचिढि मह गिहम्मि आयरिमं । देवि ! करिस्सामि दुःअं, तं जमपुरवासिणं नणं ॥ ६३ ॥ अइघणकोवाटोवु-कडो निवो मिउडिमीसणो संतो । उवविट्ठो परिसाए, गवेसणालालसो तस्स ॥ ९४ ॥
भववागुरवेसाए, मुणिमो सनो वि निवइपरिणामो । वेसाणं हि सहावो, परचित्तुवलक्षणं चेव ॥ ९५ ॥ तीए निम्बंधेणं, प्र पुट्ठो चिंताउलो नराधीसो । पुसीए वुत्तंतं, सबं साहेइ पच्छमं ॥ ९६ ।। अन्नायकारिणं तं, बंधिभ तुह पायमूलमाणेमि।
इम काऊण पदणं, सगिहे भववागुरा पगया ।। ६७।। संझाए सा वेसा, नाणाविहुपायजायकोसल्ला । कन्नागिहे सतिलं, सिंदूरं खिवइ सम्वत्थ ॥ 8 ॥ दारुहयारूढो सो, तीसे वायायणम्मि संपत्तो । सिंदरपूरकलिए, कुलज्झओ स्यणिमज्झम्मि खण्डिता केन ? ॥९०॥ सा भणति नाथ ! तब प्रसादतः खण्डिता न केनापि । ममाझा नवरं तव पुत्र्याः खण्डनं जातम् ॥९॥ आगत्य स्वामिन् ! रजन्यां कोऽपि सर्वभयमुक्तः । तव कन्यां भुनक्त्यदत्तामपि सर्वदा वीरः ॥ ९२ ॥ भणति नृपो येनेदं दुश्चेष्टितं मम गृह आचरितम् । देवि ! करिष्यामि द्रुतं तं यमपुरवासिनं नूनम् ॥९३ ॥ अतिघनकोपाटोपोत्कटो नृपो भृकुटिभीषणः सन् । उपविष्टः पर्षदि गवेषणालालसस्तस्थ ॥ ९४ ॥ भववागुरावेश्यया ज्ञातः सर्वोऽपि नृपतिपरिणामः । वेश्यानां हि स्वभावः परचित्तोपलक्षणं चैव ॥ ९५ ॥ तया निर्बन्धेन पृष्टश्चिन्ताकुलो नराधीशः । पुच्या वृत्तान्तं सर्व कथयति प्रच्छन्नम् ।। ६६ ॥ अन्यायकारिणं संबध्वा व पावमूलमानयामि । इति कृत्वा प्रतिज्ञा स्वगृहे भवामुरा प्रगता ॥१७ || सन्ध्यायां सा वेश्या नानाविधोपायजातकोसल्या कन्यागृहे सतेनं सिन्दूर क्षिपति सर्वत्र ॥९८॥ दारुयारूढः स सस्या वातायने संप्राप्तः । सिन्दूरपूरकलिते कुलध्वजो
For Private Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
पछ
उन्नासः।
बमानदेशना।
॥६६॥ तीए सागं कुमरो, रयाणिं अइवाहिऊणिगघडी व । मालिअमवणं पत्तो, महोदयं दिखयरो वि गमो ॥१०॥ कमावासहरम्मी, समागया नयरनायगा वि पए । पायाणं पडिविचे, पिच्छइ कुमरस्स तकालं ॥ १०१॥ तीए पयपडिबिंबा-णुसारो सो महीरो मुणिो । कव्वेणं कविभावो, जह कुलमायारो लोए ॥ १०२ ॥ मारक्खगेहि सद्धिं, नयरे में भववागुरा परिममंती । जूअट्ठाणठिअं तं, पिच्छइ कुमरं तहावत्थं ॥१.३॥ सिंदूरारुणपाय-चुएहि उवलक्खिओ इमो तीए। भारक्खगेहिं धरिओ, हठेख सो चित्र तयाएसा ॥१०४॥ पत्तिस्सवणेणं से, मुहं मुडुवाउणेव नरवणो। कोवो हुमासणु विव, पईविमो तक्खणा एव ॥ १०५ ॥ संतु ब्व दंसणं से, मा हुजा पावकम्मकारिस्स । इम वुत्तूर्ण राया, दिसेह से मारणादेसं ॥ १०६ ॥ अह रायाएसं पुण, संपावित्र वज्झभूमिाउरि । आरक्खगपुरिसेहिं, गहियो निवनंदणो शत्ति
॥३१॥
रजनीमध्ये ॥ ६ ॥ तया साकं कुमारो रजनीमतिवापैकघटीमिव । मालिकभवनं प्राप्तोऽयोदयं दिनकरोऽपि गतः॥१०॥ कन्या| वासगृहे समागता नगरनायिकाऽपि प्रगे। पादयोः प्रतिबिम्बानि पश्यति कुमारस्य तत्कालम् ॥ १०१ ॥ तया पादप्रतिबिम्बानुसारतः स महीचरो ज्ञातः काव्येन कविमावो यथा कुलमाचारतो लोके ॥ १०२॥ प्रारक्षकैः सार्ध नगरे भववागुरा परिभ्राम्यन्ती । द्यूतस्थानस्थितं तं पश्यति कुमार तथावस्थम् ॥ १०३ ॥ सिन्दूरारुणपादाम्बुजैरुपलक्षितोऽयं तया । भारक्षकैभृतो हठेन स चैव तदादेशात् ॥ १०४ । प्राप्तिश्रवणेन तस्य मुहुर्मुहुर्वायुनेव नरपतेः । कोपो हुताशन इव प्रदीपितस्तत्क्षणादेव ॥ १.५ ॥ षण्ढस्येव दर्शनं तस्य मा भवतु पापकर्मकारिणः । इत्युक्त्वा राजा दिशति तस्य मारणादेशम् ।। १०६ ॥ अथ राजादेशं पुनः संप्राप्य वध्य
|॥३१॥
Jain Education in
For Private Personal Use Only
Lainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
॥ १०७ ॥ जणया से रूबसिरिं, दट्ठण परुप्परं इन वयंती । जुग्गस्स इमस्स निवो, ही ! केरिसमणुचिमं कुणई ॥१०॥ एअस्सामिप्रगुणगण-सारस्स कलाहरस्स कुमरस्स । विरहेणं निवपुत्ती, राए व गमिस्सई विलयं ॥१०६ ।। पुचीए जइ एरिस-मायरिमं किं पयासए निवई ? । गिहदुचरिमं जम्हा, विभक्खणा णो पयासंति ॥ ११० ॥ इच्चाइविविहजणया-लावे निवनंदणो उ निसुणंतो । मालिअभवणसमीव, पत्तो निवसुहडसंकिण्णो ॥ १११ ॥ कुमरो भणेइ भो भो !, मालिभागिहवासिणिं सकुलदेवि । पामेमि तुम्ह पाय-प्पसायो जइ पसाहेह ॥ ११२। आम त्ति भडोहेणं, वुत्ते पविसित्तु मालिमागारं । सजीकयदारुहयं, आरुहिऊणं कुमारो सो ॥ ११३ ॥ पिच्छंताणं विम्हिभ-मणा सबाण रायलोमाणं । उप्पडिभो पक्खी विव, सुकुमारो कट्ठतुरो सो ॥११४ । गंतूणं कुमरीए, गवक्खए कित्तिमो हओ झत्ति । गयणाओ ओभरई, चिर
भूमिकोपरि । आरक्षकपुरुषैगृहीतो नृपनन्दनो झटिति ॥ १०७॥ जनता तस्य रूपश्रियं दृष्ट्वा परस्परमिति वदति । योग्यस्यास्य नृपो ही! कीदृशमनुचितं करोति ॥ १०८ ॥ एतस्यामितगुणगणसारस्य कलाधरस्य कुमारस्य । विरहेण नृपपुत्री रात्रिरिव गमिष्यति विलयम् ।। १०६ ।। पुत्र्या यदीडशमाचरितं किं प्रकाशयति नृपतिः १ । गृहदुश्चरितं यस्माद्विचक्षणा नो प्रकाशयन्ति ॥११॥ इत्यादिविविधजनतालापान्नृपनन्दनस्तु निशृण्वन् । मालिकभवनसमीपं प्राप्तो नृपसुभटसंकीर्णः ॥ १११ ॥ कुमारो भणति भो भो! मालिकगृहवासिनी स्वकुलदेवीम् । प्रणमामि युष्माकं पादप्रसादतो यदि प्रकथयथ ॥ ११२ ॥ पामेति भटौघेनोक्त प्रविश्य मालिकागारम् । सज्जीकृतदारुयमारुह्य कुमारः सः॥ ११३ ॥ पश्यतां विस्मितमनसां सर्वेषां राजलोकानाम् । उत्पतित: पक्षीव सकुमारः
Jain Education inte
For Private Porn Use Only
Page #70
--------------------------------------------------------------------------
________________
षष्ठ
श्री वर्धमानदेशना।
उन्नास
॥३२॥
भमणस्संतदेहु च ॥ ११५ ।। तत्थारोहित्र भन्जं, तं च नवोढं व हरिसिमो कुमरो। महदुग्गमंतरीवं, संपत्तो महसमुहस्स ॥ ११६ ॥ अह तत्थोअरिअ मही-पालसुओ सो सुवेइ निम्भीभो । मिउपल्लवपल्लंके, मणम्मि विव कामदेवस्स ॥११७॥ अइछुहिअं निदइअं, दहणं मोअगाणयणहेउं । साऽऽरोहइ दारुहयं, मुत्तेवागासदेवीव ॥ ११८॥ गंतूणं दारुहयं, मुत्तूब गवक्खए निवसुभा सा । पविसेइ निआगारं, पडिपुण्णं मोअगाईहिं ॥ ११९ ॥ इत्तो महवाएणं, दारुहो पाडिमो महीवीढे । भग्गो समुद्दमय-क्खलिममहाजाणवत्तु व्ध ॥ १२०॥ वित्तूण मोअगे सा, निवपुची जाव एइ सगवखं । ता पिच्छइ दारुहयं, भग्गं भूमंडले पडिनं ॥ १२१ ॥ पडिकूलमहो दइवं, दुहावह हवइ सबो नूणं । हा हा! पुवाइण्णं, कम्ममुइण्णं ममोअग्गं ॥ १२२ ॥ अणुकुलो पालेई, पिउ ब वसणे विही समाहीए । पडिकूलो सयमग्ग-डि पि पाडेइ काष्ठतुरगः सः ॥ ११४ ॥ गत्वा कुमार्या गवाक्षे कृत्रिमो यो झटिति । गगनादवतरति चिरभ्रमणश्रान्तदेह इव ॥ ११५ ॥ तत्रारोह्य भार्या तां च नवोढामिव हृष्टः कुमारः । महादुर्गमन्तरीपं संप्राप्तो महासमुद्रस्य ॥ ११६ ॥ अथ तत्रावतीर्य महीपालसुतः स स्वपिति निर्भीकः । मृदुपल्लवपल्यके मनसीव कामदेवस्य ॥ ११७ ॥ अतिक्षुधितं निजदयितं दृष्ट्वा मोदकानयनहेतुम् । साऽऽरोहति दारुहयं मूत्वाकाशदेवीव ॥ ११८ ॥ गत्वा दारुहयं मुक्त्वा गवाक्षे नृपसुता सा। प्रविशति निजागारं प्रतिपूर्ण मोदकादिभिः ॥ ११६ ॥ इतो महावातेन दारुहयः पातितो महीपीठे । भग्नः समुद्रमध्यस्खलितमहायानपात्रमिव ॥ १२०॥ गृहीत्वा मोदकान् सा नृपपुत्री यावदेति स्वगवाक्षम् । तावत्प्रेक्षते दारुहयं भग्नं भूमण्डले पतितम् ॥ १२१ ॥ प्रतिकूलमहो देवं दुःखावहं भवति सबतो नूनम् । हा हा ! पूर्वाचणि कर्मोदणं ममोक्प्रम् ॥ १२२ ॥ मनुकूलपालयति पितेव व्यसने विधिः समाधिना । प्रतिकूलो
R
॥३२॥
a l
Jan Education
For Private Personal Use Only
ww.jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
| मुक्खाभो ॥ १२३ ॥ पइखो सायरपडणं, पुख मंगो मन्झ दारुतुरयस्त । सन्वं दुहावहं मह, जावं पडिकुलदइवेण ॥१२४॥ दिम्मि पिअम्मि भए, भुत्वमवस्समनहा शेव । एवमभिग्गहाग्गं, गिन्हा सा पिम्ममरहम्मं ॥ १२॥ इत्तो कुलझो सो, निदामको तया व पिच्छेई । मइपिम्मकखगकलया-चलचूलिश्रमप्पणो दानं ॥ १२६ ॥ किं सिरिमंतीइ समा-हमा बलरासिणा वि मज्झ पिया ? । उम सिरिवइणा हरिमा ?, चिंतेइ मणम्मि इन कुमरो ॥ १२७ ॥ मह काइ खेअरपिा, समागया तत्थ गयणजाण । अइमच्छराण रूव-स्सिरि हस्तीच तक्कालं ॥ १२८ ॥ सो भणइ कासि ? कम्हा, इहागया? कत्थ वससि ? तं भद्दे !। तं सव्वं सवणजुभ-प्पमोअहेउं मणिज्जासु ॥ १२६ ।। सा मगाइ भद्द ! निसुणसु, वेअड्डे खेत्ररो मणी णाम । अह मम्हि पट्टदेवी, तस्साहं कणगमाल त्ति ॥ १३० ।। अज मह वलहो सो, हठेण धरियो महाविपक्खेण ।
नयमार्गस्थितमपि पातयति सुखात् ।। १२३ ॥ पत्युः सागरपतनं पुनर्भङ्गो मम दारुतुरगस्य । सर्व दुःखावहं मम जातं प्रतिकूलदेवेन ॥१२४ ॥ दृष्टे प्रिये मया भोक्तव्यमवश्यमन्यथा नैव । एवमभिप्रहमुमं गृह्णाति सा प्रेमभरहर्म्यम् ।। १२१ ॥ इतः कुलध्वजः स निद्रामुक्तस्वदा न पश्यति । अतिप्रेमकनककनकाचलचूलिकामात्मनो दयिताम् ॥ १२६ ॥ किं श्रीभ्रान्त्या समाहूता जज्ञराशिनापि मम प्रिया ? । उत श्रीपतिना हृता १ चिन्तयति मनसीति कुमारः॥ १२७ ॥ अथ काचित् खेचरप्रिया समागता तत्र गगनयानेन । भवाप्सरसा रूपश्रियं हरन्तीव तत्कालम् ।। १२८ । म भणति काप्रस? कस्मादिहागता ? कुत्र वससि । त्वं भद्रे!। तत्सर्व ब्रवणयुगप्रमोवहेतु भय ।। १२९ ॥ सा भणति भद्र ! निशृणु वैवान्ये खेचरो मसिनाम | अथाऽस्मि पट्टदेवी तस्याहं कनकमालति
For Private Personel Use Only
Page #72
--------------------------------------------------------------------------
________________
श्री वर्षमानदेशना।
उद्धास।
| तुह सुपुरिस ! रूवंतर-मावनो झत्ति दिट्ठोऽसि ॥ १३१ ॥ कामसरेणं महुणा, पमिजमाणस्स मज्झ देहस्स । तुह संगमसमाहं, विणा ण सरणं परं अत्थि ॥ १३२ ।। साहइ कुलझओ पर-इत्थीनिअमो वि व(वि)जए मज्झ । एअस्स व कुब्वे भंग पाणब्वएणावि ॥ १३३ ॥ सोऊणि वयणं से, विज्जाहरवल्लहा कुमारस्स । पुष्फममिमंतिऊणं, विजाए ठवइ सीसम्मि ॥ १३४ ।। तस्स प्पभावभो सो, विसाउ विव मुच्छियो कुमारिंदो । संजामो निम्मणको, असंनिपंचिंदिअसरिच्छो ॥१३शा उप्पाडिऊण तीए, सो खित्तो सायरम्मि कट्ठ व । घिद्धी ! निकरुणतण-महो ! महेलाण दुच्चरिश्र! ॥ १३६ ॥ निवडतो सो दिवो, जलदेवीए पहासमुदउ ब्व । पाणिपउमेहि महिमो, सामिप्रदत्तप्पसाउ ब्व ॥ १३७ ॥ तस्सणुभावाउ दुभं, गट्ठा कुमराउ पुष्फविजा सा । सत्थीहूमो कुमरो, खणेण उम्मीलिनक्खिजुभो ॥ १३८॥ तीए पुट्ठो कुमरो, तं वुत्तं कहेइ से
॥३३॥
॥ १३० ॥ अद्य मम वल्लभः स हठेन धृतो महाविपक्षेण । त्वं सुपुरुष ! रूपान्तरमापन्नो झटिति दृष्टोऽसि ।। १३१ ।। कामशरेणाधुना प्रमिद्यमानस्य मम देहस्य । तव सङ्गमसन्नाहं विना न शरणं परमस्ति ॥ १३२॥ कथयति कुलध्वजः परस्त्रीनियमोऽपि विद्यते मम । एतस्य नैव कुर्वे मङ्गं प्राणव्ययेनापि ॥ १३३ ॥ श्रुत्वेति वचनं तस्य विद्याधरवममा कुमारस्य । पुष्पमभिमन्त्र्य विद्यया स्थापयति शीर्षे ॥ १३४ ॥ तस्य प्रभावतः स विषादिव मूर्छितः कुमारेन्द्रः। संजातो निर्मनस्कोऽसंज्ञिपश्चेन्द्रियसदृशः ।। १३५ ॥ उत्पाट्य तया स चिप्तः सागरे काष्ठमिव । धिग्धिम् ! निष्करुणत्वमहो! महिलानां दुश्चरितम् ! ॥ १३६ ॥ निपतन् स दृष्टो जलदेव्या प्रभासमुदय इव | पाणिपद्माभ्यां गृहीतः स्वामिदत्तप्रसाद इव ॥ १३७ ॥ तस्या अनुभावात् द्रुतं नष्टा कुमारात् पुष्पविद्या
॥३३॥
Nininelibrary.org
Jain Education int
For Private Personel Use Only
Page #73
--------------------------------------------------------------------------
________________
पुरो । मणइ सुरी धनो तं, जस्स परित्थीनिसेहो त्थि ॥ १३९ ॥ परइत्थीनिभमेणं, तुट्ठा है वच्छ ! वरसु वरसु वरं। सुरदसणं अमोहं, बुद्धिकरं दिवसविज्जु व्व ॥ १४० ॥ सो भणह पिभाइ सम, विसयसुई जह हवेह मज्झ सई । जलदेवि! तहा पकुणसु, परोवयारिककरणपरे ! ।। १४१ ॥ उप्पाडि सकरेणं, मजामवखंगणम्मि सो तत्तो । देवीए वेगेणं, मुक्को लाजंजलीव वरो ॥ १४२ ।। कुमरेण तो दिट्ठो, कट्ठमो सो तुरंगमो-भग्गो । रुममाणी निममजा, | घणसोगविमूढयरचिता ॥ १४३ ॥ देवी भइ किं तुह, दाणिं पकणेमि वंछिर्थ वच्छ! सो भणइ दारुतुरयं, सजं पुजे! दुभं कुणसु ।। १४४ ॥ पउणीकुखेड तुरयं, तं देवी दिव्वदेवसत्तीए । नूणं अचिंतणिजं, देवार्थ सत्तिविफरिमं ॥ १४५ ॥ तस्सागमणं कमा-गिहम्मि दासीमहेण नाऊणं । विभो निवो ससि, पेसह वेगेस सा । स्वस्थीभूतः कुमारः क्षणेनोन्मीलितालियुगः ।। १३८ । तया पृष्टः कुमारस्तं वृत्तान्तं कथयति तस्याः पुरतः। भणति सुरी धन्यस्त्वं यस्य परस्त्रीनिषेधोऽस्ति ।। १३६॥ परखीनियमेन तुष्टाऽहं वत्स! बृणुष्व वृणुष्व वरम् । सुरदर्शनममोघं वृष्टिकरा दिवसविद्युदिव ।। १४०।। स भणति प्रियया समं विषयसुखं यथा भवति मम सदा । जलदेवि! तथा प्रकुरुष्व परोपकारैककरणपरे! ।। १४१॥ उत्पाट्य स्वकरेण भार्याभवनाङ्गणे स ततः । देव्या वेगेन मुक्तो लाजाञ्जलिरिव वरः ॥ १४२ ॥ कुमारेण ततो दृष्टः काष्ठमयः स तुरङ्गमो भन्नः । रुदती निजभार्या घनशोकविमूढतरचिचा ॥ १४३ ।। देवी भणति किं तवेदानी प्रकरोमि वाच्छित वत्स !| त भणति दारुतुरगं सजं पूज्ये द्रुतं कुरुष्व ॥ १४४ ॥ प्रगुणीकरोति तुरगं तं देवी दिव्यदेवशक्त्या । नूनं भचिन्तनीयं | देवानां शक्तिविस्फुरितम् ॥ १४५ ॥ तस्यागमनं कन्यागृहे दासीमुखेन ज्ञात्वा । कुपितो नृपः स्वसैन्यं प्रेषयति वेगेन हननार्थम्
Jain Education in
For Private Persone Use Only
Jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
श्री
१४
उन्नास।
वर्षमानदेशना।
खयत्वं ॥ १९६ कुमरेख दारुतुरय-द्विएण सम्वं पिवलं मग्गं । जग्गेइ जस्स पुण्यं, पराजश्रो से कमो होह। ॥ १४७॥राबा चिद इम, किमबुहीमए कयं
ए कमा कस्स विदिजा, लम्मइ एमारिसो कत्तो॥१४८॥ तचो सपहाणेहिं, राया हकारि सबहुमायं । परिणावइ कुमरीए, सद्धिं कुमरं पुख महेणं ॥ १४६ ॥ सट्ठाणं संपत्ता, जलदेवी भारिमाजुभो कुमरो । नरवइदिमाएसो, भारोहिम तं हयं चलिमो ॥ १५०॥ इचो संखनिवेणं, पुत्तविभोगाउलेय कोवेवं । रहगारो झत्ति धमो, छसु मासेसुं मएसु तो ॥ १५१ ॥ पगुणीकृणेइ रामा, महाचिभं झत्ति सुत्तहारकए । रुट्टा हुति नरिंदा, जमुच तुट्ठा धणयसरिसा ॥ १५२ ॥ वज्झावणिमापीरो, रसंतघणविरसवाइभरवेणं । दुहिएहिं पुरजणेहि, रहयारो दिस्समाखो सो ॥१५३ ॥ जाव खिवंति चिनाए, सुचहरं तं बलेस निवपुरिसा । ता दिडो निवपुचो, समारियो
॥३४॥
॥ १४६ ॥ कुमारेण दारुतुरगस्थितेन सर्वमपि तद्धलं ममम् । जागर्ति यस्य पुण्यं पराजयस्तस्व कुतो भवति ? ॥ १४७ ॥ राजा चिन्तयतीदं किमयुक्कं ही मया कृतमेतत् ।। कन्या कस्यापि देया लभ्यत एतादृशः कुतः ॥ १४८ ॥ ततः स्वप्रधान राजाऽऽकार्य सबहुमानम् । परिणाययति कुमार्या साधं कुमारं पुनर्महेनं ॥ १४९॥ स्वस्थानं संप्राप्ता बलदेवी मार्यायुतः कुमारः। नरपतिदत्तादेश आरुह्य तं हवं चक्षितः ।। १५० ।। इतः शंखनृपेण पुत्रवियोगाकुलेन कोपेन । रथकारो झटिति धृतः षट्सु मासेषु गतेषु ततः ॥१५१ ॥ प्रगुणीकरोति राजा महाचितां झटिति सूत्रधारकृते । रुष्टा भवन्ति नरेन्द्रर यम इव तुष्टा धनदसदृशाः ॥ १२ ॥ वण्यावनिमानीवो रसद्घनविरसवादित्ररवेण । दु:खितैः पुरजनै रक्कारो दृश्यमानः सः ॥ १५३ ॥ यावत् क्षिपन्ति चितायां सत्र
॥३४॥
Jain Education
For Private Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
नहयले ईतो ।। १५४ ॥ गयणाउ स उत्तिण्णो, तुरगामो रायनंदणो तत्चो । पुत्तागमणकहाए, जणेहि भावंदिनो राया ॥ १५ ॥रना पवेसिमो नित्र-सुमो समं तेण सुतहारेण । वरवञ्जमाणचाइम-महसवपुरस्सर झत्ति ॥ १५६ ॥ कालकमेबाक्म, कहसेसं संखमेइखीयाहे । पिउपट्टमलंकुणई, कुलजामो सन्वनीइविऊ ॥ १५७ ॥ पोइ पट्टदेवी-पए निवो. वर्षवार मलं तीए सह परविसए, मुंबइ इच्छाणुरूवे ॥ १५८ ॥ वत्यऽबया पुरम्मी, समागमो केवली सपरिवारो। सीऊया धम्मदेसण-मखंतसंसारमयहरायें ॥ १५ ॥ पडियुद्धो कंताए, मदिरजे निवेसिऊब मुझं। रामा कलज्दामो सो, पचज गिन्हए विहिणा ॥ १६० ॥ युग्मम् ॥ तप्पभिई संसार, कारागारं विवऽप्पयो स मुणी । मवंतो भावई, सम्बं चिम मावणाभो म ॥ १६१ ॥ जो-जोला सच्छीमो, थेनं सुक्ख चिखस्सरी हो । जमरहिमी किमई, इह मजसु एव
पाचन सम्पुरुषाः । तावत् दृष्टो नृपपुत्रः समार्थो चमत्तले भायन् ॥ १५४ ॥ नगनात् स उत्तीर्णस्तुरगात् राजमन्दनस्ततः। पुशागमनकषया बनैरानन्दियो रामा।।१५५॥ राज्ञा प्रवेशिसो निजसुतः समं सेन सूत्रधारेण । वरवाद्यमानवारित्रमहोत्सवपुरःसरं सरिति ॥ १६ ॥कामक्रमेबापने कथाशेषं शंखमेदिनीनाये।पिट्टमलकरोति कुमध्वजः सर्वजीविचित् ॥ १५ ॥ प्रकरोति पट्टदेवीघरे मृ भुवनमञ्जरी मार्याम् । क्या सह परविषयाम् गुमपीच्छानुरूपान् ॥ १५८ ॥ तत्रान्बदा पुरे समागतः केवनी सपरिकारः । शुत्वा धर्मदेशनामनन्तसंसारभयहारिणीम् ।। १५९॥ प्रविबुखः कान्तया सार्व राज्ये निवेश्य सुतम् । सजा कुतध्वजः स प्रणब्यां गृहावि विधिना ॥ १६॥ बन्नति संसारं कारागारमिवात्मनः स मुनिः । न्यानो भावयति सम्यगेव भाषनाश्च
For Private Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
श्री
वर्षमानदेशना ।
॥ ३५ ॥
Jain Education Inte
*C/41184
****
मरिअन्नं ।। १६२ ।। पुण जम्मं पुरा मधू, परंपरा अस्थि पुरा किलेसायं । मरहट्टघडीयाओ, निवट्टए सेव जीवाणं ॥ १६३ ॥ विस्संखलं ममंतो, श्रहण्णिसं मातुरंगमो दुट्ठो । सबसे कुसेमि हं तं विसिद्धयरनावग्गाए || १६४ ॥ रायरिसी कंदप्पूभवं जरं गोइ सो हु उवसंतिं । गुरुलंघणं वयंतो, सुचत्थविचारचुण्णेयं ॥ १६५ ॥ तेख वासयसिंभो, लीलाए झति पाडिनो निविडो(ऽतिवडो) । सुहझागणस्सगहण - प्पभोगओ जिवविमोहेण ॥ १६६ ॥ माया वायं पिचं, तमो महामोह सिंभभरमउलं । दंसथनाथचरिचो सहेहि फेडेइ रायरिसी ॥ १६७ ॥ तस्स न्ममी विखट्ठा, मोहथिभरका महप्पयो झति । वणसकरकप्पाए, एमए भावणाए अ ।। १६८ ।। संकष्पविअप्पायं, कप्पणपरिहारओ वसीकृणा । श्रइदुद्धरिंदि आई, महासुणी सो पयन्तेय || १६६ ॥ उवसामिया कसाया, दुखेमा तेण वैरिवारु व्व । बहुलक्खमाइदसविह-मुणिपक्ख परिग्गहाओ ॥ १६१ ॥ यतः–कोला लक्ष्म्यः स्तोकं सुखं विनश्वरो देहः । उद्यमरहितः किमहं इहामज्जं १ एवं मर्त्तव्यम् ॥ १६२ ॥ पुनर्जन्म पुनर्मृत्युः परंपराऽस्ति पुनः क्लेशानाम् । अरघट्टघटीज्ञातं निवर्तते नैव जीवानाम् ॥ १६३ ॥ विशृङ्खलं भ्रमन्नहर्निशं मनस्तुरङ्गमो दुष्टः । स्ववशे करोम्यहं तं विशिष्टतरज्ञान वल्गया ॥ १६४ ॥ राजर्षिः कन्दर्पोद्भवं ज्वरं नयति स हि उपशान्तिम् । गुरुलंघनं ब्रजन् सूत्रार्थविचारचूर्णेन ॥१६५॥ तेन कुवासनाश्लेष्म लीलया झटिति पातितं निविडम् ( पातितमतिमहत् ) (१) । शुभध्याननासाग्रहणप्रयोगतो जितविमोहेन ॥ १६६ ॥ माया वातं पित्तं तमो महामोहः श्लेष्ममरमतुलम् । दर्शनशानचरित्रोषधैः स्फेटयति राजर्षिः ॥ १६७ ॥ तस्य भ्रमिर्विनष्टा मोहनीयाख्या महात्मनो झटिति । घनशर्कराकल्पयैतया भावनया च १६८ ।। संकल्पविकल्पानां कल्पनापरिहारतो वशीकरोति । अतिदुर्धरेन्द्रियाणि महामुनिः स प्रयत्नेन ॥ १६९ ॥ उपशामिताः कषाया दुर्जेयास्तेन वैरिवार इव ।
***********
षष्ठ
उद्यासः ।
॥ ३५ ॥
lainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
******
Jain Education Internal
॥ १७० ॥ एवं विसुद्धभावय- भावि अचिचेय केवलं नाणं । लद्धं कुलज्झएणं, निव्वाणं पुरा कमेणं च ॥ १७१ ॥
इम कुलञ्झउ ब्व सीलं, निचं पालेह भो महाभागा ! । जह पावेह लहुं चिप, निव्वावसुहं भथाबाहं ॥ १७२ ॥ इभ सोऊणुवएर्स, पडिवजह कामदेवसदु व्व । धम्मं सो वि दुवालस-मेनं दंसणगुणोवेधं ॥ १७३ ॥ अवगयजीवाजीवप्पमुहविचारो स हट्ठतुट्ठमणो । निभगेहं संपतो, नमिऊयं वद्धमायजियं ॥ १७४ ॥ धम्मं जिणप्पणी, पालइ सो कुंडकोलिम सम्मं । निश्रसव्वसयण सहिश्रो, रहिभो मायाइसचेहिं ।। १७५ ।। अह पुढविसिलावट्टे, असोगवार सो वि मज्झन्दे । नामंकिअनि अहं, ठवित तह उत्तरासंगं ॥ १७६ ॥ पडिवजिअ सामइथं, सुइशार्थं झायए जया सम्मं । त तस्स समीवे, पयडीहूओ सुरो कोऽवि ॥ १७७॥ युग्मम् ॥ मुहं च उचरिअं गहिऊणं शत्ति सुरवरो सोऽवि । किंकिणिणिणाबहुलक्षम।विदशविधमुनिपक्षपरिग्रहात् च ॥ १७० ॥ एवं विशुद्धभावनाभावितचित्तेन केवलं ज्ञानम् । लब्धं कुलध्वजेन निर्वाणं पुनः क्रमेण च ॥ १७१ ॥
इति कुलध्वज इव शीलं नित्यं पालयत भो महाभागाः ! यथा प्राप्नुयात लघु चैव निर्वाणसुखमनाबाधम् ॥ १७२ ॥ इति श्रुत्वोपदेशं प्रतिपद्यते कामदेवश्राद्ध इव । धर्म सोऽपि द्वादशभेदं दर्शनगुणोपेतम् ॥ १७३ ॥ अवगतजीवाजीवप्रमुखविचारः स हृष्टतुष्टमनाः । निजगेहूं संप्राप्तो नत्वा वर्धमान जिनम् || १७४ | धर्म जिनप्रणीतं पालयति स कुंडकोलिकः सम्यक् । निजसर्वस्वजनसहितो रहितो मायादिशत्यैः ॥ १७२ ॥ अथ पृथ्वीशिलापट्टेऽशोकवनिकायां सोऽपि मध्याद्दे । नामाङ्कितनिजमुद्रां स्थापयित्वा तथोतरासङ्गम् ॥१७६॥ प्रतिपद्य सामायिकं शुभध्यानं ध्यायति यदा सम्यक् । तदा तस्य समीपे प्रकटीभूतः सुरः कोऽपि ॥ १७७॥ मुद्रां
*++*****03-10184-03++++++
jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
उल्लास
वर्धमानदेशना।
३६॥
यजुत्तो, गयणे गंतूण तं भणइ ॥ १७८ ॥ भो ! सङ्क! कुंड कोलिन, मंखलिपुत्तस्स सोहयो धम्मो । उट्ठामाकम्मबलपुरि-सयारमाई जहिं नत्थि ॥ १७६ ॥ उठाणं तवसंजम-माई कम्मं च होइ गमणाई । विरिअं जीवपभवं, तह सारीरं बलं मे ॥ १८०॥ पुरिसत्तणाभिमायो, मणिो विघुहेहि पुरिसयारो अ। संपाइअनिअकजो, परक्कमो सो मुणेमन्बो ॥११॥ एहि विणा जीवाणं, संपजह सव्वकजसंसिद्धी । जम्हा सन्चे भावा, निभइसरूवा जए हुंति ॥ १८२ ॥ वरिअव्वं तुमए, | खेवं भो कुंडकोलिमा ! इत्थ । उट्ठाणाईदि जओ, सकञ्जसिद्धी हवइ नणं ।। १८३ । यत उक्तम्
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाब्ध भवति न भाविनोऽस्ति नाशः॥१८४॥ न हि भवति यत्र भाव्य, भवति च भाव्यं विनाऽपि यत्नेन । करतलमतमपि नश्यति, चोचरीयं गृहीत्वा झटिति सुरवरः सोऽपि । किंकिणीनिनादयुक्तो गगने गत्वा तं भवति ॥ १७८ ॥ मोः । श्राद्ध ! कुंडकोलिक ! मंलिपुत्रस्य शोभनो धर्मः। उत्थानकर्मबलपुरुषकायदि यत्र मास्ति ।। १७९॥ उत्थानं तपःसंयबादि कर्म च भवति गमनादि । वी जीवप्रम तथा शारीरं बलं शेयम् ॥ १८॥ पुरुषस्वाभिमानो मषियो विबुधैः पुरुषत्ररश्च । संपादिवनिजकार्यः पराक्रमः स ज्ञातव्यः ॥ १८१४ एमिर्मिना जीवानां संपचते सर्वकार्यससिद्धिः। यस्मात्सर्वे भाषा विधाविस्वल्मा अगति सन्ति ।। १८२॥ कथयितव्यं त्वया नैवं भोः कुंडकोलिक ! पत्र | उत्यानादिमिर्वतःसार्वसिद्धिर्भववि नबम् ॥१३॥
१ अपर संत क सेगी गया मापानी न होवाची मापी नथी.
Jain Education in
For Private Porn Use Only
atmlainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
समान अविवम्यता नास्ति॥१५॥ गोसालयस्स मंखलि-पुत्रस्स य सोहणो प्रमो धम्मो। सिरिवद्धमाणसाहित्र, धम्मो बहु विसर रम्मो ॥१८६॥ उहाणपुरिसकार-प्पमुहेहिं जत्थ सिजाई कर्ज । भावा जत्थ प्रणिप्रया, भसोहयो तेण जिणधम्मो ॥१८७॥ इन अयणं सोऊणं, सरस्स सो कुंडकोलिभो सडो। जिणवयणभाविअप्पा, साहेब सुरं इमं वय ॥ १८८ ।। उडाणाइमभावा, मंखलिपुत्तस्स सोहखो धम्मो । उड्डाखमाइमावा, असोहयो वीरजिणधम्मो ॥१८६॥ इन्मजं वृत्तं तुमए, न जुत्तिजुत्तं तमेव पडिहाइ । उहाणाईहि विद्या, सकमसिनी कहं होइ॥ १६ ॥ जपुरिसयारमाइम-भावानो ण होह काससिदी । तातुमए कह पचा, सुपन्ध ! दिग्वा कदेबिट्टी.१॥१९१ ॥ जह.दिव्वदेवइड्डी, लहिजए. संजमाइहीपहिं । सा तिहुमणास्स-जीया, हति-देवढिसंजुत्ता-॥-१९२॥ एगे दीसति जिमा, अइसुहियो सयलइड्डिसंपन्ना । अदुहियो पुण
मंखलिपुत्रस्य च गोशालकस्य शोभनोऽतो धर्मः । श्रीवर्धमानकथितो धर्मो न हि विद्यते रम्यः ॥ १८६ ॥ उत्थानपुरुषकारप्रमुखैर्यत्र सिध्यति कार्यम् । भावा यत्रानियता अशोभनस्तेन जिनधर्मः॥१८७ ॥ इति वचनं श्रुत्वा सुरस्य स कुंडकोलिक: श्राद्धः । जिनवचनभाषितात्मा कथयति सुरमिदं वचनम् ।। १८८।। उत्थानाद्यभावान्मखलिपुत्रस्य शोभनो धर्मः। उत्थानादिभावादशोभनो बीरजिनधर्मः ॥ १८९॥ इति यदुवं त्वया न युक्तियुकं तदेव प्रतिभाति । उत्थानादिभिर्विना स्वकार्यसिद्धिः कथं भवति ? ॥१९॥ यदि पुरुषकारादिकभावान भपति कार्यसंसिद्धिः । तर्हि त्वया कथं प्राप्ता सुपर्वन् । दिव्या च देवर्द्धिः १ ॥ १९१ ।। यदि दिव्यदेवर्द्धिर्लभ्यते संयमाविहीनः । वर्हि त्रिभुवनस्य जीवा भवन्ति देवसिंयुक्ताः ॥ १९२ ॥ एके दृश्यन्ते जीवा
For Private Personel Use Only
Dainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
भी वर्षमान देशना।
उल्लासः।
एगे, हवंति किं कारणं तत्थ॥ ११३ ।। जइ सब्वे वि अमावा, निअइसरूवा हवंति ता नूणं । तेसिं सब्वेसि पुण, न होइ परिमायपरिभट्टो ॥१९४॥ तिव्वतवसंजमाई, काऊण भवंतरम्मि देवत्तं । पत्तं तए वि साहसु, निश्यत्तं कह पयत्थाणं ? ॥ १६५ ॥ जं वञ्जरिअं तुमए, असोहणो बद्धमाणजिणधम्मो । गोसालयस्स धम्मो, रम्मो मिच्छा वयं एवं ॥ १६६ ॥ तम्हा तत्तसरूवो, जिणिंदधम्मो म अवितहो लोए। धम्मो गोसालस्स य, असञ्चरूवो मुणेभयो ॥ १३७ ।। मेरुगिरिसरिसवाणं, अमिअविसाणं च कलहकरहाणं । जारिसमंतरमणमिस !, तह जिणधम्मनधम्माणं ॥१९८॥ तो इत्थ तुम नाणी, अवगयतत्तो भणेगसत्यविऊ । निमबुद्धी विनारसु, को धम्मो भवितहो अत्थि ॥ १४॥ यत उक्तम्
बुद्धेः फलं तस्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम्
॥३७॥
अतिसुखिनः सकलसिंपन्नाः । अतिदुःखिनः पुनरेके भवन्ति किं कारणं तत्र १ ॥ १९३ ॥ यदि सर्वेऽपि च भावा नियतिस्वरूपा भवन्ति वर्हि नूनम् । तेषां सर्वेषां पुनर्न भवति पर्यायपरिवर्तः॥ १९४ ॥ तीव्रतपःसंयमादि कृत्वा भवान्तरे देवत्वम् । प्राप्तं त्वयाऽपि कथय नियतत्वं कथं पदार्थानाम् १ ॥१६५ ॥ यत् कथितं त्वयाऽशोभनो वर्धमानजिनधर्मः । गोशालकस्य धर्मो रम्यो मिथ्या वच एतत् ॥ १९६ ॥ तस्मात्तत्त्वस्वरूपो जिनेन्द्रधर्मश्चावितथो लोके । धर्मो गोशालस्थ चासत्यरूपो ज्ञातव्यः ॥ १६ ॥ मेकगिरिसर्षपयोरमृतविषयोः च कलभकरभयोः । यादृशमन्तरमनिमिष ! तथा जिनधर्मान्यधर्माणाम् ॥ १६८॥ तस्मादत्र स्वं हान्यवगततत्त्वोऽनेकशास्त्रवित् । निजबुज्या विचारय को धर्मोऽवितथोऽस्ति ? ॥ १९९॥
मा॥३७॥
JanEducation.in
For PrivatesPersonal use Only
ww.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
॥ २० ॥ इस कुंडकोलिमस्स य, वयणाउ सुरो निरुत्तरो हूओ। माइसंकियो अहिए, जंपेहन चेव पडिवयणं ॥२०१॥ एएण निजिमो ई, इभ कलुसिममाणसो सिलावट्टे । मुदं च उत्तरिजं, मुत्तूण गो जहाठाणं ॥ २०२॥
सिरिवद्धमाणसामी, समागमो तत्थ तम्मि समयम्मि। देवेहि महामहिमा, विणिम्मियो तस्स वीरस्स ॥ २०३ ॥ प्रह कुंडकोलिओ सो, विप्रसिनिअवयणनयणहिपकमलो । तिपयाहिणाइ वीरं, नमिऊण निसत्रभो पुरभो ॥ २०४ । सो धम्मदेसयंते, वीरजिणिंदेश णयसुरिंदेण । मालाविमो अ एवं, सुरासुरिंदाइपरिसासु ॥ २०५ ॥ भो सङ्घ ! कुंडकोलिभ ! मन्झन्हे तुह असोगवणिमाए। पुढविसिलावट्टम्मि भ, जामो पयडो सुरो को वि ॥२०६॥ तेणं तुह नामंकिय-मुई गहिऊण उत्तरिजं च । निंदिउ जिगास्स धम्मो, पसंसिओ मंखलिसुअस्स ॥२०७।। नयजुत्तजुत्तिमाहि, काऊण सुरं निरुत्तरं तं पि ।
इति कुंडकोलिकस्य च वचनात्सुरो निरुत्तरो भूतः। अतिशङ्कितश्च हृदये जम्पति न चैव प्रतिवचनम् ॥२०१॥ एतेन निर्जितोऽहमिति कलुषितमानसः शिलापट्टे । मुद्रां चोत्तरीयं मुक्त्वा गतो यथास्थानम् ॥ २०२ ॥
श्रीवर्धमानस्वामी समागतस्तत्र तस्मिन् समये । देवमहामहिमा विनिर्मितस्तस्य वीरस्य ॥ २०३ ॥अथ कुंडकोलिकः स विकसितनिजवदननयनहृदयकमल: । त्रिप्रदक्षिणया वीरं नत्वा निषण्णः पुरतः ।। २०४॥ स धर्मदेशनान्ते वीरजिनेन्द्रेण नतसुरेन्द्रेण । पालपितश्चैवं सुरासुरेन्द्रादिपर्षत्सु । २०५ ॥ भोः श्राद्ध ! कुंडकोलिक ! मध्याह्ने तवाशोकवनिकायाम् । पृथ्वीशिलापट्टे च जातः प्रकटः सुरः कोऽपि ॥ २०६॥ तेन तव नामाङ्कितमुद्रां गृहीत्वोत्तरीयं च । निन्दितो जिनस्य धर्मः प्रशंसितो मखलिसुतस्य
Jan Education inte
For Private Personal Use Only
ainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
श्रा
षष्ठ उनास।
वर्षमान देशना।
संठाविमो समीवे. तस्स तए एस जिणधम्मो । २०८ ॥ तम्हा तुमं कयत्थो, कयउमो कुंडकोलिया ! अस्थि । मिच्छादिट्ठी वि सुरो, गिहिणा वि जिओ पेयं झत्ति ॥२०६॥ इन-तं पसंसिऊणं, वीरो साहेइ समयसमणीणं । निसुणह महाणुभावा, ! विमुक्कसंगा! इमं वयचं ॥२१०॥ पसिखेहि जुत्तिमाहि, हेऊहिं कुंडकोलिएणावि। परवित्थिमा य गिहिणा, निब्वागरबा | कया झति ॥ २११ ॥ एवं सब्बदुवालस-भंगविऊ साहुणो वि सति । परतिस्थिए म जेर्ड, पहुचराइप्पयाणेण ॥२१२॥ तं जिसवयणं सवं, तह चि काऊथ साहुणो सब्वे । विउनतवनिअमसंबम-माइरया चेव विहरंति ॥२१३॥ सो पुच्छिऊण पसिखे, भट्ठविभारे असुविन जिणवयणा । सगिम्मि कुंडकोलिभ-गिही गमो नमित्र वीरजिणं ॥ २१४ ॥ सामी वि
॥३८॥
॥ २०७ ॥ नययुक्तयुक्तिभिः कृत्वा मुरं निरुत्तरं तमपि । संस्थापितः समीपे तस्य त्वयैष जिनधर्मः ।। २०८ ॥ तस्मात्त्वं कृतार्थः कृतपुण्यः थंडकोलिक असि । मिथ्यादृष्टिरपि सुरो गृहिणापि जितः त्वया झटिति ॥ २०६ ॥ इति तं प्रशस्य वीरः कथयति श्रमणश्रमणीनाम् । निशृणुत महानुभावा ! विमुक्तसङ्गा ! इदं वचनम् ।। २१० ॥ प्रयुक्तिभिहेतुभिः कुंडकोलिकेनापि । परतीथिकाश्च गृहिणा निर्व्याकरणाः कृता झटिति ॥ २११॥ एवं सर्वद्वादशाङ्गविवः साधवोऽपि शक्नुवन्ति । परतीथिकांश्च जेतुं प्रत्युत्तरादिप्रदानेन ॥ २१२ ॥ तजिनवचनं सर्व तथेति कृत्वा साधवः सर्वे । विपुलतपोनियमसंयमादिरवाश्चैव विहरन्ति ॥ २१३ ॥ स पृष्ट्या प्रभानर्थविचारांश्च श्रुत्वा जिनवदनात् । स्वगृहे कुंडकोलिकगृही गतो नत्वा वीरजिनम् ।। २१४ ॥ स्वाम्यपि दिव्यचामीकरप
, तई प्रत्यन्तरे. पर्व अव्ययं त्वयाऽर्थे.
॥३८॥
Jain Education Intel
For Private & Personal use only
wnlainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
143
दिब्वचामी -भर पंकयमन्झठविचपगजुअलो । पडिबोहिमबहुलोओ, अन्नत्थ जियो समोसरियो ॥ २१५ ॥ आराहिश्र जियाधम्मं चउदस वरिसाई पनरसमबरिसं । तम्मज्झि कुंडकोलिभ-सको संजायसंवेगो ॥ २१६ ॥ जिट्ठसुए गिहमारं, ठवित्तु इकारसेव पडिमाओ । बिहिया भाखंदस्स व, फासह सो पोसहागारे ॥ २१७ ॥ संपुण्णबीरावरिसा, जिणधम्मं पालिऊण सो भंते । श्राराहणं करिता, खमावइसा य जिमरासिं ॥। २१८ ।। समरंतो वीरजिणं, भावंतो भावखाउ सव्वा । पंचपरमिहितं, हे जयंतो सुहज्झाणो ॥ २१६ ॥ मासक्खमणेण तमो, कालं काऊय पढमकप्पम्मि । अरुणज्झए बिमाणे, उपलियाऊ सुरो जाओ ॥ २२० ॥ सिरिइंदभूहगणहर - पुट्टो सिरिषद्धमायजियचंदो | साहेइ कुंडकोलिय-सङ्कुस्तायामिभवचरिथं ॥ २२१ ॥ सो कुंडकोलि असुरो, चइऊणं पढमदेवलोगायो । सिन्झिस्सई विदेहे, केवलनायाइ लघ्घूणं
ङ्कुजमध्यस्थापितपादयुगलः । प्रतिबोधितबहुलोकोऽन्यत्र जिनः समवसृतः || २११ || धाराध्य जिनधर्म चतुर्दश वर्षाणि पञ्चदशवर्षम् । तन्मध्ये कुंडकोलिकश्राद्धः संजातसंवेगः ॥ २१६ ॥ ज्येष्ठसुतें गृहभारं स्थापयित्वैकादशैव प्रतिमाः । विधिनाऽऽनन्दस्येव स्पृ शति स पौषधागारे ॥ २१७ ॥ संपूर्णविंशतिवर्षाणि जिनधर्म पालयित्वा सोऽन्ते । भाराधनां कृत्वा क्षामयित्वा च जीवराशिम् ॥ २१८ ॥ स्मरन् वीरजिनं भावयन् भावनाः सर्वाः । पचपरमेष्टिमन्त्रं मुखे जपन् शुभध्यानः ॥ २१६ ॥ मासक्षपणेन ततः कालं कृत्वा प्रथमकल्पे । अरुणध्वजे बिमाने चतुष्पल्यायुः सुरो जातः ॥ २२० ॥ श्रीइन्द्रभूषिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथ
Page #84
--------------------------------------------------------------------------
________________
सप्सम उनासः।
वर्षमान देशना। ॥३९॥
| ॥ २२२ ॥ इस अच्छेरयजणयं, चरिमं सिरिकुंडकोलिमज्जस्स । सोऊण अजजंबू, सामिसुहम्मं नमसेइ ॥ २२३ ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहि, चरिमं छट्ठस्स सड्डस्स ॥ २२४ ॥ श्रीमन्बन्दिलगोत्रमण्डनमणिः श्रीराजमनाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिअधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ २२५ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां श्रीकुंडकोलिकश्रावकप्रतियोधो नाम षष्ठ उल्लासः।
अथ सप्तम उल्लास: ७ सद्दालपुत्तस्स य सत्तमस्स, तहा महावीरसुसावयस्स । सुहम्मसामी सिरिमनजंबू-पुरो पवित्तं कहए चरित्रं ॥१॥ इहेव दीवे मरहम्मि वासे, पुरं च पोलासपुरं पुराणं। तत्थ स्थि उजाणमणिंदणिज,-सोहं सहस्संबवणामिहाणं ॥२॥ यति कुंडकोलिकश्राद्धस्यागामिभवचरितम् ॥ २२१ ॥ स कुंडकोलिकसुरश्युत्वा प्रथमदेवलोकात् । सेत्स्यति विदेहे केवलज्ञानादि लब्ध्वा ।। २२२ ॥ इत्याश्चर्यजनकं चरितं श्रीकुंडकोलिकार्यस्य । श्रुत्वाऽऽर्यजम्बूः स्वामिसुधर्माणं नमस्यति ।। २२३ ॥ इति श्रील. क्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं षष्ठस्य श्राद्धस्य ॥ २२४॥
सद्दालपुत्रस्य च सप्तमस्य तथा महावीरसुश्रावकस्य । सुधर्मस्वामी श्रीआर्यजम्बूपुरः पवित्रं कथयति चरित्रम् ॥१॥ इहैव द्वीपे भरते
Jain Education in
For Private Personal Use Only
nebo
Page #85
--------------------------------------------------------------------------
________________
Jain Education Inte
*****- *40**********
तव बहुपुण्णस, पालेइ रजं श्रहरूवमजं । सयावयारं जयलद्वसुद्धं, जसप्पयासो जिसत्तुराया ।। ३ ।। पयावई मंखलिपुत्तभत्तो, सद्दालपुतो विसएसु रत्तो । श्राजीविश्राणं समयम्मि सम्मं, विखिच्छिभट्ठो पडिपुछिट्टो ॥ ४ ॥ विभाणि - श्राजी विश्रसव्वसत्थो, निरत्थनीसेसमयाभिलासो । श्राणं वयंसु व्व सिरे वहतो, गोसालयस्सेस कुणेइ धम्मं ॥ ५ ।। तस्स त्थि वाए ववसायभूमी - गया य इक्किकसुवण्णकोडी । एगं तहा गोउलयं गिम्मि, अन्नाउ इड्डीउ बहू समत्थि ॥ ६ ॥ तसग्गमित्ता सुपसन्नचित्ता, विसालगुत्ता निचकंतभत्ता । विसुद्धसीलेय पवित्तगत्ता, भज त्थि लञ्जाविययाइजुत्ता ॥ ७ ॥ बहिं च पोलासपुरस्स पंच, सया य से अस्थि कुलालहड्डा । वित्थिण्णभिशोषणदव्वजाया, तेसु ट्ठिमा पंच सया नरा से || || पप्पभायं करगेsaकुंभे, अरंजरे उड्डि वारए । जंबूलए गं पिहडे घडे अ, इचाइ कुव्वंति पयंति निचं ॥ ६ ॥ अग्नेऽवि वर्षे पुरं च पोलासपुरं पुराणम् । तत्रास्त्युद्यानमनिन्दनी यशोभं सहस्राम्रवणाभिधानम् ॥२॥ वर्जयद्वये बहुपुण्यसनं पालयति राज्यमेतिरूपभज्यम् | सदावतारं जनलब्धशुद्धं यशः प्रकाशो जितशत्रू राजा || ३ || प्रजापतिर्मखलिपुत्रभक्तः सद्दालपुत्रो विषयेषु रक्तः । आजीविकानां समये सम्यग्विनिश्चितार्थः प्रतिष्पृष्टार्थः ॥ ४ ॥ विज्ञाताजीविक सर्वशास्त्रो निरस्तनिःशेषमताभिलाषः । आज्ञां वयस्य इव शिरसि वहन् गोशालकस्यैष करोति धर्मम् ||१|| तस्यास्ति व्याजे व्यवसायभूमिगता चैकैकसुवर्णकोटिः । एकं तथा गोकुलं गृहेऽन्या ऋद्धयो बहवः सन्ति || ६ || तस्यामिमित्रा सुप्रसन्नचित्ता विशालगोत्रा निजकान्तभक्ता । विशुद्धशीलेन पवित्रगात्रा भार्याऽस्ति लज्जाविनयादियुक्ता ||७|| aft पोलासपुरस्य पश्च शतानि च तस्य सन्ति कुलालहट्टा: । विस्तीर्णभृत्योदनद्रव्यजातास्तेषु स्थिताः पञ्च शतानि नरास्तस्य
१ अतिरूपा देवाः ।
***************+++*
Jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
ससम उद्धासः।
वर्धमान देशना । ॥४०॥
तस्सेव नरा विइण्ण-दव्योप्रणा तं करगाइजायं । नरिंदमग्गे गहिऊण वित्ति, पकप्पमाणा विहरंति निचं ॥ १० ॥ पहुत्तणे सम्वषयावईणं, सद्दालपुत्तेल सया ठिए । मज्झन्हएऽसोगवणेः कयाई, पबजिमो मंखलिपुत्तधम्मो ॥ ११॥ अहल्या कोऽवि सुरो भवित्ता, पञ्चक्खनो खिखिक्षिणायजुत्तो। तस्सेव पासे गपशंगात्थो, साहेइ वायं निरवायमेझं ॥ १२ ॥ सहालपुत्ला ! अरहा समेहि जे, उप्पन्नमाणे महमाहणे पए । स केवली सम्बयिऊ सुदंसणे, तिलोअपुजे गयकम्मबंधये ॥ १३ ॥ तं वंदणिजं जयपूप्रणिजं, बंदिज सेविज तुम नमिज । तहा निमंतिज्जह पीढसिजा-संथारएहि फलएहि चेव ॥१४॥ दोचं पितञ्चं पि हुकुंभयारं, सव्वं चवित्ता तिप्रसो तमेवं । विज्जु ब्व सो जाउ दिसाउ पाउ--भूमो अ. तामेव दिसं| ॥८॥ प्रतिप्रभातं कैरकानर्धकुम्भानरक्षरान ऊर्श्विकान् वारकाँश्च । जम्बूलकान पिठरान घटांश्चेत्यादि कुर्वन्ति पचन्ति नित्यम् ॥६॥ अन्येऽपि तस्यैव नरा वितीर्णद्रव्यौदनातं करकादिजातम् । नरेन्द्रमार्गे गृहीत्वा वृत्ति प्रकल्पयन्तो विहरन्ति नित्यम् ॥ १०॥ प्रभुत्वे सर्वप्रजापतीनां सदालपुत्रेण सदा स्थितेन । मध्याह्नेऽशोकवने कदाचित् प्रपन्नो मंखलिपुत्रधर्मः ॥११॥ अथान्यदा कोऽपि सुरो भूत्वा प्रत्यक्षः किंकिणीनादयुक्तः । तस्यैव पार्चे गगनाङ्गणस्थः कथयति वाक्यं निरपायमेतत् ॥१२॥ सद्दालपुत्र ! अर्हन समेष्यति य उत्पन्नज्ञानो महामाहनः प्रगे । स केवली सर्ववित् सुदर्शनस्त्रिलोकपूज्यो गतकर्मषन्धनः ॥ १३॥ तं वन्दनीयं जगत्पूजनीयं वन्देथाः सेवेषाः त्वं नमः । तथा निमन्त्रयेथाः पीठशय्यासंस्तारकैः फलकैश्चैव ॥१४॥ द्विरपि त्रिरपि हि कुम्भकारं सर्व कथयित्वा त्रिदशस्त
, करकादयः सर्वे भाजनविशेषाः
॥४०॥
Jan Education in
For Privat p
anuse only
ainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
श्री
ससम उल्लास:।
वर्धमान देशना ।
॥४२॥
विणा हवंति । उहाणमाईण जयो अभावा, जमम्मि जाया निममा पयस्था ॥ ३६ ॥ सदालपुत्ता ! पुरिसे अकेई, खंडेइ भंडे महवा हरेइ । पुढो पुढो खिप्पड मंजए अ, परिवेई तुह प्रासुरुहो ॥ ३७॥ अनोऽवि जो वा तुह अग्गिमित्ता-भजाइ सद्धि विउले म भोए । भुजेइ से मंखलिपुचमच!, करेसि कि दंडविहिं विहिण्णू.१ ॥ ३८॥ सदालपुचो भणए भयंत !, तजेमि बंधेमि तहा होमि । भक्कोसएमित्थ विडंवएमि, दन्वं गहिचा ववरोवएमि ॥ ३९ ॥ साहेइ सामी तुइ अग्गिमित्तासद्धिंन मुंजे इह कोई भोए। खंडेर खिप्पेइ परिडवेइ, हरेह मंजेइ न कोइ भंडे ॥ ४०॥ तजेसि बंधेसि हसि भकोसएसि भस्ससि अताडएसि । तुम न कस्सावि परकमाई, नस्थि चि भावा निया जमो ते ॥४१॥ खंडेइ भंडे जइ कोइ तुज्झ, मुंजेइ भ तुह अग्गिमित्तं । तल्जेसि बंधेसि तहा हणेसि, दुई नरं तं जइ ताडएसि ॥ ४२ ॥ वुत्वं तर जं पुरिसामानपराक्रमादिभिर्विना भवन्ति ? ।। ३५ || पुनरपि स कथयति ते घटादव उत्थानादिभिर्विना भवन्ति । उत्थानादीनां यतोऽभावाजगति जाता नियताः पदार्थाः ॥३६ ॥ सदालपुत्र ! पुरुषश्च कोऽपि खण्डयति भाण्डानववा हरति । पृथक् पृथक् क्षिपति भनक्ति च परिष्ठापयति तबाशुरुष्टः ।। ३७ ॥ अन्योऽपि यो वा तवामिमित्राभार्यया साध विषुलांश्च भोगान् । भुनक्ति तस्य मंखलिपुत्रभक्त ! करोषि किं दण्डविधि विधिशः ? ॥ ३८ ॥ सदालपुत्रो भणति भदन्त ! तर्जयामि बध्नामि तथा हन्मि । आक्रोशाम्यत्र विडम्बयामि द्रव्यं गृहीत्वा व्यपरोपयामि ॥ ३६॥कथयति स्वामी तवाग्निमित्रासाधन भुनक्कीह कोऽपि भोगान् । खण्डयति क्षिपति परिठापयति हरति भक्ति न कोऽमि भाण्डान् ॥ ४॥ तर्जयसि बध्नासि हंसि आक्रोशसि भर्त्सबसि च ताडयास । त्वं न कस्थापि पराक्रमादि नास्तीति भावा नियता यतस्ते ।। ४१ ॥ खंब्यत्ति भाण्डान् यदि कोऽपि तब भुनक्ति भायां तवानिमित्राम् ।
॥४२
Jain Education in
For Private Personal Use Only
Jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
विंद ! पोलासपुरम्मि पंच, सया बहि मे त्थि कुलालहट्टा ॥ २६ ॥ मे पाडिहाराणिह पायपीढ-संथारसिजाफलयाइमाणिं । तहासणाई पडिगाहिऊणं, अणुग्गहं मे भयवं! कुणेसु ॥३०॥ तो जियो तव्वयणाउ पाडि-हारीणि सिक्षासणमाइमाई । तहासणाई पडिगाइइत्ता, चिड्ढे से तत्थ विवोहहेउं ॥ ३१॥ कोलालमंडं पवणाहयं सो, जावायवे संठबई कुलालो। तस्सेव सामी पडिबोहणत्यं, पसाहए ताव इमं हिएसी ॥ ३२ ॥ सद्दालपुत्ता! कह भंड मेअं, कयं तए तेणिम पुच्छिमम्मि । साहेइ सो मंखलिपुत्तधम्मे, एगतरत्तो वयणं जिणस्स ॥ ३३ ॥ खाणीउ आणित्तु सुमट्टिाभो, तीमितु तचो भ जलेण पिंडं । किच्चा तो कारिसरक्खमीसं, भारोविऊणं च कुलालचके ।। ३४ ॥ कुणेमि तत्तो गरगाइमंडे, वुत्तेति सामी कहए किमेए । सद्दालपुत्ता ! पुरिसाभिमाण-परकमाईहि विणा हवंति ? ॥३शा पुणो वि सो साहइ ते घडाई, उट्ठाणमाईहि
प्रणामपूर्वम् । जिनेन्द्र ! पोलासपुरे पश्च शतानि बहिर्मे सन्ति कुलालहट्टाः ॥ २९॥ मम प्रातिहारीणीह पादपीठसंस्तारशय्याफल. कादिकानि । तथाऽशनादि प्रतिमाह्यानुग्रहं मे भगवन् ! कुरु ॥ ३०॥ ततो जिनस्तद्वचनात् प्राविहारीणि शय्यासनादीनि । तथाऽशनादि प्रतिग्राह्य तिष्ठति तस्य तत्र विवोधहेतोः ॥ ३१॥ कौलानभाण्डं पवनाहतं स यावदातपे संस्थापयति कुलालः । तस्यैव स्वामी प्रतिबोधनार्थ प्रकथयति तावदिदं हितेषी ॥ ३२ ॥ सद्दालपुत्र ! कथं भाण्डमेतत्कृतं त्वया १ तेनेति पृष्टे । कथयति स मंखलिपुत्रधर्मे एकान्तरको वचनं जिनस्य ।। ३३ ॥ खन्या भानीय सुमृत्तिका तीमित्वा ततश्च जलेन पिण्डम् । कृत्वा ततः कारीषरक्षामिश्रमारोप्य च कुलालचक्रे ॥ ३४ ॥ करोमि ततः करकादिभाण्डानि उक्त इति स्वामी कथयति किमेतानि । सहालपुत्र ! पुरुषाभि
Jain Education inte
For Private Personel Use Only
mamlainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
जी
सप्सम उद्यासः।
वर्षमान
देशना।
RAIL मानो, एसो भवानो तरणे उवाओ ॥ २२ ॥ धम्मोवएसस्स जियोऽवसाणे, साहेइ तं मंखलिपुत्तमत्तं । सद्दालपुत्ताय ! गए
दिम्मि, पञ्चक्खु जाभो तुह कोवि देवो ॥ २३ ॥ पसाहिभं तेण पुरो तुहेवं, पए महामाहणु सव्वदंसी। जियोरहा सम्वविऊ समेही, सुरासुरस्सेणिनमंसणिजो ॥ २४ ॥ वंदिज तं हन्न निमंतइजा, संथारसिजासणमाइएहिं । गमो सुपथ्यो || गयशंगणम्मि, तडि व्व एवं कहिऊण तस्स (तुज्झ) ।। २५॥ पच्छा तए चिंतिममेवमेव, गोसालमो धम्मगुरू ममेही । परं न सो सम्वविऊ हविज्जा, तनक्खणालक्खणो इहेव ॥२६॥ सोऊण सद्दालसुचो मणम्मि, चिंतेह एसु चित्र वद्धमायो। हवेइ णं सव्वविऊऽरिहंतो, जिणो महामाहणु देववुत्तो ।। २७॥ दीसंति सब्वेवि गुणा इहेब, तो निमंतेमि जिणिंदमेणं । संथारसिञ्जासणपायपीढ-पाणासणाईहि सपुण्णहेउं ॥ २८॥ विमंसिऊणं इन सो कुलालो, वीरं पसाहेइ पणामपुन्छ । जि
॥११॥
एष भवात्तरण उपायः ॥ २२ ॥ धर्मोपदेशस्य जिनोऽवसाने कथयति तं मखलिपुत्रभक्तम् । सदालपुत्र ! गते दिने प्रत्यक्षो जातस्तव कोऽपि देवः ॥ २३ ॥ कथितं तेन पुरस्तवैवं प्रगे महामाहनः सर्वदर्शी। जिनोऽईन् सर्ववित्समध्यति सुरासुरश्रेणिनमस्यः (स्यनीयः) ॥ २४ ॥ वन्देथाः तं शीघ्रं निमन्त्रय: संस्तारशय्यासनादिभिः । गतः सुपर्वा गगनाङ्गणे तडिदिवैवं कथयित्वा तस्य ( तव) ॥२५॥ पश्चात्त्वया चिन्तितमेवमेव गोशालको धर्मगुरुममैष्यति । परं न स सर्वविद्भवेत् तल्लक्षणालक्षणत इहैव ॥ २६ ॥ श्रुत्वा सहालसुतो मनसि चिन्तयत्येष एव वर्धमानः । भवति णं सर्वविदहन जिनो महामाहनो देवोक्तः ॥२७॥ दृश्यन्ते सर्वेऽपि गुणा इहैव ततो निमन्त्रयामि जिनेन्द्रमेनम् । संस्तारशय्यासनपादपीठपानाशनादिभिः स्वपुण्यहेतोः॥ २८ ॥ विमृश्येति स कुलालो वीरं प्रकथयति
॥४१॥
Jain Education in
For Private Personal Use Only
Panaw.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
गयो भ॥१५॥ चिंतेइ चित्ते इम सो वि धम्म-दाया उ धम्मायरिमो समेही । सेणं महामाहणु जायनाण-सुदंसमो
मंखलिपुत्तणामा ॥ १६ ॥ आगच्छिही तो सि अहं करिस्से, नमसणं वंदपूमणाई । निमंतहस्सामि अ पायपीढ-संथार* सिक्षाफलयासमोहिं ॥ १७॥ तमो पभाए सिरिवद्धमायो, समागमओ तत्थ जिशिंदचंदो। नरेसराई सयलो विलोमो, नमFI सणवं सि गयो जिणस्स॥ १८॥ सोऊण सद्दालसुमो जिशिंदा-गर्म विचिंतेइ इमं मणम्मि। वंदामि वीरं पयपोम्मसेवं,
कुखमि से इत्थ वरं हवेइ ।। १६॥ काऊण तत्तो विहिणा सियाणं, विसुद्धवत्थाहरणाभिरामो । महामहिड्डीइ सुहासणस्थो, जिणस्स वीरस्स गमो सगासे ॥ २०॥ पयाहिणापुब्वयमेस वीरं, नमंसिऊणं पुरमो निसनो । तमो गिराए महुराइ सामी, धम्मोवएसं कहए पुरो से ॥२१॥ धम्माणुरामो, विसए विराओ, कसायचाओ सुगुणाणुरायो । सुपक्खवायो सुभमप्पमेषम् । विधुदिव स यस्या दिशा प्रादुर्भूतश्च तामेव विशं गतश्च ॥ १५॥ चिन्तरति चित्त इति सोऽपि धर्मदावा तु धर्माचार्यः समेध्यति । स शं महामाहनो जातज्ञानसुदर्शनो मंखलिपुत्रनामा ॥ १६॥भागमिष्यति ततस्तस्याहं करिष्ये नमस्वां (स्वनं ) वन्दनपूजनादि । निमन्त्रयिष्यामि च पादपीठसंस्वारशय्याफलकासमैः ।।१७ ॥ ततः प्रभाते श्रीवर्धमानः समागतस्तत्र जिनेन्द्रचन्द्रः । नरेश्वरादिः सकलोऽपि लोको नमस्या (स्यनार्थ ) तस्य गतो जिनस्य ॥१८॥ श्रुत्वा सहालसुतो जिनेन्द्रागमं विचिन्तयत्तीदं मनसि । वन्दे वीरं पदपद्मसेवां करोमि तस्यत्वं वरं भवति ॥ १९ ॥ कृत्वा ततो विधिना स्नानं विशुद्धवस्त्राभरणाभिरामः । महामहा सुखासमस्थो जिनस्य वीरस्य गतः सकाशे ॥ २०॥ प्रदक्षिणापूर्वकमेव वीरं नमस्कृत्य (नमस्यित्वा) पुरतो निषण्णः । ततो गिरा मधुरया स्वामी धर्मोपदेशं कथयति पुरस्तस्य ॥२१॥ धर्मानुरागो विषवे विरागः कषायत्यागः सुगुणानुरामः । सुपक्षपातः श्रुताप्रमाद
Jain Education into
For Private Personal Use Only
ainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
।
गई इह नरिथ लोए ! भावान घडाभगे बहमारणाई, कापयत्था पर
मिमाथा, उठाणमाई इह नत्थि लोए। भावा य सव्वे निमया य एवं सद्दालपुता! वयणं असचं ॥ ४३ ॥ जं भावित
चेव हवेहवस्थु, मयम्मि ते जं निभई पहाणा । घडाइमंगे वहमारणाई, पुणो कुणतो तमसञ्चवाई ॥४४॥ सोऊब सो वीरजिसस्स वायं, पणट्ठमिच्छचमहंधयारो । चिंतेइ चित्ते निभईसमेना, कहं पयत्था पकुणंति कजं १ ॥ ४५ ॥ संपजमाणं पुस्सिाभिमाण-परकमाईहि विणा सकजं । न दीसए किंचि वि जीवलोए, चिंतिन्जमावं निप्रमाणसम्मि ॥ ४६ ॥ सच्चो उ धम्मो सिरिवद्धमाण-परूवियो तेखिह तत्तरूवो। गोसालयस्सेस असच्चरूवो, धम्मो विसंवायतया न रम्मो ॥४७॥ तो विबुद्धो कहए जिणिदं, सहानपुचो तिजयच्चणिज्जं । इच्छामि सोउं महपंकजाओ, विसुद्धधर्म तुह सामि! सम्म ॥४८॥ सव्वस्स लोअस्स परोक्यार-वित्वाचे गुहिरो विहारो । धम्मोवएसं महुमंजुलाए, वायाइ वीरो कहए पुरो से तर्जयसि बनासि तथा हंसि दुष्टं नरं तं यदि ताडयसि ॥ ४२ ॥ उक्तं त्वया यत्पुरुषामिमानात् , उत्थानादीह नास्ति लोके। भावाश्च सर्वे नियताश्चैवं सद्दालपुत्र ! वचनमसत्यम् ॥ ४३ ॥ यद्भावि तदेव भवति वस्तु मते ते यत् नियतिः प्रधाना । घटादिभने वधमारणानि पुनः कुर्वन् त्वमसत्यवादी॥ ४४ ॥ श्रुत्वा स वीरजिनस्य वादं प्रणष्टमिध्यात्वमहान्धकारः । चिन्तयति चित्ते नियतिसमेताः कथं पदार्थाः प्रकुर्वन्ति कार्यम् ? ॥ ४५ ॥ संपद्यमानं पुरुषाभिमानपराक्रमादिभिर्विना स्वकार्यम् । न दृश्यते किश्चिदपि जीवलोके चिन्त्यमाम निजमानसे ॥ ४६॥ सत्यस्तु धर्मः श्रीवर्धमानप्ररूपितस्तेनेह तत्त्वरूपः । गोशालकस्यैषोऽसत्यरूपो धर्मों विसंवादतया न रम्यः ॥४७॥ ततो विबुद्धः कथयति जिनेन्द्रं सद्दालपुत्रस्त्रिजगदर्चनीयम् । इच्छामि भोतुं मुखपङ्कजाद्विशुद्धधर्म व स्वामिन् ! सम्यक् ॥४८॥ सर्वस्य लोकस्य परोपकारविस्तारणार्थे गभीरो विहारः । धर्मोपदेशं मधुमजुलया वाचा वीरः
For Private Personel Use Only
Page #92
--------------------------------------------------------------------------
________________
श्री
सप्तम उद्धासः
बमानदेशना। ॥४३॥
मावाणुश्लो, सडाण सोवामअरूको । तवोहणाणं गयभार पुनप्पसारण
॥ ४६॥ धम्मो अपत्थो तह चेव कामो, तिमेव मत्था पुरिसस्स टुति । धम्माउ अत्था पउरा य कामा, हवंति धम्मो अ तो पहाणो ॥५०॥ सोहग्गमग्गं सुकुलेऽवयारं, परोवयारे भ मई विसुद्धं । दिवाउ इड्डीउ बरे अ भोए, पुत्रप्पसाएण लहंति सचा ॥५१॥ धम्मो दुहा सो भणिो जिरोहिं, सुसाहुमुस्सावयमेश्ररूवो। तवोहणाणं गयबंधणाणं, धम्मो भवे पंचमहब्बो भ ।। ५२ ॥ सम्मत्तमूलो, भविभाणुकूलो, सड्ढाण सो बारसहा उ धम्मो । अणुव्वयाणं च गुणव्वयाणं, सिक्खावयाणं पणचउतिगेहिं ।। ५३॥ जियोवढे दुविहम्मि धम्मे, दुदृढकम्माण विणासहेऊ। पयासिनो बारसहा जिणेहि, तवो उ बझंतरमेभभो ॥ ५४॥ कुणति जे भावमरेण येवं, तवं विचित् पुरिसा विहीए । हवंति ते सव्वसिरीण ठाणं, दामनगु बेह परत्थ लोए ॥ ५५॥ कथयति पुरस्तस्य ।। ४९॥ धर्मश्चार्थस्तथा चैव काममय एवार्थाः पुरुषस्य भवन्ति । धर्मादाः प्रचुराश्च कामा भवन्ति धर्मश्च ततः | प्रधानः ॥५०॥ सौभाग्यमत्र्यं सुकुलेऽवतारं परोपकारे च मतिं विशुद्धाम् । दिव्या ऋद्धीवरांश्च भोगान् पुण्यप्रसादेन लभन्ते सत्त्वाः ॥५१॥ धर्मो द्विधा स भणितो जिनैः सुसाधुसुश्रावकभेदरूपः । तपोधनानां गतबन्धनानां धर्मो भवेत् पञ्चमहाप्रतश्च ॥१२॥ सम्यक्त्वमूलो भविकानुकूलः श्राद्धानां स द्वादशधा तु धर्मः । अणुव्रतानां च गुणव्रतानां शिक्षाव्रतानां पञ्चचतुत्रिकैः ॥ ५३॥ जिनोपविष्टे द्विविधे धर्मे दुष्टाष्टकर्मणां विनाशहतो (तुः)। प्रकाशितं द्वादशधा जिनैस्तपस्तु बाह्यान्तरभेदतश्च ॥ १४ ॥ कुर्वन्ति ये भावभरेण स्तोकं तपो विचित्रं पुरुषा विधिना । भवन्ति ते सर्वश्रीणां स्थानं दामनक इवेह परत्र लोके ॥१५॥
॥४३॥
Jan Education in
For Private Personal Use Only
inlibrary.org
Page #93
--------------------------------------------------------------------------
________________
इह स्सिरीरायपुरे पुरम्मी, वसेइ एगो कुलपुत्तजाई । तस्स स्थि मित्तो जिणदासणामा, जिणाण आणापरिपालणडो ॥५६॥ अहनया साहुवराण पासं, मिचेण तेणं कुलपुत्तमो सो । णीमो तभो तेण मुखीसरेणं, जिणिंदधम्मो कहियो पुरो से ॥ ५७ ॥ भावेण तेणं झसमंसपच्च-क्खाणं गहीमं गुरुणो सगासे । पालेइ सम्मं निममं नि सो, मित्रेण सद्धिं | जिणदासएणं ॥ ५८॥ महाभया जायमिहेव देसे, दुहावहं घोरतरं दुभिक्खं । छुहामहावाहिमरेण खिन्नो, मीणासमो | सव्वजो वि जामो ॥ ५९॥ समारिभाए कुलपुत्तो सो, खिसिञ्जमायो तह सालएहिं । दहम्मि मच्छाण विकडणत्थं,
गयो झसे पासिम साणुकंपो॥६०॥ विमुंचए झत्ति तमो पुणो वि, कङ्कित्तु मीणे मुअए किवाए । एवं तिवारं गहिमा विमुक्का, तेणाणुकंपावसनो अमीणा ॥ ६१ ॥ तचो विमंसेइ कुडंबहेडं, कयं कुकम्मं नरयाइवे। खिवेइ कच्चारममुत्तभावं,
इह श्रीराजपुरे पुरे वसत्येकः कुलपुत्रजातिः । तस्यास्ति मित्रं जिनदासनाम जिनानामाज्ञापरिपालनाव्यम् ॥५६॥ अथान्यदा साधुवराणां पार्श्वे मित्रेण तेन कुलपुत्रकः सः । नीतस्ततस्तेन मुनीश्वरेण जिनेन्द्रधर्मः कथितः पुरस्तस्य ॥ ५७ ॥ भावेन तेन झषमांसप्रत्याख्यानं गृहीतं गुरोः सकाशे । पालयति सम्यमियमं निजं स मित्रेण साधं जिनदासेन ॥५८॥ अथान्यदा जातमिहैव देशे दुःखावहं घोरतरं दुर्भिक्षम् । क्षुधामहाव्याधिभरेण खिन्नो मीनाशनः सर्वजनोऽपि जातः ॥ ५९॥ स्वभार्यया कुलपुत्रकः स खिंस्यमानस्तथा श्यालकैः । इदे मत्स्यानां विकर्षणार्थ गतो झषान् दृष्ट्वा सानुकम्पः ॥ ६॥ विमुञ्चति झटिति ततः पुनरपि कृष्ट्वा मीनान्मुन्चति कृपया । एवं त्रिवारं गृहीता विमुक्तास्तेनानुकम्पावशतश्च मीनाः ॥६१॥ ततो विमृशति कुटुम्बहेतोः कृतं
Jan Education in
For Private Personel Use Only
SHAw.jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
सप्तम
श्री बमानदेशना।
उद्धास।
॥४४॥
न चेव भोचारमिउस्सहावं ॥ ६॥ पुव्वं व पच्छा व विणस्सर मे, सरीरमे मलमुत्तप । ही ही तवत्थं घणहीणदीणमीणे विणासेमि कहं महाऽहं ॥६३॥ मज्झं व नीसेसनयजियाणं, सजीविध वलहमेव अस्थि । सजीविमट्ठा परजीवधार्य, तो कहं अञ्ज कुमि एवं? ॥ ६४ ॥ विमंसिऊणं इन सो महप्पा, भाराहणापुवमउवमावो । पवजिऊणं सरखं चउद्धा, पगिन्हिऊणाऽणसणं पसंतो॥६५॥ तिलोमजीवे वि खमावइचा, सया सरंतो परमिट्ठिमंतं । काऊण कालं मणिप्रारसिट्टिसुमो भसो रायगिहम्मि जाभो ।। ६६ ।। णामं कर्य से जणए दाम-भग ति तत्तो उ पवढमायो । जामो सुधावीपमागेण निच्चं, लालिज्जमायो भडवच्छरो सो ॥ ६७॥ मारी विधारेण कुलं समग्गं, खयं गयं ताव कुकम्मो से । तत्थेव सो सायरसत्थवाह-गेहम्मि चिढेइ सुहेण बालो ॥ ६८॥ तत्थऽनया तस्स गिहम्मि साहु-जुभं सभिक्खट्ठमणुप्पबिर्से ।। कुकर्म नरकादिकूपे | क्षिपति कर्तारममुक्तभावं न चैव मोक्तारमृजुस्वभावम् ।। ६२ । पूर्व वा पश्चाद्वा विनश्वरं मे शरीरमेतन्मलमूत्रपात्र । हीही सदर्य धनहीनदीनमीनान् विनाशयामि कथं मुघाहम् १ ॥६३ ॥ ममेव निःशेषजगज्जीवानां स्खजीवितं वल्लममेवास्ति | स्वर्जीवितायें परजीवघातं ततः कथमच करोम्येनम् १ ॥६४॥ विमृश्येति स महात्माऽऽराधनापूर्वमपूर्वभावः । प्रपद्य शरणं चतुर्धा प्रगृह्यानशनं प्रशान्तः ।। ६५ ।। त्रिलोकांजीवानपि क्षमयित्वा सदा स्मरन् परमेष्ठिमन्त्रम् । कृत्वा कालं मणिकारमेष्ठिसुतश्च स राजगृहे जातः ॥ ६६ ॥ नाम कृतं तस्य जनकन दामन्नक इति ततस्तु प्रवर्धमानः । जातः सुधात्रीपञ्चकेन नित्यं जाल्वमानोऽष्टवत्सरः सः ॥ ६७ ॥ मारी विकारेण कुलं समग्र क्षयं गतं तावत् कुकर्मतस्तस्य । तत्रैव स सागरसार्थवाहगेहे तिष्ठति सुखेन बालः ॥ ६८ ॥ तत्राम्यवा तस्य गृहे साधुयुगं स्वनिक्षार्थमनुप्रविष्टम् । कथितं वृद्धमुनीश्वरेण दृष्ट्वा वावं लघुसाध्वंने ॥६९॥
॥४
.
JainEducation
For Private
Person Use Only
aree.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
पसाहि बुरीसरेल, दहण बालं लहुसाहुभग्गे ॥ ६॥ एमस्स गेहस्स हु एस बालो, होही पहू सम्वतिरीसणाहो । सोऊसमे वयणं मुणीणं, सो सस्थवाहों सहसा विसणी ।। ७॥ चिंतेह सो मझे गिहस्स सामी, पुत्तो ख होही ण य भाउपुत्तो । ही ही इमो अन्नकुलुम्भवो मे, गिहस्स सामी जह होइ नूशं ॥७१॥ तओं गयं मज्झ कुलं विसाल, विणासमेभं निममा मुणेमि । तम्हा उवाएष वि केण एणं, वासं विणासेमि दुभं रहम्मि ॥७२॥ विचिंतिऊणं इस तेण बालो, चंडालवग्गस्स विणासहेउं । समाप्पियो सत्यवरेण झत्ति, सावि सो दतरेण णीमो ॥ ७३ ॥ सुलक्खखं तं सुपसत्वरूवं, चंडालो पिच्छिम दारगं सो । तयंगुलिं छिदिन साणुकंपो, खणेण मो निबिसयं कुणेई ॥७४॥ तमो पभीमो वि वयम्मि जंतो, नट्ठण गोसंधिपएस तस्स । पुत्तो ति काउं किर संगहीनो, दामनगो पुनवसेण झाचि ॥ ७५ ॥ पुण्णप्पएतस्य गेहस्य हि एष बालो भविष्यति प्रमुः सर्वश्रीसनाथः । श्रुत्वैतवचन मुनेः स सार्थवाहः सहसा विषण्णः ॥ ७॥ चिन्तयति स मम गृहस्य स्वामी पुत्रो न भविष्यति न च भ्रातूपुत्रः । ही ही भयमन्यकुलोद्भवों मे गृहस्य स्वामी यदि भवति नूनम् ॥१॥ ततो गतं मम कुलं विशालं विनाशमेतन्नियमाज्जानामि | तस्मादुपायेनापि केनैनं बाल विनाशवामि द्रुतं रहसि ॥ ७२ ॥ विचिन्त्यति तेन बालश्चण्डालवर्गस्य विनाशहेतोः । समर्पितः सार्थवरेश झटिति तेनापि स दूरतरेण नीतः ॥ ७३ ॥ सुलक्षणं ते सुप्रशस्तरूपं | चण्डाला प्रेक्ष्य दारकं सः। तदङ्गुलि छित्त्वा सानुकम्पासेन तु निर्षिषयं करोति ॥७॥ ततः प्रभीतोऽपि वने यान् नंष्ट्वा गोसंधिवकेन (गोपालेन) तस्य । पुत्र इति कृत्वा किल संगृहीतो दामनकः पुण्यवशेन झटिति ॥ ७५ ॥ पुण्यप्रसादेन क्रमेण तत्र
Jan Education Intallonal
For Private Personel Use Only
Page #96
--------------------------------------------------------------------------
________________
श्री
वर्षमानदेशना ।
॥ ४५ ॥
**********
Jain Education Intel
साएण कमेण तत्थ, डिओ सुहेणं नवजुव्वयम्मि । गमो सया गोडलवासिलोभ - प्पित्र गुणोहेण य सोऽवि जाओ || ७६ ॥ समागओ सागरपोअसत्थ-वई तहिं पिच्छिम तं सुरूवं । चमकिओ चिंतह को सुरूवो, एसो सुरेसोवमरूवधारी ? ॥ ७७ ॥ पुच्छे पच्छा इअरे जणे सो, को एस बालो चित्र १ कस्स पुत्तो ? | मणंति ते सामित्र ! एस बालो, इहं
हो ति समागम उ ॥ ७८ ॥ तुहेव गोपालगनायगेय, पुत्तु ति काऊख गिम्मि णीश्रो । सोऊय एवं चित्र सत्यवाहो, चिंतेइ सो चेन इमो कुमारो ॥ ७९ ॥ विमंसिऊयं समयम्मि किंचि, लेहं लिहिचा किर सत्थवाहो । दामनगं साहइ मद्द ! एअं, अप्पेहि लेहं मह माउणो तं ॥ ८० ॥ दामन्नगो गिन्दिभ सामिलेहं, समागओ रायगिहस्स बाहिं । संतो तर्हि देवउले सुवेह, तावागया सागरपोअधूभा ॥ ८१ ॥ विसाभिहाणा वरकनगा सा, देवचणायंवरमेव दद्धुं । सुत्तस्स स्थितः सुखेन नवयौवने । गतः सदा गोकुलवासिलोकप्रियो गुणौघेन च सोऽपि जातः ॥ ७६ ॥ समागतः सागरपोतसार्थपतिस्तत्र प्रेक्ष्य तं सुरूपम् | चमत्कृतश्चिन्तयति कः सुरूप एष सुरेशोपमरूपधारी ? ॥ ७७ ॥ पृच्छति पश्चादितरान् जनान् स क एष बालचैव कस्य पुत्रः १ । भणन्ति ते स्वामिन् ! एष बाल इहानाथ इति समागतस्तु ॥ ७८ ॥ तबैव गोपालकनायकेन पुत्र इति कृत्वा गृहे नीतः । श्रुत्वेतदेव सार्थवाहश्चिन्तयति स एवायं कुमारः || ७६ || विमृश्य स्वमनसि किविलेखं लिखित्वा किल सार्थवाहः । दामन्नकं कथयति भद्र ! एतमर्पय लेखं मम भ्रातुस्त्वम् ॥ ८० ॥ दामनको गृहीत्वा स्वामिलेखं समागतो राजगृहस्य बहिः । श्रन्तस्तत्र देवकुले स्वपिति तावदागता सागरपोतदुहिता ॥ ८१ ॥ विषाभिधाना वरकन्यका सा देवार्चनानन्तरमेव दृष्ट्वा । सुप्तस्यैतस्य कराल्लेखं
****93
सप्तम उमासः ।
।। ४५ ।।
jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
एअस्स कराउ लेहं, पगिन्हिऊणं इस वायए अ॥२॥ कायब्वमेस्स कुमारगस्स, मे दिट्ठलेहं विसदाणमेव । नाऊण लेहत्वामिमं कणी सा, चिंतेइ चिचम्मि मिसं विसन्ना ॥३॥ भारद्धमे पिउणा हहा किं, चंडालकम्मं घणपावहम्मं ? । मजे अजुत्तं विसदाणमस्स, जुत्वं विसादाणमिमस्स नूर्ण ॥ ८४॥ आगारमेस्स विसस्स दाउं, गया सगेहं वरकनगा सा । बुद्धो तमो लेहकरो कुमारो, समागमो सागरपोअगेहं ॥८५॥ समाप्पिए तेण इमम्मि लेहे, नाऊण तं सागरपोप्रमाया। दामनगेणं सह तक्खणेण, विसाइ पाणिग्गहणं कुणेइ ॥८६॥ पव्वट्टमाणम्मि महाविवाह-महम्मि सो सागरपोभो । समागमो पिच्छिमत कुमार, विसाविवाहेण कयावराहं ॥८७॥ भईव खिनो समणम्मि सत्थ-वाहो विचिंतेइ इमं तमो सो। ही ही मए चिंतिममममेव, संजायमचं विहिजोभभो अ॥८८॥ तहाऽवुवाए पकृमि मच्चु-कए महाणथमिमस्स प्रगृह्येति वाचयति च ॥२॥ कर्तव्यमेतस्य कुमारकस्य भवता दृष्टलेखं विषदानमेव । ज्ञात्वा लेखार्थमिमं कनी सा चिन्तयति चित्ते भृशं विषणा ॥ ८३ ॥ आरब्धमेतत् पित्रा हहा किं चाण्डालकर्म घनपापहर्म्यम् ? । मन्येऽयुक्त विषदानमस्य युक्तं विषादानममुष्य नूनम् ॥ ८४ ॥ आकारमेवस्य विषस्य दत्वा गता स्वगेहं वरकन्यका सा | बुद्धस्ततो खेखकरः कुमारः समागतः सागरपोतगेहम् ॥ ८५॥ समर्पिते तेनास्मिन् लेखे ज्ञात्वा तं सागरपोतभ्राता । दामनकेन सह तत्क्षणेन विषायाः पाणिग्रहणं करोति ॥८६॥ प्रवर्तमाने महाविवाहमहे स सागरपोतकश्च । समागतः प्रेक्ष्य तं कुमार विषाविवाहेन कृतापराधम् ॥ ८७ ॥ अतीव खिन्नः स्वमनसि सार्थवाहो विचिन्तयतीदं ततः सः । ही ही मया चिन्तितमन्यदेव संजातमन्यविधियोगतश्च ॥ ८॥ तथाऽप्युपायान् प्रकयेमि
Jain Education in
For Private Personel Use Only
nebo
Page #98
--------------------------------------------------------------------------
________________
सप्तम उचास
वर्धमानदेशना। ॥४६॥
नूणं । एवं धिमंसेउमहमया सो, पच्छनमाभासइ अत्तजोहे ॥ ८६ ॥ जामाउओ एस विणासिमन्बो, भो भो भडा ! किं पि छलं करिता । सोऊण एमं वयणं तमओ से, तह ति ते जोहवरा भवति ॥ ९० ॥ पिच्छति ते तस्स विणासणत्थं, छलं बलं कं पि तहोव (हा उ )वायं । परं न पिच्छंति पुरा चिइण्ण-पुष्णप्पसाए कमी अणत्यो? ।। ६१॥ अहनया मित्तगिहम्मि नट्ट, दामनगो पिच्छिम मज्झरते । दत्तेसु दारेसु बहिं सचित्त-सालाइ सुत्तो पगमो म निदं ॥ २ ॥ नाऊण तं तत्थ भडा पसुच, सजाउहा झत्ति समागया ते । पहप्परं चिंति-ससत्ववाह, संपुच्छिउणेप्रमिहं होमो ॥१३॥ तमो गया सागरपोप्रपासं, एवं सरूवं पभणंति जोहा । भणेइ सो सत्थवई दुभं भो, गंतूण मारेह इमं पसुत्तं ॥ १४ ॥ सोऊण तं से वहणत्थमेए, जाविति तत्थेव भडा ससत्था । दामनगो मक्कुणपीडिअंगो, ता मित्तगेहे पगमो विणिहो । मृत्युकृते महानर्थममुष्य नूनम् । एवं विमृश्याथान्यदा स प्रच्छन्नमाभाषत पात्मयोधान् ॥८६॥ जामातैष विनाशयितव्यो भो भो भटाः ! किमपि छलं कृत्वा । श्रुत्वैतद्वचनं ततस्तस्य तथेति ते योधवरा भणन्ति ॥९॥ पश्यन्ति ते तस्य विनाशनार्थ छलं बलं कमपि तथोपायम् । परं न पश्यन्ति पुरा चीर्णपुण्यप्रसादेन कुतोऽनर्थः ॥ ११॥ अथान्यदा मित्रगृहे नाट्यं दामनका प्रेक्ष्व मध्यरात्रे । दत्तेषु द्वारेषु बहिः स्वचित्रशालायां सुप्तः प्रर्गतश्च निद्राम् ॥ ९॥ ज्ञात्वा तं तत्र भटाः प्रसुप्तं सज्जायुधा झटिति समागतास्ते । परस्परं ब्रुवन्ति स्वसार्थवाह संपृच्छयनामिह हन्मः ॥ ९३ ॥ ततीं गताः सागरपोवपार्श्वमेतत्स्वरूप प्रभणन्ति योषाः । भवति स सार्थपतिद्वंतं भो गत्वा मारयतेम प्रमुप्तम् ||४|| श्रुत्वा तत्तस्य वधार्थमेते यावद्यम्ति तत्रैव भटा: सशस्त्राः । दामनको
॥४६॥
J
ution in
For Private Personel Use Only
Page #99
--------------------------------------------------------------------------
________________
F९५ ॥ तावाउरी सायरपोअपुत्तो, कुकम्मदोसेण तहिं पसुत्तो । विणासिऊणं सहसा पसुत्तं, तं ते सठाणं पगया पहिट्ठा || |॥६६॥ पमायकाले पभणंति लोआ, ही ही हओ सागरपोप्रपुत्तो । सोऊण तं सत्थवई हिस्स, संघट्टो झात्ति ममो
संबंधू ॥ १७॥ दामनगो तस्स गिहस्स सामी, कमओ निवेणं जणयासमक्खं । पुरा चिइण्णेण तवेण तस्स, जाया समग्गा | बहुभोगईड्डी ॥ ६॥ अहा निसण्णे कणगासणम्मि, दामनगे नट्टमहे पवुत्ते । पुव्वावरण्हे पुरिसेण केणं, उग्गीप्रमेयं | सिवपावगेणं ॥१९॥ अणुपुंखमावहता, वि अणत्या तस्स बहुगुणा हुंति । सुहृदुक्ख कत्थ पडउ, जस्स कयंतो वहइ
पक्वं ॥ १०॥ सोऊण सयसहस्सं, देह सुवण्णस्स तस्स पुरिसस्स । एवं तिसयसहस्सा, दिना से तिष्णिवारेसु॥१.१॥ सोऊण निवणं सो, पुट्ठो दामनगो कहा सव्वं । तुद्वेण निवेशं सो, सिट्ठिपए ठाविमो झत्ति ॥ १०२॥ मुणिवयणेणं मत्कुणपीडिताङ्गस्तावन्मित्रगेहे प्रगतो विनिद्रः ॥ १५ ॥ तापातुरः सागरपोतपुत्रः कुकर्मदोषेण तत्र प्रसुप्तः । विनाश्य सहसा प्रसुप्तं तं ते स्वस्थानं प्रगताः प्रहृष्टाः॥९६॥ प्रभातकाले प्रभणन्ति लोका ही ही हतः सागरपोतपुत्रः । श्रुत्वा तत्मार्थपतिर्हृदयस्य संघट्टतो झटिति मृतः सबन्धुः ॥९७॥ दामनकस्तस्य गृहस्य स्वामी कृतो नृपेण जनतासमक्षम् । पुरा चीर्णेन तपसा तस्य जाता सममा बहुभोगःि ॥१८॥ अथ निषण्णे कनकासने दामनके नृत्यमहे प्रवृत्ते । पूर्वापरा पुरुषेण केनोद्गीतमेतत् शिवप्रापकेन ।।९९॥ | अनुपुकमावहन्तोऽपि मनस्तिस्य बहुगुणा भवन्ति । सुखदुःखं कुत्र पततु यस्य कृतान्तों वहति पक्षम् ॥ १०॥ श्रुत्वा शतसहस्रं पदाति सुवर्णस्य तस्य पुरुषस्य । एवं त्रिशतंसहस्रा दत्ता तस्य त्रिवारेषु ॥ १०१ ॥ श्रुत्वा नृपेण स पृष्टो दामनकः कथयति सर्वम् । तुष्टेन नृपेण स श्रेष्ठिपदे स्थापितो झटिति ॥१०२॥ मुनिवचमेन धर्मानुष्ठानं कृत्वा देवलोके । प्राप्तः क्रमेण मोकं गमिष्यति दामनको
Jan Education int
onal
Page #100
--------------------------------------------------------------------------
________________
सप्तम उनासा
वर्षमानदेशना।
॥४७॥
धम्मा-गुहाणं करिम देवलोगम्मि । पत्तो कमेण मुक्खं, गमिही दामभगो झत्ति ॥१.३॥ थेवं पि तवोकम्मं, कुणंति दामनगु व्व जे पुरिसा । ते सुंजिऊण भोए, लहंति अचिरेण सिवसुक्खं ॥ १०४ ॥
सोऊण धम्म दुविहं जिर्णिद-मुहाउ साहेइ जिणिंदचंदं । महब्बए पव्वयभारतुन्ने, वोढुं न सकेमि जिणास| मत्थो ॥१०५॥ सम्मत्तरम्मो जिण ! सदृधम्मो, हवेउ मे सामि ! तुहाणणाओ । आणंदसड्ड ब्व सुसङ्घधम्मं, भावेण सव्वं पडिवजए सो ॥१०६ ॥ तस्सेव इच्छापरिमाणमेनं, मं तहाऽऽणंदचरित्तो ।। भूमीइ वाए ववसायकजे, हिरण्णकोडी इगसो विसेसो ॥१०७॥ सो पुच्छिऊणं पसिणे विआरं, जीवाइतचाण विभाणिऊणं । वीरं नमेऊण सिरेण धर्म, सं मनमाणो म गमो सगेहं ॥१०८ ॥ सदालपुत्तो नित्र अग्गिमित्र, मज पसाहेइ पसंतचिचो । भहे ! मए वीरजिणस्स धम्मो, सम्मत्तरम्मो महुणा पवनो ॥१६॥ झटिति ॥१०॥ स्तोकमपि तपः कर्म कुर्वन्ति दामनक इव ये पुरुषाः। ते भुक्त्वा भोगान् लभन्तेऽचिरेण शिवसौख्यम् ।।१०४॥
श्रुत्वा धर्म द्विविधं जिनेन्द्रमुखात् कथयति जिनेन्द्रचन्द्रम् । महाव्रतानि पर्वतभारतुल्यानि वोढुं न शक्नोमि जिनाऽसमर्थः ॥१०५ ॥ सम्यक्त्वरम्यो जिन ! श्राद्धधर्मों भवतु मे स्वामिन् ! तवाननात् । मानन्दश्राद्ध इव सुश्राद्धधर्म भावेन सर्व प्रतिपद्यते सः ॥१०६॥ तस्यैवेच्छापरिमाणमेतज्ज्ञेयं तथाऽऽनन्दचरित्रतश्च । भूम्यां व्याजे व्यवसायकार्ये हिरण्यकोटिरेकशो विशेषः ॥१०॥ स पृष्ठा प्रश्नान् विचारं जीवादितत्त्वानां विज्ञाय | वीरं नत्वा शिरसा धन्यं स्वं मन्यमानश्च गतः स्वगेहम् ॥ १०८ ।। सद्दालपुत्रो निजामग्निमित्रां भायां कथयति प्रशान्तचित्तः । भद्रे | मया वीरजिनस्य धर्मः सम्यक्त्वरम्योऽधुना प्रपन्नः ॥ १०९ ॥ त्वमपि गत्वा
॥४७॥
Jain Education in
For Private Personal Use Only
ww.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
तुम पि गंतूण जिणस्स पासे, गिण्हाहि सम्म जिवनाहधम्मं । पाणप्पिमस्सेरिसमासमेसा, तह ति काऊण पडिस्सुणेइ ॥ ११०॥ तो म कोडविप्रमाणुसे सा, सद्दाविऊणं इन वजरेइ । भाणेह खिप्पं समवालिहाण-खुरप्पतिक्खग्गविसाणएहिं ॥१११॥ जंबूण उकिट्ठकलावजुत्त-जुत्तेहि हेमंचिमनत्थएहिं । दुव्वण्णघंटेहि भ मंसलेहिं, नीलुप्पलाऽमेलकयस्सिरीहिं |॥ ११२ ॥ सुवण्णनाणामणिघंटिमा, जालाउलं मंजुलदारुजूवं । सुनिम्मिमं धम्मिभजाणमेव, जुत्वं महागोणजुएहि रम्म ॥११३ ।। त्रिमिर्विशेषकम् ॥ कोडंविएहिं पुरिसेहि खिप्प, तहा कर हाणपवित्तगचा । भउब्ववत्थाहरणा अणेग-दासीगणेहिं परिवारिमा सा ॥११४॥ पारोहिमा धम्मिअजाणमसा, गया सगासम्मि जिणेसरस्स | नंतूण वीरं तिपयाहिणाहिं, कयंजली सामिपुरो निसबा ॥ १२५ ॥ सवित्थरं वीरजिषण धम्मो, परूविमो से पुरमो जहुचो । सोऊण सम्मं हरिसेण जिनस्य पार्श्वे गृहाण सम्यग्जिननाथधर्मम् । प्राणप्रियस्येदृराभाषामेषा तथेति कृत्वा प्रतिशृणोति ॥११०॥ ततश्च कौटुम्बिकमानुषान् सा शब्दापयित्वेति व्याहरति । आनयत विप्रं समवालिधानतुरप्रतीक्ष्णाप्रविषाणकैः ॥ १११ ॥ जाम्बूनदोत्कृष्टकलापयुक्तयोत्रैमाश्चितनस्तकैः । द्विवर्णघण्टेश्व मांसलैनीलोत्पलाऽऽपीडकृतश्रीमिः ॥ ११२॥ सुवर्णनानामणिघण्टिकानां जालाकुलं मन्जुलदारुयूपम् । सुनिर्मितं धार्मिकयानमेव युक्तं महागोयुगै रम्यम् ॥११३॥ कौटुम्बिकैः पुरुषैः क्षिप्रं तथा कृते स्नानपवित्रगात्रा । अपूर्ववत्राभरणाऽनेकदासीगणैः परिवारिता सा ॥ ११४॥ मारूढा धार्मिकयानमेषा गता सकाशे जिनेश्वरस्य । नत्वा वीरं त्रिप्रदक्षिणाभिः कृताञ्जलिः स्वामिपुरो ( स्वामिनः पुरो) निषण्णा ।। ११५ ॥ सविस्तर वीरजिनेन धर्मः प्ररूपितस्तस्याः पुरतो यथोक्तः । श्रुत्वा
JanEducation int
For Private
Personel Use Only
lainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
सन्न उनास।
वर्धमानदेशना।
॥४८॥
धम्म, रोमंचिअंगी भणए जिणं सा ॥ ११६ ।। चइत्तुं सेणावइसत्थवाह-नरेसराई जह सव्वसंगं । गिण्हंति दिक्खं निरवजसिक्खं, तहा ण सक्कमि पहू! गहेउं ॥ ११७ ॥ गुणब्बयाणुव्वयसबसिक्खा-वएहि से वारसहा गिहीणं । धम्मो सुरम्मो वरदंसणेणं, हविज ते (मे) सामि ! मुहाउ तुज्झ ॥ ११८ ॥ सा लद्धधम्मा पडिबुद्धजीवा-जीवाइतत्ता नमिऊण वीरं । गया सगेहें हरिसेण जम्मं, सलाहणिजं अवबुज्झमाणा ॥११६॥ पाए ठवंतो निअए सुपच-संचारिअट्ठाक्यपंकएसुं। विहारमन्नत्थ जिणो कुणेइ, वीरो अ भव्वे पडिबोहयंतो ॥ १२० ॥ सदालपुत्तो सकुडंबजुत्तो, मवे विरत्तो सिरिवीरभत्तो । पसंतचित्तो अ पवड्डमाण-सद्धाइ धम्म पकुणेइ सम्मं ॥ १२१॥ आजीवित्राणं चइऊण धम्म, सद्दालपुत्तं जिणधम्मरत्तं । गोसालो तं सुणिऊण जाय-चिंतो विचिंतेइ मणम्मि एनं ॥ १२२ ।। मज्झाणिसं जो असणाइएहि, भत्ति विचित्तं हारसा सम्यग् हर्षेण धर्म रोमाञ्चिताङ्गी भणति जिनं सा ॥ ११६ ॥ त्यक्त्वा सेनापतिसार्थवाहनरेश्वरादयो यथा सर्वसङ्गम् । गृहन्ति दीक्षां निरवद्यशिक्षा तथा न शक्नोमि प्रभो ! गृहीतुम् ॥ ११७॥ गुणवताणुव्रतसर्वशिक्षात्रतैः स द्वादशधा गृहिणाम् । धर्मः सुरम्यो वरदर्शनेन भवतु ते (मे) स्वामिन् ! मुखतस्तव ।। ११८ ।। सा लब्धधर्मा प्रतिबुद्धजीवाजीवादितत्त्वा नत्वा वीरम् । गता स्वगेहं हर्षेण जन्म श्लाघनीयमवबुध्यमाना ॥ ११९ ॥ पादौ स्थापयनिजी सुपर्वसंचारिताष्टापदपङ्कजेषु । विहारमन्यत्र जिनः करोति वीरश्च भव्यान् प्रतिबोधयन् ॥ १२०॥ सदालपुत्रः स्वकुटुम्बयुक्तो भवे विरक्तः श्रीवीरभक्तः । प्रशान्तचित्तश्च प्रवर्धमानश्रद्धया धर्म प्रकरोति सम्यक् ॥ १२१ ॥ भाजीविकानां त्यक्त्वा धर्म सद्दालपुत्रं जिनधर्मरक्तम् । गोशालकस्तं श्रुत्वा जातचिन्तो विचिन्तयति मनस्येतत् ॥ १२२ ।। ममानिशं योऽशनादिकभक्तिं विचित्रां हर्षात् करोति । हा हा महावीरजिनेन सोऽपि व्युग्राह्य स्वमते नीतः
॥४८॥
Jain Education in
For Private Personal Use Only
malayong
Page #103
--------------------------------------------------------------------------
________________
माजरा हा हा महावीरजियेण सो वि, वुग्गाहिऊवं समयम्मि गोमो ॥ १२३ ॥ मंतूण पोलासपुरे पुराणे, सुजुत्तिपंतीहि
सहेउमाहिं । सहालपुत्वं पडिसहिऊणं, पच्छाऽऽणार है समयमि सिग्धं ॥ १२४ ॥ विमंसिऊणं इम सोवि चिचे, ससीससंपायकिरायमायो । समागमो तस्थ ठिमो विसाल-सालाइ अप्पाथमुवासगावं ॥ १२५ ॥ तस्येव सर्व उवहिं निमं सो, मुजूमा जुत्तीउ विभारयंतो । सदालपुत्तस्स गिहे समेमो, सएहि सीसेहि समनिमो अ॥१२६॥ सदालपुत्तो सगिहे भयंतं, दद्रण गोसालयमप्पसत्थं । णालोभए सम्मुहमत्तमेचं, कमो पथमो विणोप भती।। १२७ ॥ एवं सरूवं मुखिऊण सम्म, संथारसिताफलयाइहेउं । सचं गुणुकित्तणमेव कीर-जिमस्स साहेह तमो पुसे से ॥ १२८॥ सदालपुत्ता ! | महमाहणो इहं, समागमो को महमाहणो मवे। एसो महावीरजिणेसरो जए, अहो महामाहणु वअरिजए
॥ १२३ ।। गत्वा पोलासपुरे पुराणे सुयुक्तिपतिभिः सहेतुकाभिः । सद्दालपुत्रं प्रतिबोध्य पश्चादानयेऽहं स्वमते शीघ्रम् ॥ १२४ ।। विमृश्येति सोऽपि चित्ते स्वशिष्यसंघातविराजमामः । समागतस्तत्र स्थितो विशालशालायामात्मन उपासकानाम् ॥ १२५॥ तत्रैव सर्वामुपधि निजां स मुक्त्वा युक्तीर्विचारयन् । सदालपुत्रस्य गृहे समेतः स्वकीयैः शिष्यैः समन्वितम्य ॥ १२६ ॥ सहसंलपुत्रः स्वगृहे मायान्तं दृष्ट्वा गोशालकमप्रशस्तम् । नालोकयति संमुखमात्रमेतं अतः प्रणामो विनयश्च मतिः ॥ १२७ ॥ एतत्स्वरूपं ज्ञात्वा सम्यक् संस्तारशय्याफक्षकादिहेतोः । सत्यं गुणात्कर्तिनमेवं वीरजिनस्य कथयति ततः पुरस्तस्य ।। १२८ ॥ सहालपुत्र! महामाहम समागतः को महामाहनो भवेत् । एष महावीरजिनेश्वरो जगति महो महामाइनः कथ्यते ॥ १२६॥ वीरो महामाहनो
-
Jan Education International
For Private
Personal use only
Page #104
--------------------------------------------------------------------------
________________
सप्तम
उनासः।
वर्षमान देशना।
॥ १२६ ॥ वीरो महामाहणु भण्णए कहं १, गोसालया साहसु मे पुरो इमं । उप्पकनाणो तिजयश्चणिजो, जिणोऽरहा सो महमाहगो ता ॥ १३० ॥ इहागो भद्द ! पुरम्मि वा महा-गोवालो को महगोवु भण्णए । वीरो जिणो मंखलिपुत्त ! सो महा-गोवालमो वञ्जरिभो कहं इहं ॥१३१॥ गोवो जहा गोनिमरं वणम्मि, चारेइ गच्छंतमित्रो तमो भ। रक्खेइ खिप्पं तह सावएहिं, संझाइ खिप्पेह भ वाडयम्मि ॥१३२॥ जियो तहा भव्वजिए दुहत्ते, भवाडवीए सुहमग्गमद्वे| खिवेइ खिप्पं सिववाडयम्मि, सुधम्मदंडेय तमो स गोवो ॥१३३॥ यह समेभो महसत्थवाहो, को मण्णए इत्थ य सत्थवाहो ? | जिदिचंदो सिरिषद्धमाणो, सुसस्थवाहो मणिो कई सो ? ॥ १३४ ॥ सव्वं जणोहं निमसत्थलग्गं, चोरारिधाडीमयमंजणेण । मग्गं दिसंतो जह सत्थवाहो, पावेइ इ8 नयरं सुहेण भण्यते कथं १ गोशालक ! कथय मे पुर इदम् । उत्पन्नशान निजगदर्चनीयो जिनोऽईन् स महामाइनस्ततः ॥ १३ ॥ इहागतो भद्र ! पुरे वा महागोपालकः को महागोपो भण्यते ? । वीरो जिनो मंखलिपुत्र ! स महागोपालकः कथितः कथमिह १ ॥ १३१ ॥ गोपो यथा गोनिकरं वने चारयति गच्छन्तमितस्ततश्च । रक्षति क्षिप्रं तथा श्वापदैः सन्ध्यायां चिपति च वाटके ।। १३२ ॥ जिनस्तथा भव्यजीवान् दुःखानि भवाटव्यां शुभमार्गभ्रष्टान् । क्षिपति क्षिप्रं शिववाटके सुधर्मदण्डेन ततः स गोपः ॥ १३३ ॥ इह समेतो महासार्थवाहः को भण्यतेऽत्र च सार्थवाहः ।। जिनेन्द्रचन्द्रः श्रीवर्धमानः सुसार्थवाहो भणितः कथं सः ॥ १३४ ॥ सर्व जनौघं निजसार्थलग्नं चौरारिपाटीभयभञ्जनेन । मार्ग दिशन् यथा सार्थवाहः प्रापयतीष्टं नगरं सुखेन ॥ १३५ ॥ तथा महावीरजिनो
Jain Education in
For Private Personel Use Only
ww.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
॥१३५॥ तहा महावीरजिणो जयोहं, मिच्छचमोहेण विलुत्तबोहं । सुधम्ममग्गेण पणडमग्गं, पावेह निवाणपुरं दुहवं ॥ १३६ ॥ निजामओ इत्थ पुरे महतो, समागमो साहसु को स वृत्तो ? । तिलोधपुज्जो तिसलाइपुचो, निजामओ वजरिमो कहं सो? ॥१३७॥ निजाममो सध्वजणं समुद्दे, भक्खिज्जमाणं मगराइएहिं । मजंतमंमे जह वाहणेणं, पावेइ कूलं अणुनसत्थो ॥ १३८ । लोलिजमाणं मरणाइलोल-कबोलमालाहि जिए दुहत्ते । सो धम्मपोएम सिवेगकूलं, पावेह तत्तो मणिभो तहेसो ॥ १३६ ॥ अहो महाधम्मकही समागमो, को वा तुमे मंखलिपुत्त ! साहियो । सिदत्यपुचो तिजयम्मि विस्सुमो, कहं महाधम्मकही पवुचए ॥ १४० ।। कयग्गहग्गत्थसमत्थसत्थं, भईव दुर्दु महपावरचं। पसंतचिचं जिणधम्मर, जीवं बहा धम्मकही कुणेइ ॥ १४१ ॥ उम्मग्गलग्गं जिसाधम्मभग्गं, अतुच्छमिच्छचविलुचमग्गं । नित्थारए मब्बजनौघं मिथ्यात्वमोहेन विलुप्तबोधम् । सुधर्ममार्गेण प्रणष्टमार्ग प्रापयति निर्वाणपुरं दुःखार्तम् ॥ १३६ ॥ निर्यामकोऽत्र पुरे महान् समागतः कथय कः स उत्तः । त्रिलोकपूज्यस्त्रिशलायाः पुत्रो निर्यामको कथितः कथं सः॥ १३७ ॥ नियामकः सर्वजनं समुद्रे भक्ष्यमाणं मकरादिकैः । मज्जन्तमम्भासि यथा वाहनेन प्रापयति कूलमनुकूलसार्थः ॥ १३८ ॥ लोलोठतो मरणादिलोलकल्लोलमालामिर्जावान् दुःखाान् । स धर्मपोतेन शिवककूलं प्रापयति ततो भणितस्तथैषः ॥ १३६॥ महो महाधर्मकी समागतः को वा त्वया मंखलिपुत्र ! कथितः । सिद्धार्थपुत्रस्त्रिजगति विश्रुतः कथं महाधर्मकथी प्रोच्यते ? ॥ १४ ॥ कदामहप्रस्तसमस्ससार्थमवीव दुष्टं महापापरक्तम् । प्रशान्तचित्तं जिनधर्मरकं जीवं यथा धर्मकथी करोति ॥ १४१॥ उन्मार्गलग्नं जिनधर्मभग्नमतुच्छमिथ्यात्व
Jain Education inte
For Private Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
सप्तम
वर्धमानमालय मखास
उदासा।
देशना।
असं मवाभो, तो महाचम्मकही जिखों सो ॥ १४२ ॥ सुधा गुणुकित्तणमेरिसं सो, सदालपुचो तिसलासुभस्स । गोसालयं मंखलिपुत्तमेश्र, पसाहर हड्डमणो मधु ॥ १३ ॥ गोसालया! अच्छह सव्वसत्थ-विसारया । सम्बकलासमेमा। विभक्खा ! पंडिबलबुलक्खा, लहोवएसा! य जयप्पसिद्धा! ॥ १४४ ॥ ममेव धम्मायरिएण सद्धिं, परं विवाय पकरह तुम्भे । समत्थि मे इत्य समस्या थे, बहा ई सुम्ह मयम्मि हुजा ॥ १४५ । गोसालमो साहातं जियो सो, अवंतसची प्रहमप्पसची । वीरेण सदि महयं विचार्य, पह करेउं कह संभवामि ॥१४६ ॥ जो जुवायो भयमेलगं जहा, पारेवर्ष कुकडतितराइभं । गहेइ पुग्छकमपिछयाई, गंतुं न सकति मते थिरडिमा ॥१४७॥ तह हहेऊपसिबेहि जुत्ति-पंती हिं में वीरजियो जहिं जं । पुच्छेद तं वारि कयावि, तहिं सफेमि अहं वराभो ॥१४८॥ वीरो तो केवलनाणभाण, उओविलुप्तमार्गम् । निस्तारयति भव्यजनं भवात्ततो महाधर्मकथी जिनः सः ॥ १४२ ॥ श्रुत्वा गुणोत्कीर्तनमीशं स सद्दालपुत्राशिलासुतस्य । गोशालकं मखलिपुत्रमेतं कथयति हमना मनोबम् ॥१४॥ गोशालका:! बाध्वं सर्वशास्त्रविशारदाः! सर्वकलासमेताः। विचक्षणाः ! पण्डितलब्धलक्षाः ! सम्बोपदेशाः ! च जगप्रसिद्धाः ॥१४॥ ममैव धर्माचार्येण साथै परं विवाद प्रकुरुत यूयम् । समस्ति भवतोऽत्र समर्थता पेद्यथा रविस्तव मते भवेत् ॥ १४५॥ गोशालकः कथयति तं जिनः सोऽनन्तशकिरहमल्पशक्तिः। वीरेण सार्धमहक विवाद प्रमुः कर्तु कवं संभवामि ॥१४६ ॥ जनो युवा अजमेलकं यथा पारापत कुटवित्तिरादिकम् । गृहाति पुच्छ-कम-पिच्छ कानि गन्तुं न शक्नुवन्ति च ते स्थिरास्थिकाः ॥ १४७ ॥ तथाऽर्थहेतुप्रभैः युक्तिपतिभिर्मा वीरजिनो यत्र यत् ।
॥५०॥
Jain Education in
For Private Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
इमासेंसपपत्थसस्थो । तेणेव धम्मायरिएण सद्धि, तीरेमि यो काउमहं विवायं ॥ १४४ ॥ लीलागइंजं कलहंसवालो, कुखा | वरामोस बगो कई त । जहा पयासेइ अयं दिणिदों, तहा पयासह कहं पईवो १ ॥१५० ॥ सोऊण तं मंखलिपुत्तवायं, साइ सदालसुमो सुसड्डो । सबं गुणुविचणथं कुखसिा वीरस्स तं जेण य वणवेसि ।। १५१ ॥ तचों तुम मंखलिपुच! पीढ-संथारसिञ्जासणमाइएहि । निमंतएऽहं नहु यम्मकम्म-तयोगुणत्यं तुह तोसतहो ॥ १५२ ॥ संथारसिजाफलयासणाई, तस्सावहिं गहिऊण तचो । मोसालमो तत्थ डिमो सुत्रुचि-हेजहि सद्दालसुभं कोई ।। १५३ ॥ परं बहुचाउ न सो | जिणिंद-मयाउ भट्ठो वयणाउ तस्स । पच्छा य सोतं जिणधम्मरतं, नाऊणमनत्य ममो तमो अ॥१५॥ सदालपुत्तस्स
य वीरमासिर्भ, धम्म कुणंतस्स गया चउद्दसं । संक्च्छरा पंचदसस्स अंतरे, जाया य चिंता इन मज्झरचए ॥ १५५ ॥ पृच्छति वत् कथायितुं कदापि तत्र न शक्नोम्यहं वराका ॥१४८॥ वीरस्वतः केवलज्ञानभानुरुयोतिताशेषपदार्थसार्थः । तेनैव धर्माचायण साधं शक्नोमि नो कर्तुमहं विवादम् ।। १४९ ॥ लीलागतिं यां कलहंसवालः कुर्याद्वराकः स बकः कथं ताम् । यथा प्रकाशयीत जगदिमन्द्रस्तथा प्रकाशयति कथं प्रदीपः ॥१५॥ श्रुत्वा तन्मखलिपुत्रवाचं कथयति सद्दालसुतः सुभावः । सत्यं गुणोकीर्वनकं करोषि वीरस्य त्वं तेन च वर्णयसि ।। १५१।। ततस्त्वां मखलिपुत्र ! पीठसंस्तारशय्यासनादिमिः । निमन्त्रयेऽहं न हि
धर्मकर्मतमोगुणाय तब तोषतुष्टः ॥ १५२॥ संस्तारशय्याफलकासनानि तस्यापणेभ्यो गृहीत्वा ततः । गोशालकस्तत्र स्थितः सुयु. Pमिमि सालसुर्व कथयति ॥ १३॥ परं यबोचीन से जिनेन्द्रमतात् भ्रष्टो वचनात्तस्य । पश्चाच स जिनधर्मरकं ज्ञात्वाऽ. ||
५|| सातपुत्रस्य वीरमार्पित धर्म कुर्वतो गताश्चतुर्दश । संवत्सराः पञ्चदशस्यान्तरे जाता च चिन्तेति
For Private Personel Use Only
www.iainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
सप्तम
श्री वर्षमान देशना।
Jउवासंग
कुडंवभारं निभजिटुपुत्ते, दाऊण सडप्पडिमाउ कुब्वे । विचिंतिऊ सयलो कुडंब-भारो पए तेण सुए निहत्तो ॥ १५६ ॥ सो दन्मसंथारपसंठिमो तमो, पमजिए पोसहमंदिरे सयं । पवज सम्बाई वयाइँ भावमो, विहीइ सङ्कप्पडिमाउ कुब्बए ॥ १७ ॥ अहमया से पडिमाठिपस्स, खासग्गविनत्यविलोमणस्स । किवाणहत्थो पयडो सरोसो, जामो सुरो कोऽवि पुरो म तस्स ॥ १५८ ॥ सहालपुत्तं पडिमापसत्तं, साहेइ तं सोऽवि सुरो सरोसो। सग्गापवग्माण सुहं समीह-मायो कह कट्ठमिणं कुणेसि ? ॥ १६ ॥ सम्मत्तसीलन्वयकाउसग्ग-तवाइ मुचूण तुमं सुसड्ड! । मुंजाहि भोए विविहे असंख-सुक्खे समक्खं मह मनहा उ॥१६० ॥ गिहंगणामो इह माणिऊणं, हंतूण जिहँ सुभमग्गमो ते । काऊण खिप्पं नवमंससूले, तमो पचित्ता य कडायम्मि ॥ १६१ ॥ तेणेव मंसेण य लोहिएण, अचेमि लिंपेमि तुरेव देहं । तत्तो तुम भट्टवसङ्कचित्तो मध्यरात्रे ॥१५॥ कुटुम्बमारं निजज्येष्ठपुत्रे दत्त्वा श्राद्धप्रतिमाः कुर्वे । (इति) विचिन्त्य सकलः कुटुम्बमारः प्रगे तेन सुते निघत्ता ॥१५६॥ स दर्भसंस्तारकसंस्थितस्ततः प्रमार्जिते पौषधमन्दिरे स्वयम् । प्रपद्य सर्वाणि व्रतानि भावतो विधिना श्राद्धप्रतिमाः कुरुते ॥ १५७ ।। अथान्यदा तस्य प्रतिमास्थितस्य नासाप्रविन्यस्तविलोचनस्य । कपाणहस्तः प्रकटः सरोषो जातः सुरः कोऽपि पुरश्च तस्य ॥१५८ ॥ सदालपुत्रं प्रतिमाप्रसक्तं कथयति तं सोऽपि सुरः सरोषः । स्वर्गापवर्गयोः सुखं समीहमानः कथं कष्टमिदं करोषि ? ॥१५९॥ सम्यक्त्वशीलब्रतकायोत्सर्गतपादि मुक्त्वा त्वं सुश्राद्ध ! भुग्धि भोगान् विविधानसंख्यसुखान् समझ ममान्यथा तु ॥१६॥ गृहागणादिहानीय हत्वा ज्येष्ठ सुतमप्रतस्ते । कृत्वा क्षिप्रं नवमांसशूलांस्ततः पक्त्वा च कटाहके ॥ १६१ ॥ तेनैव मांसेन च लोहि
॥ ५१
Jain Education
For Private Personal Use Only
aww.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
Jain Education Inte
**********+++++++**
लहिस्सही दुग्गइदुक्खलक्खं ॥ १६२ ॥ कण्णम्मि संतच तरूवमं सो, सोऊय एवं वयणं असत्थं । सद्दालपुचो चुलिबीपिउ ब्व, झायाउ भट्ठो ख हु मंदरु व्व ॥ १६३ ॥ धम्मे दढं तं मुणिऊणमचो, हणेइ जिङ्कं सुश्रमाणिऊणं । मंसस्स खुले नवहा विहाय, तेच लिंप से अ देहं ॥ १६४ ॥ तं दूसहं वेश्रणमायतं, सो पासिभाणं तिश्रसं सरोसं । नो चैव रुट्ठो जिधम्मभट्ठो, शाह झाणं परमप्पहायां ।। १६५ ।। पुन्युत्तवत्तं तिम्रसो कहिचा, सुभं च बीअं तइअं चउत्थं । दंतू तं चैव महोबसणं, कुणि धम्माउ न चैव भट्टो ।। १६६ ।। पुणोऽवि देवो कृवियो कहेइ, वयाइ धम्मं च समुज्झिऊणं । गुंजेसु संसारसुहं समग्गं, सहालपुत्ता ! वयणाउ मज्झ ॥ १६७ ॥ तुहऽमहा बल्लहमग्गिमितं, हंतु काउं नवमंससूले । कडाइयम्मी पचिऊण देहं लिपेमि ते मंसयलोहिएहिं ॥ १६८ ॥ दुहष्णकिण्णे घणभट्टझाण - महण्णवम्मी पडिश्रो दुरंते । पच्छा तुमं दुग्गह तनार्थयामि लिंपामि तवैव देहम् । ततस्त्वमार्तवशार्तचिसो लप्स्यसे दुर्गतिदुःखलक्षम् ॥ १६२ ॥ कर्णे संतप्तत्रपूपमं स श्रुत्वेतद्वचनमशस्तम् । सद्दालपुत्र चुलिनीपितेव ध्यानाद्धष्टो न हि मन्दर इव ॥ १६३ ॥ धर्मे दृढं तं ज्ञात्वा ऽमर्त्यो इन्ति ज्येष्ठं सुतमानीय । मांसस्य शूलान् नवधा विधाय तेनाऽर्चयति लिम्पति तस्य च देहम् ॥ १६४ ॥ तां दुःसहां बेदनामाचरन्तं स दृष्ट्वा त्रिदशं सरोषम् । नो चैव रुष्टो जिनधर्मभ्रष्टो ध्यायति ध्यानं परमप्रधानम् ॥ १६५ ॥ पूर्वोक्तवार्त्ता त्रिदशः कथयित्वा सुतं च द्वितीयं तृतीयं चतुर्थम् । हत्वा तं चैव महोपसर्गं कुर्यात् धर्मान्न चैव भ्रष्टः ॥ १६६ ॥ पुनरपि देवः कुपितः कथयति व्रतानि धर्म च समुज्ज्य । भूदिग्ध संसारसुखं समयं सद्दालपुत्र ! वचनान्मम ॥ १६७ ॥ तवान्यथा वनमामग्निमित्रां हत्वा कृत्वा नवमांसशूलान् । कटाहके पक्त्वा
***+3+++193+**+******+*
jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
सप्तम
वर्धमान देशना ।
॥५२॥
दुक्खलक्ख, सदालपुत्ता ! सुइर लहेही ॥१६६॥ सुरेण एवं कहिएऽवि धम्म-ज्झाणाउ मट्टो ण हु सोवि सड्ढो । तमोऽवि बीमं तमं च वारं, साहेइ जाहे तिम्रसो पुखोऽवि ॥ १७ ॥ सद्दालपुत्तो हिअयम्मि एमं, चितेइ चिंतामरिमो भयंतो। भयोग पावेण विणासिऊणं, सुए सि लित्तो रूहिरामिसेहिं ।। १७१ ।। धम्माइको सहयारिणिं में, गेहस्स सम्बस्स य मेढिभू । मारेउमिच्छेइ अग्मिमि, एसो दुरप्पा बुरिसो इमाथि ॥१७२।। हसिसई चे मह अग्गिमित्तं, पिभं भगजो पुरिसो भएसो । तया रया महपावकम्म-करं नरं तं चिन निग्गहिस्सं ॥ १७३॥ विमंसिऊणं इन जाव सोऽवि, पचाविमो तस्स य निग्गहत्यं । तडि ब सो उप्पाडऊण खिप्पं, गमो सुपब्वो गवणंगणम्मि ॥ १७४ ॥ कोलाहलं सो पागेइ गाढ-सहेण खंभम्मि ठिमो विलक्खो । साहेइ मजा कहमउत्त!, कोलाहलं एरिसमायरेई । ॥ १७५ ॥ पसाहिभं दहें सिम्पामि ते मांसमोहितैः ॥१६८॥ दुःखाऽर्ण कीर्णे घनार्तध्यानमहार्णवे पतितो दुरन्ते । पश्चात्त्वं दुर्गतिदुःखलक्षं सहामपुत्र ! | सुचिरं लप्स्यसे ॥ १६९॥ सुरेणैवं कथितेऽपि धर्मध्यानाद्धष्टो न हि सोऽपि श्राद्धः । ततोऽपि द्वितीय तृतीयं च वारं कथयति यदा त्रिदशः पुनरपि ॥ १७० ॥ सदालपुत्रो हृदये एतचिन्तयति चिन्ताभृतो भयान्तः । अनेन पापेन विनाश्य सुतान् तेषां लिप्तो रुधिरामिषैः ॥ १७१।। धर्मादिकार्ये सहचारिणी मे गैहस्य सर्वस्य च मेढीभूताम् । मारयितुमिच्छति चाग्निमित्रामेष दुरात्मा पुरुष इदानीम् ॥ १७२ ॥ हनिष्यति चेन्ममाग्निमित्रां प्रियामनार्यः पुरुषश्चैषः । तदा रयादई महापापकर्मकरं नरं चैव निग्रहीष्यामि ॥ १७३ ॥ विमृश्येति यावत्सोऽपि प्रधावितस्तस्य च निग्रहार्यम् । तडिदिव स उत्पत्य क्षिप्रं गतः सुपर्वा गगनालणे ॥ १७४ ॥ कोलाइ स प्रकरोति गाडशब्देन स्तम्मे स्थितो विलक्षः कथयति भार्या कथमार्यपुत्र ! कोलाहलमीहशमांचरति (सि) ॥ १७५ ॥
॥५२॥
+4
Jan Education Intallonal
For Private Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
| तेण निअं सरूवं, तीसे समग्र्ग जहभूममेयं । भरोह सी नाह । तुहोवसग्गं, देवो समग्गं कुणए अ कोई || १७६ ॥ तुह त्थि पूचा मुद्दसिजचा, चचारि दिया निश्रवासगेहे । तभो तुमं खंडि पोसहाई, भावाउ आलोभसु पावमे ।। १७७ ॥ तह चिकाऊ सभारिश्राए, इमं च वार्य गुरुसंनिगाले । काऊख मिच्छा तह दुक्कडं सो, आलोभए तं निपावकम्मं ॥ १७८ ॥ पच्छा बहुतांउ विहीउ सेसं, कुबेर सव्वं पडिमातवं सो । सम्मतरम्मो वरिसाई वीसं, कथ्यो म तेयं जियवीरवम्मो ॥ १७९ ॥ स काले निपानकम्मे, सम्मं समालोइभ सुद्धभावो । खमावद्दत्ता जयजीवरासिं, काऊ मिच्छा तह दुकडं च ॥ १८० ॥ आहारचायं चउगमासं, काउं नकारपर कहंतो । वीरं सरंतो सुहझायमग्ग- लग्गो समग्गुज्झिमसंगरंगो ॥ १८१ ॥ सोहम्मकप्पे अरुणप्पहम्म, वरे विमाणे मरिऊण तत्तो । जाओ खुरो चउपलिभाउओ सो, महडिओ पुण्णफलोववेभो ॥ १८२ ॥ कबिंतं तेन निजं स्वरूपं तस्याः सममं यथाभूतमेतत् । भवति सा नाथ ! तवोपसर्गं देवः सममं करोति च कोऽपिं ॥ १७६ ॥ तब सन्ति पुत्राः सुखशय्या सुप्ताश्चत्वारो दीप्ता निजवासगेहे । ततस्त्वं खण्डितपौषधादि भावादालोचय पापमेतत् ॥ १७७ ॥ तथेति कृत्वा स्वभार्याया इमां च वाचं गुरुसन्निकाशे । कृत्वा मिथ्या तथा दुष्कृतं स आलोचयति तंनिजपापकर्म ॥ १७८ ॥ पञ्चाद्यथोछेन विधिना शेषं करोति सर्व प्रतिमातपः सः । सम्बत्तयरम्यो वर्षाणि विंशर्ति कृतश्च तेन जिनवीरधर्मः ॥ १७९ ।। स प्रान्तकाले निजपापकर्माणि सम्यक् समालोच्य शुद्धभावः । क्षमयित्वा जगज्जीवराशिं कृत्वा मिथ्या तथा दुष्कृतं च ॥ १८० ॥ आहारत्यागं शुकमा कृत्या नमस्कारपदानि कथयन् । वीरं स्मरन् शुभध्यानमार्गलग्नः सम्यगुज्झितसङ्गरङ्गः ॥ १८९ ॥ सौधर्मकल्पेऽरुणप्रभे
1
********************
Page #112
--------------------------------------------------------------------------
________________
श्री वर्षमान
देशना ।
॥ ५३ ॥
***********
Mail
Jain Education Inte
त्रिभिर्विशेषकम् ।। पुट्ठो जिखिँदो सिरिगोश्रमेणं, सद्दालपुत्तस्स गई कद्देइ । चुभो स सग्गाउ विदेहवासे, लहिस्सई मुक्खमयांतसुक्ख ॥। १८२ ॥ सद्दालपुचस्स चरिचमेत्र्यं, सोऊण संवेगतरंगिअप्पा | मचीह जंबू मुणिविंदचंदो, वंदेह तं असुहम्मसामिं ॥ १८४ ॥ इ सिरिलच्छीसायर - सूरीसरसाहुविजयसीसेण । सुहवद्धयेण लिहित्रं, चरित्रं सद्दालपुचस्स ॥ १८५ ॥ श्रीम मन्दिलगोत्रमण्डनमणिः श्रीराजमन्नाङ्गजः, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्येऽस्मि अधिकार एष जयतात्पुण्यैकपाथोनिधिः || १८६ ॥
॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां सद्दालपुत्रप्रतिबोधो नाम सप्तम उल्लासः ॥ ७
वरे विमाने मृत्वा ततः । जातः सुरश्चतुःपस्यायुः स महर्द्धिकः पुण्यफलोपपेतः ।। १८२ ॥ पृष्ठो जिनेन्द्रः श्रीगौतमेन सद्दालपुत्रस्य गर्ति कथयति । च्युतः स स्वर्गाद्विदेहवर्षे लप्स्यते मोक्षमनन्तसौख्यम् ॥ १८३ ॥ सद्दालपुत्रस्य चरित्रमेतत् श्रुत्वा संवेगतरङ्गिवात्मा । मक्त्या जम्बूर्मुनिवृन्दचन्द्रो वन्दते तमार्यसुधर्मस्वामिनम् ॥ १८४ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं सद्दालपुत्रस्य ॥ १८९ ॥
॥ इति सप्तम उल्लासः ॥
*++******++******+******+34
सक्षम
उमासः ।
॥ ५३ ॥
jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
अथाष्टम उल्लासः
गाहावइमहसयग-सावगचरिमं अहाणुपुब्बीए । साहेइ मुहम्मसामी, जंबूपुरमो जहन्भूमं ॥१॥ इह भरहमहावासे, सयलसुरावाससरिसमावासं । रायगिहं रायगिह, रायगिहं पुरवरं अस्थि ॥२॥ गुणगणरयणसमेभं, गुणसिलयं शाम चेइ तत्थ । जिणमचो भइदिचो, महराया सेणियो अस्थि ॥३॥ महसयगो महसयगो, महसयगो पाम गिहवई तत्थ । सयलजहाशं मनो, धन्नो गुणरयणसंपुण्णो ॥४॥ वायववसायभूमी-गया सकंसट्ठकणगकोडीयो । पत्तेमं तस्स गिहे, पुणोवि अड गोउला अस्थि ॥५॥ सोहग्गमंजरीश्रो, रूपसिरीजिअअसेसममरीभो । रेवइपामुक्खामो, तेरस भजाउ से अस्थि ॥६॥ अट्ठ सकंसट्ठावय-कोडीयो पिउघराउ आणीमा । मजाइ रेवईए, तहेव अड गोउला अस्थि ॥ ७॥सेसाणं भजाणं, दुवाल
गाथापतिमहाशतकश्रावकचरितं यथानुपूर्ध्या । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ १॥ इह भरतमहावर्षे सकलसुरावाससदृशावासम् । राजगृहं रावगृहं राजगृहं पुरवरमस्ति ॥ २॥ गुणगणरत्नसमेतं गुणशीलं नाम चैत्यं तत्र । जिनभक्तोऽतिदीप्तो महाराजः श्रेणिकोऽस्ति ॥ ३ ॥ महाशयो महाशतको महाशतको नाम गृहपतिस्तत्र । सकलजनानां मान्यो धन्यो गुणरत्नसंपूर्णः ॥ ४ ॥ व्याजव्यवसायभूमिगताः सकांस्याष्टकनककोट्यः । प्रत्येकं तस्य गृहे पुनरप्यष्ट गोकुलानि सन्ति ॥ ५॥ सौभाग्यमञ्जर्यो रूपश्रीजिताशेषामर्यः । रेवतीप्रमुखात्रयोदश भार्यास्तस्य सन्ति ॥ ६॥ अष्ट सकांस्याष्टापदकोट्यः पितृगृहादानीताः।
१“सग्गपुरीव समाणं " इत्ति प्रत्य० २ " तस्स पुरम्मि समिद्धो" इति प्रत्य.
For Private
Persone Use Only
Mainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
श्री | वर्धमान देशना ।
अष्टम उतासः।
॥५४॥
सण्हं पि पिउघराणीया । इकिकमकोडी, इकिकं गोउलं अस्थि ॥ ८॥ इचाइबहुविहाओ, इड्डीमो से घरंगखे विउला । तेरसभजाहि समं, सो मुंजा विविहमुक्खाई ।। ६ ।। अह एगया सुरासुर-कोडीसेविजमाणपयकमलो । अट्ठमहपाडिहेरस्सिरीजुमओ अइसयसमिद्धो ॥१०॥ सेमवरचामरेहि, वीइजंतो पवित्तछत्ततिओ। दिपंतधम्मचक्को, सिरिवीरजिणो समोसरिओ ॥११॥॥युग्मम् ॥ हयगयरहसुहडाणं, सेणाहिमसंखयाहि परिपरिमो। घणवज्जमाणवजा-उज्जमहाघोसमरिभजो ॥ १२ ॥ छत्तेण पवित्तेणं, धरिजमाणेण अहिमसस्सिरिओ । वीरपयवंदणत्थं, जाइ तहिं सेणिमो राया ॥१३॥ युग्मम् ॥ तं तं दणं, महया इड्डीइ कोवि इनरो। जय विजय ति गिराए, महसयगं साहए एवं ॥१४॥ भज इहुजासाबणे, समुसरिमो अजउत्स वीरजियो । महया महेण सोणम-राया से वंदिउं जाइ ॥ १५॥ तं तिजयपूअणिजं, अट्टमहाभाया रेवत्यास्तथैवाष्ट गोकुलानि सन्ति ।। ७ ।। शेषाणां भार्याणां द्वादशानामपि पितृगृहादानीता । एकैकहेमकोटी एकैकं गोलमस्ति ॥ ८॥ इत्यादिबहुविधा द्धयस्तस्य गृहाङ्गणे विपुलाः । त्रयोदशभार्याभिः समं स भुनकि विविधसुखानि ॥ ९॥ श्रथैकदा सुरासुरकोटीसेव्यमानपादकमलः अष्टमहाप्रातिहार्यश्रीयुतोऽतिशयसमृद्धः ॥ १०॥ श्वेतवरचामरैर्वीज्यमानः पवित्रच्छत्रत्रिकः । दीप्यधर्मचक्रः श्रीवीरजिनः समवसृतः ॥ ११॥ हयगजरथसुभटानां सेनाभिरसंख्याताभिः परिकरितः । घनवाद्यमानवाद्यातोचमहाघोषभुत्तजगत् ॥ १२॥ छत्रेण पवित्रेण घ्रियमाणेनाधिकसश्रीकः । वीरपादवन्दनार्थ याति तत्र मेणिको राजा ॥१३॥ तं यान्तं दृष्ट्वा महत्या भया कोऽपीष्टनरः । जय विजयेति गिरा महाशतकं कथयत्येवम् ॥ १४॥ अोहोचानवने समवस्त पार्यपुत्र ! वीरजिनः । महता महेन श्रेणिकराजस्तं वन्दितुं याति ॥ १५॥ तं त्रिजगत्पूजनीयमष्टमहाप्राविहार्यप्रतिपूर्णम् । सफलं कुरु क्षिप्रं
॥५४॥
Jain Education Inter
For Private Personal Use Only
Einlibrary.org
Page #115
--------------------------------------------------------------------------
________________
| पाडिहेरपडिपुण्णं । सहलं करेहि खिप्पं, वीर नमिऊण निजम्मं ॥ १६ ॥ तं सोऊणं हट्ठो, तुट्ठो मो गिहबई महासयगो।
सव्वंमभूससंबर-माई सि समप्पए निमयं ॥ १७ ॥ काऊण सो सिणाणं, कयकोउममंगलो अबलिकम्मं । अप्पमहग्धा| हरणा-लंकिकाओ तो खिप्पं ॥ १८ ॥ तेरसदिब्बसुहासण-निसनमजाहि संजुमो चेव । अइगुरुमजायचडिभो, बहुपुरिससहस्सपरिपरिभो ॥ १६ ॥ वीइजमाणचामर-जुमओ सकोरिटदाममल्लेणं । छत्तेण सस्सिरीमो, महसयगो जाइ समुसरणे ॥ २०॥ नमिऊण बद्धमाणं, तिपयाहिणपुव्वमेव जहठाणं। उवविट्ठो पुरमो सिर-विरहकरकमलवरमउडो॥ २१॥ ततो तिहुअणसामी, कामिअफलपूरणिककप्पतरू । सो श्रमिअसाविणीए, वाणीए देह उवएसं ॥२२॥ संजोया सविओगया सविवया सव्वा भवे संपया, मोना रोमजुमा धणं सनिहणं सुक्खं सदुक्खं सया। भव्वं जुन्वययं जराइसहिअं वीरं नत्वा निजजन्म ॥ १६ ॥ तच्छ्रुत्वा हृष्टस्तुष्टः स गृहपतिर्महाशतकः । सर्वाङ्गभूषणाम्बरादि तस्य समर्पयति निजकम् ॥१७॥ कृत्वा स स्नानं कृतकौतुकमङ्गलश्च बक्षिकर्म । अल्पमहर्घाभरणालङ्कृतकायस्ततः क्षिप्रम् ॥ १८ ॥ त्रयोदशदिन्यसुखासननिषण्णभार्याभिः संयुतश्चैव । अतिगुरुकयानचटितो बहुपुरुषसहस्रपरिकरितः ॥ १९ ॥ वीज्यमानचामरयुतः सकोरण्टवाममाल्येन । छत्रेण सीको महाशतको याति समवसरणे ॥ २०॥ नत्वा वर्धमानं त्रिप्रदक्षिणापूर्वमेव यथास्थानम् । उपविष्टः पुरतः शिरोविरचितकरकमक्षवरमुकुटः ॥ २१ ॥ ततत्रिभुवनस्वामी कामितफलपूरणैककल्पतरुः । सोऽमृतस्राविण्या वाण्या ददात्युपदेशम् ॥२२॥ संयोगाः सवियोगाः सविपदः सर्वा मवे संपदो, भोगा रोगयुता धनं समिधनं सुखं सदुःखं सदा । भव्यं यौवनकं जरादिसहित
१०
For Private Personel Use Only
Page #116
--------------------------------------------------------------------------
________________
भ्रष्टम उल्लास:।
वर्धमान देशना।
लोगो ससोगो जणा, नाऊणं इन सासइक्कसुहयं धम्मं करेहाणिसं ॥ २३ ॥ मावणं किञ्जमाणो, धम्मो सिवसाहगो हवइ नृणं । भावविहूणो विहिओ, हवेइ भवकारणं धम्मो ॥ २४ ॥ सिवभवणारोहणमह-निस्सेणिं भावणं कुणइ सड्ढो । सिवसुहमसमं पावइ, मचिरेणमसंमउ व्व दुभं ॥ २५ ॥ सामिश्र ! असंमभो को ?, सुभावणा भाविया कहं तेण ।। कह मुक्खसुहं पत्तं ?, हअ पुट्ठो जिणवरो भणइ ॥ २६ ॥ इह रयणपुरे नयरे, अरिमद्दणनरवई सुनीइविऊ । भूभंगेणं मंगो, जस्सारीणं हवइ नूर्ण ॥ २७ ॥ ललिअंगो से कुमरो, पाणपिनो अस्थि सत्थसत्थविऊ । रमिउं वसंतसमए, उजाणमहन्नया पत्तो ॥ २८ ॥ रममाणणं तेणं, तत्थेगा मंतिगेहिणी दिट्ठा । चित्तरई से जाया, तीसे उरि पसंतस्स ॥ २९ ॥ संपेसिऊण मित्तं, कुमरो भासेइ संगमो सुअणु ।। अत्ताणं कह भावी ?, कत्थ व? इअ भणइ सा हिट्ठा ॥ ३० ॥ नीसरिउं गेहाओ, लोकः सशोको जना !, ज्ञात्वेति शाश्वतैकसुखदं धर्म कुरुतानिशम् ॥ २३ ॥ भावेन क्रियमाणो धर्मः शिवसाधको भवति नूनम् । भावविहीनो विहितो भवति भवकारणं धर्मः ॥ २४ ॥ शिवभवनारोहणमहानिश्रेणिं भावनां करोति श्राद्धः । शिवसुखमसमं प्राप्रोत्यचिरेणासमंत इव द्रुतम् ।। २५ ।। स्वामिन्नसंमतः कः ? सुभावना भाविता कथं तेन ? । कथं मोक्षसुखं प्राप्तमिति पृष्टो जिनवरो भणति ॥ २६ ॥ इह रत्नपुरे नगरेऽरिमर्दननरपतिः सुनीतिवित् । भ्रूभङ्गेन भङ्गो यस्यारीणां भवति नूनम् ॥ २७॥ ललिता| गस्तस्य कुमारः प्राणप्रियोऽस्ति शास्त्रशस्त्रवित् । रन्तुं वसन्तसमय उद्यानमथान्यदा प्राप्तः ॥ २८ ॥ रममाणेन तेन तत्रैका मन्त्रिगेहिनी दृष्टा । चित्तरतिस्तस्य जाता तस्या उपरि प्रशान्तस्य ॥ २९ ॥ संप्रेष्य मित्रं कुमारो भाषते सङ्गमः सुतनु !| पात्मनोः कथं |
Jan Education inte
For Private Personal Use Only
a
djainelibrary.org
Page #117
--------------------------------------------------------------------------
________________
खणं पि सक्कमि णो महाभाग ! | ईसालुओ वई मह, बहिया गंतुं च णो देह ॥ ३१ ॥ परमेगो हि उवाओ, अत्ताणं संगमे अइदुसज्झो । मह गिहुपंते कुवो, इत्थ सुरंग दवावेसु ॥ ३२ ॥ कूवंतरम्मि पुरिसा, ठावेअन्धा तो सुरंगासे । तत्तो कुडंबसद्धि, कलहं काऊण हं झत्ति ॥ ३३ ॥ निवडेमि जाव कूवे, ताच सुरंगामुहडिएहि अहं । कड्डेअव्वा वंचित्र, जणदिहि तक्खणाउ तो॥ ३४ ॥ कूवामओ नीसरिया, झत्ति सुरंगाइ तो कुमारस्स । ललिअंगस्स मिलिस्सं, पुवकयसुकयजोएण ॥३५ ।। भणिऊणि संके, तं मित्तं से विसजिऊणं सा । रमिऊणं उजाणे, संपत्ता निअगिहे सिग्धं ॥ ३६ ॥ कित्तिमकलहं काउं, केणावि अलक्खिया सइवपत्ती । संझाइ अनया सा, जा झंपं देइ कूवम्मी ॥३७ ।। निवडंती चि गहिया, ताव सुरंगानरेहि सा झत्ति । नीश्रा उ कुमारगिहे, कहि कुमरस्स तकालं ॥ ३८ ॥ इत्तो कूवे पडिअं, तं नाऊणं जणाउ भावी ? कुत्र वा ? इति भणति सा हृष्टा ॥३०॥ निःसतुं गेहात् क्षणमपि शक्नोमि नो महाभाग ! । ईर्ष्यालुः पतिर्मम बहिर्गन्तुं च नो ददाति ॥ ३१ ॥ परमेको छुपाय आत्मनोः सङ्गमेऽतिदुःसाध्यः । मम गृहोपान्ते कूपोऽत्र सुरङ्गां दापय ॥ ३२॥ कूपान्तरे पुरुषाः स्थापयितव्यास्ततः सुरङ्गास्ये । ततः कुटुम्बसाध कलहं कृत्वाऽहं झटिति ॥ ३३ ॥ निपतामि यावत् कूपे तावत्सुरङ्गामुखस्थितैरहम् । कर्षितव्या वञ्चयित्वा जनदृष्टिं तत्क्षणात्ततः ।। ३४ ।। कूपानिःमृता झटिति सुरङ्गया ततः कुमारस्य । ललिताङ्गस्य मिलिध्यामि पूर्वकृतसुकृतयोगेन ॥ ३५ ॥ भणित्वा सङ्केतं तं मित्रं तस्य विसृज्य सा । रन्त्वोद्याने संप्राप्ता निजगृहे शीघ्रम् ॥ ३६ ॥ कृत्रिमकलहं कृत्वा केनाप्यलक्षिता सचिवपत्नी । सन्ध्यायामन्यदा सा यावज्झम्पां ददाति कूपे ॥ ३७॥ निपतन्ती चैव गृहीता तावत्सुरङ्गानरैः सा झटिति | नीता तु कुमारगृहे कथितं कुमारस्य तत्कालम् ॥ ३८ ॥ इत: कूपे पतितां तां ज्ञात्वा जनान्महामन्त्री।
Jan Education in
For Private Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
श्री
वर्धमान
-देशना ।
।। ५६ ।।
Jain Education In
महमंती । पिच्छावर पुरिसेहिं परं ग दिट्ठाऽगडे तेहिं ॥ ३६ ॥ जाया पुरस्मि वत्ता, एसा नायं निवेण तं वृत्तं । इत्थी - चापावी, इरण्णा बंधिओ मंती ॥ ४० ॥ गिहसव्वस्सं लुटिय, सन्वकुडंबं विडंबियं तस्स । इअ दट्ठूणं कुमरो, ग्रह चित्ते चितए एवं ॥ ४१ ॥ धिद्धी गयावराहो, अमुणितेण निषेण महमंती । ही ही विविध मह - अवराहे थीनिमित्तम्मि ॥ ४२ ॥ धिद्धी ममत्थु जेणं, परइत्थी पत्थिय मए पावा । धिद्धी इमीह जीए, निनदइओ पाडिओ कट्ठे ॥ ४३ ॥ इह दुत्तरगिहवा से, अउ प्परं यो मए वसेव्वं । इत्थीजाले पडियो, मच्छु ब्व को बज्झए इ ॥ ४४ ॥ इश्र चिंतिऊण कुमरो, तमणालाविश्रमिदेव सुचतो । जुवरजं चइऊणं, नयराओ निग्गओ झति ॥ ४५ ॥ एगागी विधरंतो, पिच्छा कत्थवि वणे मुणि कुमरो । तं नंतूर्णं वेग्ग- रंगिभप्पा इमं भगइ || ४६ ॥ वसणभरेणकंतं, मजंतं मं प्रेक्षयति पुरुपैः परं न दृष्टाऽवटे तैः || ३९ ॥ जाता पुरे वार्तेषा ज्ञातं नृपेण तद्वृत्तम् । स्त्रीहत्यापापीति राज्ञा बन्धितो मन्त्री ॥४०॥ गृहसर्वस्वं लुंटित्वा सर्वकुटुम्बं विडम्बितं तस्य । इति दृष्ट्वा कुमारोऽथ चित्ते चिन्तयत्येवम् ॥ ४१ ॥ धिग्धिग्गतापराधोऽजानता नृपेण महामन्त्री | ही ही विडम्बितो ममापराधे स्त्रीनिमित्ते ॥ ४२ ॥ धिग्धिग्मामस्तु येन परस्त्री प्रार्थिता मया पापा । धिग्धिगस्यै ( इमां ) यथा निजदयितः पातितः कष्टे ॥ ४३ ॥ इह दुस्तरगृहवासेऽतः परं न मया वसितव्यम् । स्त्रीजाले पतितो मत्स्य इव को बध्यते नेह ॥ ४४ ॥ इति चिन्तयित्वा कुमारस्तामनालापितामिहैव मुञ्चन् । यौवराज्यं त्वक्त्वा नगरान्निर्गतो ज्ञटिति ॥ ४५ ॥ एकाकी विचरन् प्रेक्ष्य कुत्रापि वने मुनिं कुमारः । तं नत्वा वैराग्यरङ्गितारमेदं भणति ॥ ४६ ॥ व्यसनभरेणाक्रान्तं मज्जन्तं मां
***++COK++****COK+++*CK++CG+K
अष्टम
उन्नासः ।
॥ ५६ ॥
ww.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
भवंबुणिहिमज्झे । परमत्थुवएसेणं, नित्थारसु मुणिवरिंदाणा ॥ ४७॥ इन पत्थिनो अ तेणं, जइधम्म उवइसेइ सो साहू। अह गिन्हइ पव्वजं, मुत्तिपुरीकुंचिभं कुमरो ॥४८॥ घोरं तवं तवतो, विसुद्धकिरिमाउ सो वि कुणमाणो। खेमपुरुजाणम्मी, चिट्ठइ पडिमाघरो साहू ।। ४९ ॥ अह तम्मि पुरे एगो, घणदुल्ललियो असमयक्खनरो । लोअम्मि जस्स कइमा, होई खो संमयं किं पि ।। ५० ॥ यो ममइ पिमरं यो, मायरमवि भावरं ग य सुगुरुणो । णो देवे महनत्यिम-वायवरोऽसंमभो सो म।। ५१ ॥ ण य जीवे ण य पुण्णं, ण य पावं व णारए ण सिवं । ण हु परलोमं किंची, इह पण भूए विणा इअरं ॥ ५२ ॥ युग्मम् ॥ जयमेसो वायाल-तणेण धणियाइ चेव परिसंतो। देवे गुरू अ धम्म, उत्थावितो धरइ गव्वं ॥ ५३॥ इचो बहि उजाणे, ललिअंगमुखीसरम्मि तम्मि ठिए । सुमहतो हु अकम्हा, नईई पूरो समुच्छलिओ ॥ ५४॥ पूरजलम्मि भवाम्बुनिधिमध्ये । परमार्योपदेशेन निस्तारय मुनिवरेन्द्र ! अधुना ॥ ४७ ॥ इति प्रार्थितश्च तेन यतिधर्ममुपदिशति स साधुः । अथ गृहाति प्रत्रज्यां मुक्तिपुरीकुञ्चिका कुमारः ।। ४८ ॥ घोरं तपस्तपन् विशुद्धक्रियाः सोऽपि कुर्वन् । क्षेमपुरोधाने तिष्ठति प्रतिमाधरः साधुः॥ ४६॥ अथ तस्मिन् पुर एको धनदुर्ललितोऽसंमताख्यनरः । लोके यस्य कदापि भवति नो सम्मतं किमपि ॥१०॥ न मन्यते पितरं नो मातरमपि भ्रातरं न च सुगुरून् । नो देवान्महानास्तिकवादधरोऽसंमतः स च ॥ ११ ॥ न च जीवान च पुण्य न च पापं नैव नारकान शिवम् । न हि परलोकं किञ्चिदिह पञ्च भूतानि विनेतरत् ॥ १२ ॥ जगदेष वाचालत्वेन धनितया चैव धर्षयन् । देवान् गुरूंश्च धर्ममुत्थापयन् धरति गर्वम् ॥ १३ ॥ इतो बहिरुद्याने ललिताङ्गमुनीश्वरे तस्मिन् स्थिते । सुमहान् हि अक
JainEducation International
For Private Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
श्री . वर्षमान देशना।
अष्टम उल्लास:।
॥ ५७॥
अगाहे, तम्मि निबुझुति पायवा सव्वे । कीलासेला य तहा, ण दु बुड्डो सो महासमणो ॥५५॥ अइविम्हिओ जणोहो, दळूण परिट्टि मुणिवरं तं । चिंता तवप्पहावो, एस मुणी जं जले उड्डो ॥५६॥ पूरम्मि पवुत्तम्मी, मुणिणो पासेसु सधनो चेव । आसनवंतरा से, दंसति तवस्स माहप्पं ॥ ५७ ॥ पणमंति तं मुर्णिदं, नयरजणा दिद्रुपच्चया सव्वे । तप्पायरएणावि
हु, सव्वे रोगा विलयमिति ॥ ५८ ।। नस्थिअभावाउ भिसं, तम्मि धरितो मुणीसरेऽणुसयं । चिंतइ असंमो मुणि-तवप्पहै। हावं विलोएमि ॥ ५ ॥ ततो गंतूण वणे, बंधित्ता सिंखलाहि मुणिपाए । पज्जालेइ निसाए, असंमत्रो दारुणं अगणिं ॥६॥
उजालो उ जलंतो, सो अगणी तरुगणे दहतो । पायाहिणीकुणेई, तं साहुं सब्बो चेव ।। ६१ ॥ अन्नं अद्दमण, सव्वं पज्जालिअंतिणाइ तहिं । अणलेण रोममतं, तवप्पहावेण ण हु तस्स ॥ ६२ ॥ मुणिमेणं पिच्छेई, असंमो संठिस्मानद्याः पूरः समुच्छलितः ॥ १४ ॥ पूरजलेऽगाधे तस्मिन्निब्रुडन्ति पादपाः सर्वे । क्रीडाशैलाश्च तथा न हि त्रुडितः स महाश्रमणः ॥ ५५ ॥ अतिविस्मितो जनौधो दृष्ट्वा परिष्ठितं मुनिवरं तम् । चिन्तयति तपःप्रभाव एष मुनिर्यजले ऊर्ध्वः ॥ १६ ॥ पूरे प्रवृत्ते मुनेः पार्थेषु सर्वतश्चैव । आसन्नव्यन्तरास्तस्य दर्शयन्ति तपसो माहात्म्यम् ॥ १७ ॥ प्रणमन्ति तं मुनीन्द्र नगरजना दृष्टप्रत्ययाः सर्वे । तत्पादरजसाऽपि खलु सर्वे रोगा विलयं यन्ति ॥ १८ ॥ नास्तिकभावाभृशं तस्मिन् धरन्मुनीश्वरेऽनुशयम् । चिन्तयत्यसं. मतो मुनितपःप्रभावं विलोकयामि ॥ १६ ॥ ततो गत्वा वने बध्ध्वा शृङ्खलाभिमुनिपादौ । प्रज्वालयति निशायामसंमतो दारुणमग्निम् ।। ६० ॥ उज्ज्वालस्तु ज्वलन् सोऽग्निस्तरुगणं दहश्च । प्रदक्षिणीकरोति तं साधु सर्वतश्चैव ।। ६१॥ अन्यदामना सर्व प्रज्वालितं
*
॥५॥
Jan Education inte
For Private Personal Use Only
aaim.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
Jain Education In
+++***
योऽइदूरम्म । वन्हिपरिवेसमज्झट्ठियं सुझाणुज्जुनं सुहिश्रं ॥ ६३॥ तवमहिमं दहुं से, चमक्कियो नत्थिश्रोऽवि सो समणे । भर्त्ति घरे ण हुवा, अणुरजइ को तवेण भिसं १ ।। ६४ ।। निव्वाणे अणलम्मी, तचो गंतूणऽसंमओ सिग्धं । भूमितल - निहिअसिरओ, पएसु निवडेइ समणस्स || ६५ ॥ मुणिपाएस् निबद्धं, सुदढं घणलोसिंखलं सो । विच्छोडितो चिंतं, पत्तो एरिसं हिश्रए । ६६ ।। समणस्सेअस्स जहा, काभो नहपूरण य हु निबुडो । गहु दड्डो एएणं, अगले म पि तह चेव ।। ६७ ।। अन्नस्स वि मन्नेऽहं तवेण दूरेण जंति विग्धाई । सुक्खाइँ जाइँ लोए, ताई तवेण हवंति ध्रुवं ॥ ६८ ॥ एआरिसं तवं णो, कुर्णति जे हुंति दुक्खिया लोए । पकुणंति घणतवं जे, ते हुंति सुते संपन्ना ॥ ६९ ॥ अहि भवे व कथं, तवं परं जं पयाववं जीवो । पुव्वभवाइन्नस्स हु, तबस्स तं मुणसु माहप्पं ॥ ७० ॥ इह लोए जो जीवो, कुणइ तवं तृणादि तत्र । अनलेन रोममात्रं तपःप्रभावेण न हि तस्य ॥ ६२ ॥ मुनिमेनं पश्यति असंमतः संस्थितोऽतिदूरं । वाह्नपरिवेषमध्यस्थितं सुध्यानोद्यतं सुखितम् ॥ ६३ ॥ तपोमहिमानं दृष्ट्वा तस्य चमत्कृतो नास्तिकोऽपि स स्वमनसि । भक्ति धरति न हि वाऽनुरज्यते कः तपसा भृशम् १ ॥ ६४ ॥ निर्वाणेऽनले ततो गत्वाऽसंमतः शीघ्रम् । भूमितल निहितशिराः पादयोर्निपतति श्रमणस्य ।। ६५ ।। मुनिपादयोर्निबद्धां सुदृढां घनलोह शृङ्खलां स च । विच्छोदयन् चिन्तां प्राप्त एतादृशीं हृदये ॥ ६६ ॥ श्रमणस्यैतस्य यथा कायो नदीपूरेण न हि निब्रुडित: । न हि दुग्ध एतेनानलेन मनागपि तथा चैव ॥ ६७ ॥ अन्यस्यापि मन्येऽहं तपसा दूरेण यान्ति विघ्नाः । सुखानि यानि लोके तानि तपसा भवन्ति ध्रुवम् ॥ ६८ ॥ एतादृशं तपो नो कुर्वन्ति ये भवन्ति दुःखिता लोके । प्रकुर्वन्ति घनतपो ये ते भवन्ति सुतेजः संपन्नाः || ६९ ॥ अस्मिन् भवे नैव कृतं तपः परं यत्प्रतापवान् जीवः । पूर्वभवाचीर्णस्य हि तपसस्तज्जानीहि
+++*****03->**++******
ww.jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
अष्टम
उन्नासः।
निम्मलं फलं तस्स । मुंजइ मवंतरे तं, पुष्णं साहिजइ जणेहिं ॥७१।। पुण्णायो जाणिजइ, सग्गो सग्गाउ चित्र तहवाणो । वर्धमान अत्ताणं जो मुक्खो, साहिजइ सो धुर्व अस्थि ।। ७२ ।। इन तत्तम्मि निलीणं, चित्तं तह तस्स पुण्णवंतस्स । जह घाइकम्मदेशना । घाओ, जाओ से तक्खणा चेव ।। ७३ ।। मुक्खपडिहारभूत्रं, केवलनाणं समजलं तस्स । पाउन्भूअं तत्तो, देवेहिं समप्पियं
लिंग ।। ७४ ।। तत्तो सुरकयकंचण-कमलम्मि असंमो सयलणाणी । उवविट्ठो देवासुर-नरेहि पणओ सुभत्तीए ।। ७५ ॥ ॥ ८॥
समणेणं तेण पुणो, पणो सो धम्मदेसणं कुणई । तं सोऊणं भवा, धम्मम्मि दढायरा जाया ॥ ७६ ॥ भाविति भावणं Hजे, भवसायरतारणेगवरतरणि । केवलनाणं लहिउं, पावंति असंमओ व सिवं ।। ७७॥ इन उवएसं जिणवर-मुहाउ सोऊण
जायसंवेगो । महसयगो अदुवालस-वइ धम्म पवजेई ।। ७८ ॥ अट्ठसकंससुकंचण-कोडीमो मुकला य ववसाए । भट्टेव माहात्म्यम् ॥ ७० ॥ इह लोके यो जीवः करोति तपो निर्मल फलं तस्य । भुनक्ति भवान्तरे तत् पुण्यं कथ्यते जनः ॥ १ ॥ पुण्याज्ज्ञायते स्वर्गः स्वर्गाश्चैव तथाऽऽत्मा । धात्मनां यो मोक्षः कथ्यते स ध्रुवमस्ति ।। ७२ ।। इति तत्त्वे निलीनं चित्तं तथा तस्य पुण्यवतः । यथा घातिकर्मघातो ज्ञातस्तस्य तत्क्षणाचैव ॥ ७३ ॥ मोक्षप्रतिहारभूतं केवलज्ञानं समुज्ज्वलं वस्य । प्रादुर्भूतं ततो देवैः समर्पित लिङ्गम् ।। ७४ ॥ ततः सुरकृतकाञ्चनकमलेऽसंमतः सकल ज्ञानी । उपविष्टो देवासुरनरैः प्रणतः सुभक्त्या ।। ७५ ॥ श्रमणेन तेन पुनः प्रणतः स धर्मदेशनां करोति । तां श्रुत्वा भव्या धर्मे दृढतरा जाताः।। ७६॥ भावयन्ति भावना ये भवसागरतारणैकवरतरणीम् । केवलज्ञानं लब्ध्वा प्राप्नुवन्ति असंमत इव शिवम् ॥ ७७ ॥ इत्युपदेशं जिनवरमुखाच्छ्रुत्वा जातसंवेगः । महाशतकश्च
॥५८॥
Jain Education in
For Private Personal Use Only
ww.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
गोउलाई, करेइ सो पंचमवयम्मि ॥ ७९ ॥ तेरसमज्जावजं, पच्चक्खइ मेहुणं तया सव्वं । इअरो परिमाणविही, भो आणंदसड व्व ॥ ८० ॥ इअ जिणधम्म सम्म, पडिवजिन पुच्छिऊण पुण पसिणे । नव जीवाइविआरे, लहिऊणं नमिम वीरजिणं ।। ८१॥ अप्पाणं सुकयत्थं, मन्नतो भावणाउ भावतो । महसयगो निअगेह, पत्तो सम्म कुणइ धम्म ॥२॥ मविभहिमभूमिश्राए, वविऊणं सम्मघम्मतरुबीअं । विहरह वीरजिणिंदो, तो इअरम्मि देसम्मि ॥ ८३ ॥ अह से वुड्डा रेवइ, भजा चिंतेह रत्तिसमयम्मि । वणपुप्फ पिव विहलं, हा ! एमं जुब्बणं वयइ ॥ ८४ ॥ महसयगेणं सद्धि, विसयसुहं तेरसम्मि दिवसम्मि । भुजेमि अ समवाए, दुवालसहं सवत्तीणं ॥८५ ॥ जइ सम्बाउ इमाओ, मरंति केण वि तो उवाएणं । विसयसुहं मह विउलं, हविज निअवलहेण समं ॥ ८६ ॥ इक्किका कणयाणं, कोडीओ गोउलाई सम्बाई । अहिद्वादशवतं धर्म प्रपद्यते ॥ ७८ ॥ अष्टसकांस्यसुकाञ्चनकोट्यो मुत्कलाश्च व्यवसाये | अष्टैव गोकुलानि करोति स पञ्चमवते ॥७९|| त्रयोदशभार्यावर्ज प्रत्याख्याति मैथुनं तदा सर्वम् । इतरः परिमाणविधिज्ञेय आनन्दश्राद्ध इव ॥४०॥ इति जिनधर्म सम्यक् प्रतिपद्य पृष्ट्या पुनः प्रश्नान् । नव जीवादिविचारान् लब्ध्वा नत्वा वीरजिनम् ।।८१॥ आत्मानं सुकृतार्थ मन्यमानो भावना भावयन् । महाशतको निजगेहं प्राप्तः सम्यक्करोति धर्मम् ॥२॥ भविकहृदयभूमिकायां उप्त्वा सम्यग्धर्मतरुबीजम् । विहरति वरिजिनेन्द्रस्तत इतरस्मिन् देशे ॥४॥ अथ तस्य वृद्धा रेवती भार्या चिन्तयति रात्रिसमये । वनपुष्पमिव विफलं हा ! एतत् यौवनं ब्रजति ॥ ८४ ॥ महाशतकेन सार्ध विषयसुखं त्रयोदशे दिवसे । भुनज्मि च समवाये द्वादशानां सपत्नीनाम् ॥ ८५ ॥ यदि सर्वा इमा म्रियन्ते केनापि तत उपायेन ।
Jan Education int
onal
For Private & Personal use only
Page #124
--------------------------------------------------------------------------
________________
अष्टम उद्धासः।
वर्धमान देशना।
॥५४॥
पचुअंति मज्झं, सुहेण तासिं सवत्तीणं ॥ ८७॥ तत्तो कमवि उवाय, सत्थग्गिविसाइभं कुणेमि तहा । झत्ति सवत्तीउ जहा, मरति एआउ सव्वाश्रो॥८॥ तत्तो तासि छिद्दे, पेहंतीए विदुचिसाए । गाहावइणीइ तए, रेवइए विसयलुद्धाए ॥८॥ हणिऊण सवचीण, छकं सत्थप्पभोगमो खिप्पं । छकं विसप्पओगा, गहिआमो सवइड्डीओ ।। ६०॥ युग्मम् ।। तं नत्थि किंपि पावं, जए अकिचं च नत्थितं किं पिज कामविसयगिद्धा, लोहंधा नेव कुव्वंति ॥ १॥ अइलोहो अ१ अली २, असुइ ३ साहसं ४ छलं ५ जडया ६ । निस्संसया ७य थीणं, सहावया सत्त दोसाओ ।। ६२ ॥ तत्तो महसयगेणं, सद्धि सा रेवई जहिच्छाए । हरिसेण झुंजमाणी, विहरइ पणविसयसुक्खाई॥ ९३ ॥ पावा पावायारा, पावमई मंसलोलुआ संती । मंसं मजं च तहा, अहोणिसं झुंजए एसा ॥ १४ ॥ समयम्मि तम्मि सेणि-महराया वद्धमाणजिणभत्तो । घोसाविषयसुखं मम विपुलं भवेन्निजवल्लभेन समम् ।। ८६ ॥ एकैकाः कनकानां कोटयो गोकुलानि सर्वाणि । मागच्छन्ति मम सुखेन तासां सपत्नीनाम् ।। ८७ ॥ ततः कमप्युपायं शस्त्रामिविषादिकं करोमि तथा । झटिति सपन्यो यथा म्रियन्त एताः सर्वाः ॥ ८॥ ततस्तासां छिद्राणि प्रेक्षमाणया विद्विष्टचित्तया । गाथापतिन्या तया रेवत्या विषयलुब्धया ॥ ८९ ।। हत्वा सपत्नीनां षट्कं शस्त्रप्रयोगतः क्षिप्रम् । षट्कं विषप्रयोगाद् गृहीताः सर्वर्द्धयः॥ ९॥ तन्नास्ति किमपि पापं जगति अकृत्यं च नास्ति तत्किमपि । यत्कामविषयगृद्धा लोभान्धा नैव कुर्वन्ति ।। ६१ ॥ अतिलोभ १ श्वालीक २ मशुचित्वं ३ साहसं ४ छलं ५ जडता ६ । नृशंसता
७ च स्त्रीणां स्वभावजाः सप्त दोषाः ।।६२ ॥ ततो महाशतकेन सार्घ सा रेवती यथेच्छम् । हर्षेण भुञ्जमाना विहरति पञ्चविषय| सौख्यानि ।। ९३ ॥ पापा पापाचारा पापमतिर्मासलोलुपा सती । मांसं मद्यं च तथाऽहर्निशं भुत एषा ॥९४ ॥ समये तस्मिन्
॥५६॥
Jain Education in
For Private Personal Use Only
inelibrary.org
Page #125
--------------------------------------------------------------------------
________________
वह निअनयरे, अमारिपडई इन दयाए ॥ १५ ॥ भो भो ! सुणेह लोआ !, जो जीववहं करिस्सई कोऽवि । अइयोरो महदंडो, भविस्सई से नरिंदस्स ॥ १६ ॥ इन सोऊणं तीए, निअगोउलवालया इमं भणिमा । हंतूण घेणुवच्छा, आणेवा सया दोऽपि ॥ १७॥ ते गोउलाण वाला, तह त्ति काऊण से वयं तत्तो । गोवच्छा हंतूणं, दुन्नि समपंति पइदिअहं ॥१८॥ अइपिसिअपिंडगिद्धा. विसयविलुद्धा य मञ्जपडिबद्धा। पचिऊण ओसहेहिं, तं मंसं भक्खए एसा ।। 88॥ भक्खंतीए तीए, गोमसं तह सुरं पिवंतीए । अजंतीए भोए, पंचविहे जाह इन कालो ॥ १.०॥ मह महसयगस्स सया, पालंतस्स वि दुवालस वयाई । वेरग्गभावणाए, चउदस वरिसा वइकंता ॥१०१।। पनरसमसमस्संतर-पवट्टमाणस्स तस्स रयणीए । धर्म जागरमाण-स्सेसा चिंता समुप्पन्ना ॥ १०२ ॥ सहमजिआउ अत्था, एवइमामो सुवण्णकोडीओ । संतोसिआ य सयणा, श्रेणिक महाराजो वर्धमानजिनभक्तः । घोषयति निजनगरेऽमारिपटइमिति दयया ॥ ४५ ॥ भो भोः ! शृणुत लोकाः ! यो जीववधं करिष्यति कोऽपि । अतिघोरो महादण्डो भविष्यति तस्य नरेन्द्रस्य ॥६६॥ इति श्रुत्वा तया निजगोकुलपालका इदं भणिताः । हत्वा धेनुवत्सा आनेतव्यो सदा द्वावपि ॥ ९७ ॥ ते गोकुलानां पालास्तथेति कृत्वा तस्या वचस्तत: । गोवत्सौ हत्वा द्वौ समर्पयन्ति प्रतिदिवसम् ।। ९८ ।। अतिपिशितपिण्डगृद्धा विषयविलुब्धा च मद्यप्रतिबद्धा । पक्त्वौषधैस्तन्मांसं भक्षयत्येषा ।। ९९ ॥ भक्षयन्त्यास्तस्या गोमांस तथा सुरां पिबन्त्याः। भुञ्जन्त्या भोगान् पश्चविधान् यातीति कालः ॥१००॥ अथ महाशतकस्य सदा पालयतोऽपि द्वादश व्रतानि | वैराग्यभावनया चतुर्दश वर्षाणि व्यतिक्रान्तानि ॥ १०१॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य रजन्याम् । धर्म जाग्रत एषा चिन्ता समुत्पन्ना ॥ १०२ ॥ स्वयमर्जिता अर्था एतावत्यः सुवर्णकोटयः । संतोषिताश्च स्वजना: सुचिरं
Jan Education International
For Private
Persone Use Only
wow.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
श्री
अष्टम उद्धासः॥
वर्धमान देशना।
| सुइरं भुत्ताउ पण विसया ॥ १०३ ॥ दाणाइ कयं सुकयं, उद्धरिभा दीणदुत्थिा लोमा। पुत्ता कुडंबभारु-द्धरणसमत्था
य मे जाया ॥ १०४ ॥ अह सावयपडिमतवं, करिजए जइ तया वर होइ । इस चिंतिऊण जिहूँ, पुत्तं ठावेइ गिहमारे *॥ १०५ ॥ पडिलेहि सुपमजिअ, पोसहसालाइ दम्भसंथारे । पडिवजिम जिणधम्मं, पडिमत सो कुणइ सम्मं ॥ १०६ ॥
अह विउलसुरापाणं, काऊणं रेवई मोम्मत्ता । घुम्मंती अलुलंती, विइण्णकेसा य निवडती ॥१०७॥ पोसहसालाइ गया, सिंगारमयाइँ कामजणयाई । मोहुम्मायकराई, वयाइँ साहेइ महसयगं ॥१०८॥ सग्गापवग्गसुक्खं, तुमं समग्गं सया समीहंतो । अइधम्मकम्मतसिओ, कुणेसि महसयग ! जिणधम्मं ॥१०६ ॥ विसयसुहा अन्नयरं, सग्गम्मि सुहं न वट्टए किंचि । तं इहयं बहुप्रयरं, विसयसुहं विजए अज ॥ ११० ॥ लट्ठयरमेरिसं पुण, विसयसुहं दुल्लहं मुअंतो मे । पत्थितो अ अलद्धं, भुक्ताः पञ्च विषयाः ॥१०३॥ दानादि कृतं सुकृतमुध्धृता दीनदुःस्थिता लोकाः। पुत्राः कुटुम्बभारोद्धरणसमर्थाश्च मे जाताः ॥१०४॥ अथ श्रावकप्रतिमातपः क्रियेत यदि तदा वरं भवति । इति चिन्तयित्वा ज्येष्ठं पुत्रं स्थापयति गृहमारे ॥ १०५ ॥ प्रतिलिख्य सुप्रमृज्य पौषधशालायां दर्भसंस्तारे । प्रतिपद्य जिनधर्म प्रतिमातपः स करोति सम्यक् ॥ १०६ ॥ अथ विपुलसुरापानं कृत्वा रेवती मदोन्मत्ता । घूर्णयन्ती च लुठन्ती विकीर्णकेशा च निपतन्ती ॥ १०७ ॥ पौषधशालायां गता शृङ्गारमयानि कामजनकानि । मोहोन्मादकराणि वांसि कथयति महाशतकम् ॥ १०८ ॥ स्वर्गापवर्गसौख्यं त्वं समग्रं सदा समीहमानः । अतिधर्मकर्मतृषितः करोषि महाशतक ! जिनधर्मम् ॥ १०६ ॥ विषयसुखादन्यतरत् स्वर्गे सुखं न वर्तते किञ्चित् । तदिह बहुतरं विषयसुखं विद्यतेऽद्य
॥६
॥
Jan Education in
For Private Porn Use Only
Tiww.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
मृढ व्व मणम्मि पडिहासि ।। १११ ॥ जस्स कए जिसवग्गो, घोरतवं कुणइ किटकट्ठयरं । तं सव्वं तुह सुक्खं, अस्थि मुहा कुणसि किट्ठतवं ॥ ११२ ॥ अच्चम्भुप्रसोहग्ग-स्सिरीहरामो सुवण्णवण्णाओ। पीणथणसालिणीओ, जत्थ न बढ़ति महिलामो ॥ ११३॥ जत्थ य लहूं नई, गीअं गाणं च मणहरं नस्थि । दिव्या य कामभोगा, खजं पिजं च यो संति ॥ ११४ ।। मुक्खम्मि तम्मि सुक्खं, किमत्थि ? महसयग ! कहसु मह पुरो। जस्स कए एवइ, तबाइकट्ठ कुणसि वाह ! ॥ ११५ ॥
यत उक्तम्जइ नत्थि तत्थ सीम-तिणीउ मणहरपि अंगुवण्णाओ । ता सिद्धिं ति अबंधणं, सुखुमुक्खो न सो मुक्खो ॥११६॥ तथा–सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ।। ११७ ॥ द्विरेष्टवार्षिका |॥ ११० ।। लष्टतरमीदृशं पुनर्विषयसुखं दुर्लभं मुञ्चन् मे । प्रार्थयंश्चालब्धं मूढ इव मनसि प्रतिभासि ॥ १११ ।। यस्य कृते जीव. वर्गो घोरतपः करोति क्लिष्टकष्टतरम् । तत्सर्व तव सौख्यमस्ति मुधा करोषि क्लिष्टतपः ।। ११२ ॥ अत्यद्भुतसौभाग्यश्रीहराः सुवर्णवर्णाः। पीनस्तनशालिन्यो यत्र न वर्तन्ते महिलाः ॥११३।। यत्र च लष्टं नृत्यं गीतं गानं च मनोहरं नास्ति । दिव्याश्च कामभोगाः खाद्यं पेयं च नो सन्ति ।।११४॥ मोक्षे तस्मिन् सौख्यं किमस्ति ? महाशतक! कथय मम पुरतः। यस्य कृत एतावत् तपादिकष्टं करोषि नाथ ! ॥११॥ यदि न सन्ति तत्र सीमन्तिन्यो मनोहरप्रियङ्गवर्णाः। तर्हि सिद्धिरिति च बंधनं सुखमोक्षः न स मोक्षः ॥११६।।
षोडशवार्षिकेत्यर्थः । ११
Jan Education Intallonal
For Privat p
anuse only
Page #128
--------------------------------------------------------------------------
________________
अष्टम उलासः
बधेमानदेशना।
॥६१॥
* योपित् , पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥११८॥ तम्हा चइऊण इम, वयं महाभाय!
भयसु वरभोए । सद्धिं मए समग्गे, विसयसुहं दुल्लई लोए ॥ ११९ ॥ इअ साहंती निअए, दंसंती हावभावसिंगारे । खिप्पंती अ कडक्खे, चिट्ठइ सा से समीवम्मि ॥ १२० । इस तीसे वयणाई, सिंगारकडक्खहावभावाई। स मुणंतो अविसं पिव, निकंपो चिट्ठए झाणे ॥ १२१ ॥ एवं बीअं तइय, वारं सा रेवई प्रसाहेइ । पुवुत्तरहकहायो, मयणमहामोहजणयाओ | ॥१२२ ॥ तीसे वयणेहि मणं, मणपि न विभेइअं सि धनस्स । अहिप्रयरं सुहझाणे, लग्गं से माणसं तेहिं ।। १२३ ।। यत उक्तम-जिणवयणमुवगयाणं, न हह हिअयाई महिलिमा कावि । णिचंपि जा सरूवा, हविज जा जहणचवला य ॥१२४॥ तं दढचित्तं णाउं, पच्छा सा रेवई गया गेहे । महसयगो पडिमाओ, सव्वाओ कुणइ सुविहीए ।।१२५॥ पाणंदुतस्मात्त्यक्त्वेदं व्रतं महाभाग ! भज वरभोगान् । सार्ध मया समग्रान् विषयसुखं दुर्लभं लोके ॥ ११९॥ इति कथयन्ती निजकान् दर्शयन्ती हावभावशृङ्गारान् । क्षिपन्ती च कटाक्षान् तिष्ठति सा तस्य समीपे ।। १२० ॥ इति तस्या वचनानि शृङ्गारकटाक्षहावभावादीनि । स जानन च विषमिव निष्कम्पस्तिष्ठति ध्याने ॥ १२१ ॥ एवं द्वितीयं तृतीयं वारं सा रेवती कथयति । पूर्वोक्तरहःकथा मदनमहामोहजनकाः ॥ १२२ ॥ तस्या वचनैर्मनो मनागपि न विभेदितं तस्य धन्यस्य । अधिकतरं शुभध्याने लग्नं तस्य मानसं तैः ॥ १२३ ।। जिनवचनमुपगतानां न हरति हृदयानि महिला काऽपि । नित्यमपि या तुरूपा भवेत् या जघनचपला च ॥ १२४ ॥ तं दृढचित्तं ज्ञात्वा पश्चात्सा खेती गता गेहम् । महाशतकः प्रतिमाः सर्वाः करोति सुविधिना
H६१॥
For Private Persone Use Only
Page #129
--------------------------------------------------------------------------
________________
Jain Education Inte
*******************
व्विक्कारस- पडिमतवं घोरमेस काऊखं । दीसंतधमणिनिअरो, जाओ अइदुब्बलसरीरो ॥ १२६ ॥ निश्रदेहे श्रइखीये, जाए सरिऊण वद्धमाणजिणं । संलेहणं करिता, गिन्दर सो असणं सड्डो ॥ १२७ ॥ मुत्तूण भट्टरुद्दे, से गं आणंद सावगस्सेव । उप्पनमोहिनाणं, सुहझाणं झायमाणस्स ॥ १२८ ॥ एगं सहस्सजोअण - माणं खित्तं मुणेइ पासेइ । पुव्वादाहिणपच्छिम - दिसासु लवणम्मि पत्तेचं ।। १२६ । सो चुल्लं हिमवंतं, उत्तरयो पासए अ जाणे । अहलोए रयणप्पह-लोलुच्चुअनरयवासं च ।। १३० ॥ काऊण मजपासं, सा मत्ता रेवई तथा काले । कामुद्दीनगमोहु-पायगवयणेहि तं भगव ।। १३१ ।। हा पाणनाह ! बल्लह !, किमेरिलं मंडियं तए अज १ । अम्हारिसाय हिश्रए, वहरनिवाश्वमं एवं ॥ १३२ ॥ पुता विविणयजुत्ता, अज वि तुह अस्थि नाह ! अइलहुआ । जुव्वखभावाश्रो मम, मयणो विअ बाहए अहिअं ॥ १३३ ॥ ॥ १२९ ॥ आनन्द इवैकादशप्रतिमातपो घोरमेष कृत्वा । दृश्यमानधमनीनिकरो जातोऽतिदुर्बलशरीरः || १२६ || निजदेद्देऽतिक्षीणे जाते स्मृत्वा वर्धमानजिनम् । संलेखनां कृत्वा गृह्णाति सोऽनशनं श्राद्धः ॥ १२७ ॥ मुक्त्वाऽऽर्त्तरौद्रे तस्य आनन्दश्रावकस्येव | उत्पन्नमवधिज्ञानं शुभध्यानं ध्यायतः ॥ १२८ ॥ एकं सहस्रयोजनमानं क्षेत्रं जानाति पश्यति । पूर्वदक्षिणपश्चिमदितु लवणं प्रत्येकम् ॥ १२९ ॥ स चुनं हिमवन्तमुत्तरतः पश्यति च जानाति । अधोलोके रत्नप्रभा लोलाच्युतनरकावासं च ॥ १३० ॥ कृत्वा मद्यपानं सा मत्ता रेवती तदा काले । कामोद्दीपक मोहोत्पादकवचनैस्तं भणति ॥ १३१ ॥ हा प्राणनाथ! वल्लभ ! किमीदृशं मण्डितं त्वयाऽद्य ? | अस्मादृशानां हृदये वज्रनिपातोपममेतत् ॥ १३२ ॥ पुत्रा अपि विनययुक्ता अद्यापि तव सन्ति नाथ ! तिल
9803 ****
wjainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
श्री
| वर्धमानदेशना।
भष्टम उद्धासः।
पमयाणं भत्तारं, विणा सिरी होइ गोव कहावि । गिहनाहेण विणा जह, गेहं पि ण सोहए गुरुमं ॥ १३४ ॥ तत्तो कुणसु पसायं, मुत्तूणं अणसणं महाभाय ! । पंच मणुने भोए, मुंजसु सद्धिं मए णाह! ।। १३५ ।। सग्गापवग्गसुक्खं, दिटुं केण त्थि ? कहसु मह णाह!। हत्थागया य कामा, तो तुमं वंचिोऽसि परं ॥ १३६ ॥ नवजुवणाइँ सद्धि, मए तुमं जइ भइन्ज पण विसए । सग्गापवग्गसुक्खं, इह लोए चेव तुह हवइ ॥ १३७ ॥ इन तीसे वयणाई, ण हु परिआणाई किं पि न सुणेइ । महसयगो अ परं चित्र, धम्मज्झाणं मणे कुणई ॥१३८ ॥ विइयं तइयं वारं, साहइ सा रेवई इमं जाव । ताव महासयगो पुण, सड्ढो रोसाउलो जाओ ॥ १३ ॥ रेवइए सो तीसे, नाऊण दुहगिहं नरयवासं । निमोहिनाणओ तं, इस परुसवएण भासेइ ॥ १४०॥ रे दुट्ठि! किं पि दुर्दु, पावं कम्मं कुणेसि तं चेव । अलसामएण घुकाः । यौवनभावान्मम मदनोऽपि च बाधतेऽधिकम् ॥ १३३ ॥ प्रमदानां भर्तारं विना श्रीभवति नैव कदापि । गृहनाथेन विना यथा गेहमपि न शोभते गुरुकम् ॥ १३४ ।। ततः कुरुष्व प्रसादं मुक्त्वाऽनशनं महाभाग !। पञ्च मनोज्ञान भोगान् भुग्धि साधं मया नाथ ! ॥ १३५ ॥ स्वर्गापवर्गसौख्यं दृष्टं केनास्ति ? कथय मम नाथ !। हस्तागताश्च कामास्ततस्त्वं वञ्चितोऽसि परम् ॥ १३६ ॥ नवयौवनया सार्ध मया त्वं यदि भजेः पञ्च विषयान् । स्वर्गापवर्गसौख्यमिह लोके चैव तव भवेत् ॥ १३७ ॥ इति तस्या वचनानि न खलु परिजानाति किमपि न शृणोति । महाशतकश्च परं चैव धर्मध्यानं मनसि करोति ॥ १३८ ।। द्वितीयं तृतीयं वारं कथयति सा रेवती यावत् । तावन्महाशतकः पुनः श्राद्धो रोषाकुलो जातः ॥ १३९॥ रेवत्याः स तस्या ज्ञात्वा दुःखगृहं नरकवासम् । निजावधिज्ञानतस्तामिति परुषवचसा भाषते ॥ १४०॥रे दुष्टे ! किमपि दुष्टं पापं कर्म करोषि तश्चैव ।
तावन्महाशतक: मुहारातकश्च परं चैव धर्मध्यानं मन व तव भवेत् ॥ १७ ॥ इति
Jain Education in
For Private Personal Use Only
W
inelibrary.org
Page #131
--------------------------------------------------------------------------
________________
जेणं, मरिस्ससी सत्तमे दिवसे ॥ १४१ ॥ रयणप्पहपुहवीए, नरयावासम्मि लोलुए तत्तो। होही तं नेहमओ, चुलसीइ. सहस्सवारिसाऊ ॥ १४२ ॥ निअबल्लहवयणामो, भयभीत्रा रेवई तहिं जाया। गंतूण तो तुरिमं, निगेहं सा विचिंतेई ॥१४३॥ महसयगो धम्माओ, णिो मए एरिसं अवज्झाणं । हा! केण कुमारेणं, मारिजिस्सामि भयभीमा १ ॥ १४३ ।। अट्टज्झाणे पडिया, सत्तमदिवसम्मि अलसरोगेण । मरिऊण पढमनरए,सा दूसहवेअणं सहई ॥ १४५॥ यत उक्तम्--- निच्चंधयारतमसा, ववगयगहचंदसरनक्खत्ता । नरया अणंतविणा, अणिद्वसदाइविसया य ॥ १४६ ॥ संपुण्णचंदवयणो, वीरजिणो तत्थ तम्मि समयम्मि । पत्तो सेणिराय-प्पमुहजणो सुणइ उवएसं ॥१४७॥ धम्मोवएसमेनं, सोऊणं सेणिअप्पमुहलोप्रा । नमिऊण जिणवरिंद, निअनिअठाणं गया सब्वे ।। १४८॥ सिरिवीरजिणवरिंदो, सिरिगोप्रमगणहरं अलसामयेन येन मरिष्यसि सप्तमे दिवसे ॥ १४१ ॥ रत्नप्रभापृथिव्यां नरकावासे लोलुके ततः । भविष्यसि त्वं नैरयिकश्चतुरशीतिसहस्रवर्षायुः॥ १४२ ॥ निजवल्लभवचनात् भयभीता रेवती तत्र जाता । गत्वा ततस्त्वरित निजगेहं सा विचिन्तयति ॥१४॥ महाशतको धर्मात् नीतो मयेदृशमपध्यानम् । हा ! केन कुमारेण मारयिध्ये भयभीता ? ।। १४४ ॥ आर्तध्याने पतिता सप्तमदिवसेऽलसरोगेण । मृत्वा प्रथमनरके सा दुःसहवेदनां सहते ॥ १४५ ॥ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिविषयाश्च ॥ १४६ ।। संपूर्णचन्द्रवदनो वीरजिनस्तत्र तस्मिन् समये । प्राप्तः श्रेणिकराजप्रमुखजन: शृणोत्युपदेशम् ॥ १४७॥ धर्मोपदेशमेतं श्रुत्वा श्रेणिकप्रमुखलोकाः । नत्वा जिनवरेन्द्र निजनिजस्थानं गताः सर्वे ।। १४८ ॥
१ विसूचिकाव्याधिना.
Jan Education Intallonal
For Privat p
anuse only
Page #132
--------------------------------------------------------------------------
________________
अष्टम उल्लास:।
वर्धमानदेशना।
इमं भणइ । गोश्रम ! रायगिहम्मी, महसयगो सावनो अस्थि ॥ १४६ ॥ तेणोवासगपडिमा-तवं कुणंतेण खीणदेहेण । ममं सरतेणऽहुणा, धनेणं अणसणं गहिरं ॥ १५॥ मोहुप्पायगकामु-दीवगवयणेहि खोहिओ संतो । सो रेवइभजाए, धम्मज्झाणाउ ण हु चलिओ ॥ १५१ ॥ एवं बिइमं तह, वारं सा साहए जया मत्ता । रुद्रुण तेण एवं, पसाहिआ सा इमं तदा ॥ १५२ ॥ सत्तमदिवसम्मि तुम, रे दुढे अलसवाहिणा मरिउं । रयणप्पहपुढवीए, अइदुहिओ नारो होही ॥१५३ ।। गोश्रम ! एरिसवयणं, वुत्तुं जुत्तं न होइ एअस्स । सवजयजीववग्गे, खमाविए अणसणे गहिए।१५४॥ सच्चं पि तं न सच्चं, जं परपीडाकरं हवइ लोए । सच्चं तं चिन भण्णइ, जं सवहिनं पिअं तत्थं ॥ १५५ ॥ यत उक्तम्
प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥ १५६ ॥ वयणेणं जेण परो, श्रीवीरजिनवरेन्द्रः श्रीगौतमगणधरमिदं भणति । गौतम ! राजगृहे महाशतकः श्रावकोऽस्ति ।। १४९ ।। तेनोपासकप्रतिमातपः कुर्वता क्षीणदेहेन । मम स्मरताऽधुना धन्येनानशनं गृहीतम् ॥ १५० ॥ मोहोत्पादककामोद्दीपकवचनैः क्षोभितः सन् । स रेवतीभार्यया धर्मध्यानान्न हि चलितः ॥ १५१ ॥ एवं द्वितीय तृतीयं वारं सा कथयति यदा मत्ता । रुष्टेन तेनैवं कथिता सेदं तदा ॥ १५२ ॥ सप्तमदिवसे त्वं रे दुष्ट ! अलसव्याधिना मृत्वा । रत्नप्रभापृथिव्यामतिदुःखितो नारको भविष्यसि ॥ १५३ ॥ गौतम ! ईदृशवचनं वक्तुं युक्तं न भवत्येतस्य । सर्वजगजीववर्गे क्षामितेऽनशने गृहीते ।।१५४॥ सत्यमपि तन्न सत्यं यत्परपीडाकर भवति लोके । सत्यं तदेव भण्यते यत्सर्वहितं प्रियं तथ्यम् ॥ १५५ ।।
॥६३॥
Jain Education
For Private Porn Use Only
Paww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
है। दमिजइ अवितहेण जिनवग्गो । तं तं वञ्जरिपब्ब, कयावि धम्मस्थिणा णेव ॥ १५७ ॥ यत उक्तम्
जेण परो मिजइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ किलेसे, तं ण हु जंपति गीयत्था ॥ १५८॥ तथा दशवकालिके-मुहुत्तदुक्खाउ हवंति कंटया, मनोमया ते उ तम्रो सुउद्धरा । वाया दुरुत्वाणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ १५ ॥ गंतूण तो गोअम!, तं समणोवासगं महासयगं । साहसु तुम इमं सो, जह तं पालोपए पावं ॥१६० ॥ सिरिगोश्रमो महप्पा, तह त्ति काऊण वीरजिणवयणं । रायगिहे नयरम्मि अ, संपत्तो पोसहागारे ॥१६१॥ तमयंतं ददृणं, महसयगो हरिसपुलइअसरीरो । वंदणनमंसणासण-दाणाइ कुणेइ भावेणं ॥ १६२ ।। भयवं पि इंदभूई, साहइ. महसयग सावयवयंस !। वीरजियो गयविजिणो, कहेइ समुहेण इन वयणं ।। १६३ ।। परपीडायरवयणं, वयंति णो अण
वचनेन येन परो दूयतेऽपितथेन जीववर्गः । तत्तत् कथनीयं कदापि धर्मार्थिना नैव ।। १५७ ।। येन परो दूयते प्राणिवधो भवति येन भणितेन । आत्मा पतति क्लेशे तन्न हि जल्पन्ति गीतार्थाः ॥ १५८॥ मुहूर्त्तदुःखा भवन्ति कण्टका अयोमयास्ते तु ततः सूद्धराः । वाचा दुरुक्तानि दुरुद्धराणि वैरानुबन्धीनि महाभयानि ॥ १५६॥
गत्वा ततो गौतम ! तं श्रमणोपासक महाशतकम् । कथय त्वमिदं स यथा तदालोचयति पापम् ॥ १६ ॥ श्रीगौतमो महात्मा तथेति कृत्वा वीरजिनवचनम् । राजगृहे नगरे च संप्राप्तः पौषधागारे ॥ १६१ ॥ तमायान्तं दृष्ट्वा महाशतको हर्षपुलकित. शरीरः । वन्दननमस्यनासनदानादि करोति भावेन ॥ १६२ ॥ भगवानपीन्द्रभूतिः कथयति महाशतक ! श्रावकावतंस !।
Jan Education inte
For Private para
Use Only
Einbrary.org
Page #134
--------------------------------------------------------------------------
________________
श्री
वर्धमानदेशना ।
॥ ६४ ॥
1039K+K+-*
Jain Education Inte
स कए संतो । सङ्ग्रावि रेवईए, सव्वं पि तए जहा भाणअं || १६४ || आलो असू तं मिच्छा - दुकडयं देसु सव्वपच्छित्ते । गुरुदत्तं पितवं तह, कुसु तत्तो महासयग ! ।। १६५ ।। यत उक्तं श्री उपदेशमालायाम् ।
पागडि सब्वसन्नो, गुरुपामूलम्मि लहइ साहुपयं । अविसुद्धस्स न वडइ, गुणसेढी तत्चित्रा ठाइ ॥ १६६ ॥ इ गोश्रमेण भणिश्रं, तह त्ति काऊख सो महासत्तो । आलोअए खमावइ, पच्छित्ततवं कुणइ सम्मं ॥ १६७ ॥ सिरिइंदभूई भयवं, सामिसगासम्मि झत्ति संपत्ती । देवगणसंपरिवुडो, अन्नत्थ जिणो सोसरियो ॥ १६८ ॥ अह गिहिधम्मं सम्म, काऊणं सोऽवि वीसवारसाई । सब्बाओ पडिमाओ, पडिपालि सुद्धभावेण । १६९ ।। इगमासमणसणं, पारिश्र संलेहणं च काऊ । वहंतो सुहझाणे, समरंतो पंचपरमिट्ठ ॥ १७० ॥ सुहपरिणामेण मत्रो, महसयगो पढमदेवलोगम्मि । वीरजिनो गतवृजिनः कथयति स्वमुखेनेति वचनम् ।। १६३ || परपीडाकरवचनं वदन्ति नोऽनशने कृते सन्तः । (हे ) श्राद्ध ! अ रेवत्याः सर्वमपि त्वया यथा भणितम् ॥ १६४ ॥ झालोचय तत् मिथ्यादुष्कृतं दत्स्व सर्वप्रायश्चित्ते । गुरुदत्तमपि तपस्तथा कुरु ततो महाशतक ! ॥ १६९ ॥
प्रकटितसर्वशल्यो गुरुपादमूले लभते साधुपदम् । अविशुद्धस्य न वर्धते गुणश्रेणिस्तावती तिष्ठति || १६६ ।। इति गौतमेन भणितं तथेति कृत्वा स महासत्त्वः | आलोचयति क्षामयति प्रायश्चित्ततपः करोति सम्यक् ॥ १६७ ॥ श्रीइन्द्रभूतिर्भगवान् स्वामिसकाशे झटिति संप्राप्तः । देवगणसंपरिवृतोऽन्यत्र जिनः समवसृतः ॥ १६८ ॥ अथ गृहिधर्म सम्यक्कृत्वा सोऽपि वंशवर्षाणि । सर्वाः प्रतिमाः प्रतिपाल्य शुद्धभावेन ॥ १६६ ॥ एकमासमनशनेन पारयित्वा संलेखनां च कृत्वा । वर्तमानः शुभध्याने
अष्टम
उल्लासः ।
॥ ६४ ॥
Page #135
--------------------------------------------------------------------------
________________
नवम उखासः।
वर्धमानदेशना।
सत्तं । अणंतदुक्खस्स हवेउ मूलं, तं चेत्र सत्तं करुणाविउत्तं ॥११॥ तो कि जो पकुणेह सत्तं, कद्वेऽवि णो मुंचइ नितए । हिअं परेसिं च हवेइ सो दु, भीमुच देवाण वि माणणिजो ॥ १२ ॥
इहेव दीवे कमलाभिहाणे, पुरम्मि राया हरिवाहणोऽथि । भजाऽणवजा चित्र मालई से, सत्ताहिओ सिं तणुप्रो अ भीमो ॥ १३ ॥ अहऽनया भीमकुमारो सो, वणम्मि पत्तो कुसुमाकरम्मि । धम्मं सुणित्ता अरविंदसाहु-पासम्मि सम्म पडिवजए अ॥१४॥ कावालिओ कोऽवि कुमारगेहे, गंतूण किच्चा विअणं कयाई । मुत्तूणमग्गे फलपुप्फयाई, भीम कुमारं इह विनवेइ ।। १५ ।। मए जयक्खोहकरीइ पुव्व-सेवा कया बारस वच्छराई । विजाइ ता किण्हचउद्दसीए, साहेउमिच्छमि कुमार ! तं च ॥ १६ ॥ तो तुम सबजणावयार-परायणो उत्तरसाहगो मे हवेसु तत्थेव कुमार ! विजा, सिज्झेइ सत्त्रम् । अनन्तदुःखस्य भवेन्मूलं तदेव सत्त्वं करुणावियुक्तम् ॥ ११ ॥ ततः कृपां यः प्रकरोति सत्त्वं कष्टेऽपि नो मुश्चति चिन्तयेच्च । हितं परेषां च भवेत्स हि भीम इव देवानामपि माननीयः ।। १२ ॥
इहैव द्वीपे कमलाभिधाने पुरे राजा हरिवाहनोऽस्ति । भार्याऽनवद्या चैव मालती तस्य सत्त्वाधिकस्तयोस्तनुजश्च भीमः ॥१३॥ अथान्यदा भीमकुमारकः स वने प्राप्तः कुसुमाकरे । धर्म श्रुत्वाऽरविन्दसाधुपाचे सम्यक् प्रतिपद्यते च ॥ १४ ॥ कापालिकः कोऽपि कुमारगेहे गत्वा कृत्वा विजनं कदाचित् । मुक्त्वाऽमे फलपुष्पाणि भीमं कुमारमिति विज्ञपयति ॥ १५ ॥ मया जगत्क्षोभकर्याः पूर्वसेवा कृता द्वादश वर्षाणि । विद्यायास्ततः कृष्णचतुर्दश्यां साधयितुमिच्छामि कुमार ! तां च ॥ १६ ॥ ततस्त्वं सर्वजनोपकार
Jain Education in
For Private Personal Use Only
inlibrary.org
Page #136
--------------------------------------------------------------------------
________________
इड्डीउ अणेगहा उ ॥४॥ पाणप्पिा अस्सिणिणामधिज्जा, तस्सऽस्थि लजाविणयाइसज्जा। विक्खायकित्ती सकुडंबमुक्खो, मुंजेइ सुक्खाइ विसुद्धपवखो ॥ ५॥ एअम्मि काले सिरिवद्धमाणो, सावस्थिणामे गयरम्मि पत्तो। से वंदगात्थं जिसतुगुत्ता-वईमुहो तत्थ गो अलोओ ॥ ६ ॥ सोऊण गाहावइनंदिखीपिमा, जिणागमं हट्ठमणो सहिं गो। महामहेणं । नमिऊण तं जिणं, धम्मोवएसं निसुणेइ भावो॥७॥ सया सुपवा विसयप्पसत्ता, विवेअचत्ता तिरि दुहत्ता । जं नारया दूसहवेमणत्ता, धम्मुञ्जमं तेण कुणेह सत्ता!॥८ | धम्माउ रम्मा विसयाभिसंगा, दिब्बा य इड्डी तिमसासुराणं । जयम्मि कित्ती निदेहसत्ती, हवेउ जीवेसु जिणिंदमत्ती ।।६। तस्सेव धम्मस्स रहस्सभूत्रा, विआहिया जीवदया जिणेहिं । तं चेव काऊण जिआ अणंता, गया गमिस्संति अति मुक्खं ॥ १० ॥ तपालणे कारणमेगमेश्र, पसाडि सव्वविऊहि कनकानां व्याजवाणिज्यभूमिषु गतं पृथगस्ति । तस्यैव चत्वारि तु गोकुलान्यन्या ऋद्धयोऽनेकधास्तु ॥ ४ ॥प्राणप्रियाऽश्विनीनामधेया तस्यास्ति लज्जाविनयादिसज्जा । विख्यातकीर्तिः स कुटुम्बमुख्यो भुनक्ति सौख्यानि विशुद्धपक्षः ||५|| एतस्मिन् काले श्रीवर्धमानः थावस्तिनानि नगरे प्राप्तः । तस्य वन्दनार्थ जितशत्रुगोत्रापति(पृथ्वीपति )मुखस्तत्र गतश्च लोकः ॥६॥ श्रुत्वा गाथापतिनन्दिनीप्रियो जिनागमं दृष्टमनास्तत्र गतः । महामहेन नत्वा तं जिनं धर्मोपदेशं निशृणोति भावतः ॥ ७॥ सदा सुपर्वाणो विषयप्रसक्ता * विवेकत्यक्तास्तियश्चो दुःखार्ताः । यन्नारका दुस्सहवेदनार्ता धर्मोद्यमं तेन कुरुत सत्त्वाः!॥८॥धर्माद्रम्या विषयाभिष्वङ्गा दिव्याश्च ऋद्धयनिशाऽसुराणाम् । जगति कीर्तिर्निजदेहशक्तिर्मवेज्जीवेषु जिनेन्द्रभक्तिः ॥ ६॥ तस्यैव धर्मस्य रहस्यभूता व्याख्याता जीवदया जिनैः | a चैव कृत्वा जीवा अनन्ता गता गमिष्यन्ति च यान्ति मोक्षम् ।। १०॥ तत्पालने कारणमेकमेतत्कथितं सर्वविद्भिः
Jan Education inte
For Private Personal Use Only
ainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
श्री
वर्धमान
श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १७ ॥ ॥ इति श्रीवर्द्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां महाशतकश्रावकप्रतिबोधो
नामाष्टमोल्लास समाप्तः ॥
नवम उल्लास:।
देशना।
॥ अथ नवम उल्लासः॥
समग्गसिद्धतसमुद्दपारो, सुहम्मसामी गणहारिसेहरो। भयंतजंबूपुरोऽह नंदिणी-पिनस्स सव्वं चरिअं पसाहए ॥१॥ सावत्थि णाम णयरी समत्थ-वत्थुप्पसस्था इह भारहेऽस्थि । चेईहरं कुट्ठयणामधिज्जं, तत्थथि सव्वंगगुणोक्वेअं ॥ २॥ इहेच विच्छिन्नबलो महज्जुई, कुणेइ रज्जं जिअसत्तुभूबई । जयम्मि विक्खायजसो गुणायरो, महड्डियो तस्थ य नंदिणीपिया ।। ३ ॥ कोडीचउकं कणयाण वाय-वाणिज्जभूमीसु गयं पुढोऽस्थि । तस्सेव चत्तारि उ गोउलाई, अनाउ
समप्रसिद्धान्तसमुद्रपारगः सुधर्मस्वामी गणधारिशेखरः । भगवज्जम्बूपुरतोऽथ नन्दिनीप्रियस्य सर्व परित्रं कथयति ॥ १ ॥ भावस्तिर्नाम नगरी समस्तवस्तुप्रशस्तेह भारतेऽस्ति । चैत्यगृहं कोष्ठकनामधेयं तत्रास्ति सर्वाङ्गगुणोपपेतम् ॥२॥ इहैव विस्तीर्णबलो महाद्युतिः करोति राज्यं जितशत्रुभूपतिः । जगति विख्यातयशा गुणाकरो महर्द्धिकस्तत्र च नन्दिनीप्रियः ॥३॥ कोटिचतुष्कं
॥६५॥
Jain Education
For Private Personal Use Only
Mww.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
अरुणवयंसविमाणे, चउपलिभाऊ सुरो जाभो ॥ १७१ ॥ सो दिब्वनाडयविहि, पिच्छंतो अच्छराहि विलसंतो। इच्छाए विहरतो, भुजह विविहाइ सुक्खाई ॥ १७२ ॥ यत उक्तम्
देवाण देवलोए, जं सुक्खं तं नरो सुभणियो वि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥ १७३ ।। सिरिइंदभूहगणहर-पुट्ठो सिरिवद्धमाणजिणचंदो । साहेइ महासयगा-मरभाविगई च मुक्खगई ॥१७४ ॥ गोभम ! महसयगसुरो, चइऊण तो विदेहवासम्मि। केवलनाणमणंत, लध्धूणं सिवपयं लहिही ॥१७५॥ इम महसयगसुसावय-चरिमं सोऊण भवविरत्तमणो । जंबू कुणेइ सम्म, धम्मं सिवसाहगं सुहयं ॥ १७६ ॥ इन सिरिलच्छीसायर-सूरीसरसाधुविजयसीसेण । सुइवद्धणेण लिहिलं, चरिमं महसयगसड्ढस्स ।। १७७ ॥ श्रीमनन्दिलगोत्रमण्डनमाणः श्रीराजमल्लाङ्गजा, स्मरन् पञ्चपरमेष्ठिनम् ।। १७० ।। शुभपरिणामेन मृतो महाशतकः प्रथमदेवलोके । अरुणावतंसविमाने चतुःपल्यायुः सुरो जातः ॥ १७१ ॥ स दिव्यनाटकविधि पश्यन्नप्सरोभिर्विलसन् । इच्छया विहरन् भुनक्ति विविधानि सौख्यानि ।। १७२ ॥
देवानां देवलोके यत्सौख्यं तन्नरः सुभणितोऽपि । न भणति वासशतेनापि यस्यापि जिलाशतं भवेत् ।। १७३ ।। श्रीइन्द्रभूतिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथयति महाशतकामरभाषिगतिं च मोक्षगतिम् ॥ १७४ ।। गौतम ! महाशतकसुरश्युत्वा ततो विदेहवर्षे । केवलज्ञानमनन्तं लब्ध्वा शिवपदं लप्स्यते ॥ १७५ ॥ इति महाशतकसुश्रावकचरितं श्रुत्वा भवविरक्तमनाः । जम्बूः करोति सम्यग्धर्म शिवसाधकं सुखदम् ॥ १७६ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुभिजयशिष्येण । शुभवर्धनेन लिखितं चरितं महाशतकश्राद्धस्य ॥ १७७ ॥
॥ इत्यष्टमोल्लासः ॥
Jan Edon
For Pres Personal use only
ainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
++****++++******+*0+00384
सा मज्झ जहा अज्झा || १७ || परोवयारिकमयेण तेणं, कावालिउत्तं पडिवनमेयं । कयाइ यो सप्पुरिसा जए जं, कुति मंगं परपत्थाए ॥ १८ ॥ समागए तम्मि दिणम्मि मंति-पुतेग वाढं विणिवारिभोऽवि । खग्गं गहिचा रयणीह भीमो, गमो मसायम्मि तम्रो इमागी ।। १९ ।। कावालिओ मंडलमा लिहिता, काऊ पूत्रं इह देवयाए । समुट्ठियो जाव कुमारसीसे, काउं सिहाबंध विधिं विहिन्नू ॥ २० ॥ कावालिअं तं श्रइदुट्टभावं नाऊण तत्तो कुमरो भणेइ । मुणेसु जोईसर ! सत्तमेव, तुमं सिहाबंधविहिं ममेह ।। २२ ।। कुणेसु तत्तो निचकजमेव, चिंता तर यो मह कारिश्रा भो ! । दुट्ठा सुरा वंतरजक्खभूभा, कयाइ णो हुंति पहू ममग्गे || २२ || जोईसरो चितइ एस भीमो, धिट्ठो बलिट्ठो मइमं गरिट्ठो | कहं पगिन्हेमि सिरं इमस्स, न तं विणा होइ सकज्जसिद्धी || २३ || गिन्देमि तत्तो सबलेण चैव, इमस्स हं मत्थयमत्थहेउं । विचिपरायण उत्तरसाधको मे । भव तत्रैव कुमार ! विद्या सिध्यति सा मम यथाऽसाध्या | १७ ॥ परोपकारैकमनसा तेन कापाल्युक्तं प्रतिपन्नमेतत् । कदापि नो सत्पुरुषा जगति यत्कुर्वन्ति भङ्गं परप्रार्थनायाः ॥ १८ ॥ समागते तस्मिन् दिने मन्त्रिपुत्रेण बाढ विनिवारितोऽपि । खङ्गं गृहीत्वा रजन्यां भीमो गतः स्मशाने तत एकाकी ॥ १९ ॥ कापालिको मण्डलमालिख्य कृत्वा पूजामिह देवतायाः । समुत्थितो यावत्कुमारशीर्षे कर्तुं शिखाबन्धविधि विधिज्ञः ॥ २० ॥ कापालिकं तमतिदुष्टभावं ज्ञात्वा ततः कुमारो भणति | जानीहि योगीश्वर ! सत्त्वमेव त्वं शिखाबन्धविधिं ममेह ॥ २१ ॥ कुरुष्व ततो निजकार्यमेव चिन्ता त्वया नो मम कार्या मोः ! | दुष्टाः सुरा व्यन्तरयक्षभूता कदापि नो भवन्ति प्रभवो ममाये || २२ || योगीश्वरश्चिन्तयत्येष भीमो घष्टो बलिष्ठो मतिमान् गरिष्ठः । कथं प्रगृह्णामि शिरोऽमुष्य न तद्विना भवति स्वकार्यसिद्धिः ॥ २३ ॥ गृह्णामि ततः स्वबज्ञेन चैवामुष्याइं
१२
*****************•»**<→→→←
Page #140
--------------------------------------------------------------------------
________________
श्री
नवम उल्लासः।
वर्धमान
देशना। । ॥६७॥
तिऊणं विगरालरूवं, काऊण संकडइ कत्तिअं सो ॥२४॥ तो पसाहेइ कुमारसार ! सरेसु रे ! देवयमिट्टमेव । बलेण भो! तुज्झ सिरं गहिता, साहेमि हं झत्ति इमं सविजं ॥ २५ ॥ तो कुमारो हसिऊणमेवं, भणेइ कावालिय! रे विमूढ !। सिपालतुल्लो हि ममं तुम भो! हणे उमिच्छसि मयंदतुल्लं ॥ २६ ॥ परुप्परं सिं समरे पवुत्ते, गाढं कुमारो किर ताडए तं । मुट्ठीहि खंधे चडिऊण मोलि-च्छेअं अकुब्वंतु दयाइ तत्तो ॥ २७ ।। मुट्टिप्पहारेहि उ पीडिअंगो, जोईसरो सो भिसमारडंतो। नहंगणे तं कुमरं सलील-मुल्लालए झत्ति सुकंदुगु ब्व ॥ २८ ॥ सो उच्छल तो गयणे सुरीए, कीएह से स्वविमोहिआए। पगिन्हिऊणं सगिहम्मि णीओ, इमं वयं तीइ पसाहिओ अ॥ २९॥ वंझाचलो णाम इमो नगिंदो, नाणामणीणं महगेहमेअं। सुजक्खिणी ई कमलामिहाणा, तुहेण रूपेण विमोहिअम्हि ॥३०॥ ततो तुम मझुवार करित्ता, मस्तकमर्थहेतुम् । विचिन्त्य विकरालरूपं कृत्वा संकर्षति कत्रिकां सः ॥ २४ ॥ ततः कथयति कुमारसार ! स्मर रे ! देवतामिष्टामेव । बलेन भोः! तव शिरो गृहीत्वा साधयाम्यहं झटितीमा स्वविद्याम् ॥ २५ ॥ ततः कुमारो हसित्वैवं भणति कापालिक ! रे विमूढ ! । शृगालतुल्यो हि मां त्वं भो ! हन्तुमिच्छसि मृगेन्द्रतुल्यम् ॥ २६ ॥ परस्परं तयोः समरे प्रवृत्ते गाढं कुमारः किल ताडयति तम् । मुष्टिभिः स्कन्धमारुह्य मौलिच्छेदमकुर्वन् दयया ततः ॥ २७ ॥ मुष्टिप्रहारैस्तु पीडिताङ्गो योगीश्वरः स भृशमारटन् । | नमोऽङ्गणे तं कुमारं सलीलमुल्लालयति झटिति सुकन्दुक इव ॥ २८ ॥ स उच्छलन् गगने सुर्या कयाचित्तस्य रूपविमोहितया । | प्रगृह्य स्वगृहे नीत इदं वचस्तया कथितश्च ॥ २९ ॥ विन्ध्याचलो नामायं नगेन्द्रो नानामणीनां महागहमेतत् । सुयक्षिण्यहं कमला
का॥६७॥
Janon
For P
ate
Personal use only
Page #141
--------------------------------------------------------------------------
________________
किवं महाभाय ! हवेसु भत्ता । मज्झ पसाएण य वेरिवग्गो, पयाउ णासं तुह होउ रजं ॥३१॥ भीमो विचिंतेह वयस्स | मंग, पाणप्पणासेवि कुणेमि णेव । रूसेउ वा तूसउ देवएसा, पसाहए तो पयडं पुरो से ॥ ३२ ।। खणमिचसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्याण य कामभोगा ।। ३३ ।। यतान जातु कामः कामानामुपभोगेन शाम्यति । हविषा कुष्णवर्मेव, भूय एवाभिवर्धते ॥३४॥ सनं कामा विसं कामा, कामा आसीविसोवमा ! कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ ३५ ।। सोऊणमेश्र कुमरस्स वायं, सुहावह इत्थ परस्थ लोए । तमो विबुद्धा बहुमत्तिरायं, मणे वहंती भणए सुरी सा ॥ ३६ ॥ धन्नो सि पुण्णो सि तुमं कयत्थो, कुमार ! जं जुब्वणमस्सिएण । वसीको मे इस ऊ सजीवो, विवोहिमा हं च सुजुत्तिमाहिं ॥ ३७॥ धम्माणुरायं कुमरोवरि सा, भिधाना तव रूपेण विमोहिताऽस्मि ॥ ३० ॥ ततस्त्व ममोपरि कृत्वा कृपां महाभाग ! भव भर्ता । मम प्रसादेन च वैरिवर्गः प्रयातु नाशं तव भवतु राज्यम् ॥ ३१ ॥ भीमो विचिन्तयति व्रतस्य भङ्गं प्राणप्रणाशेऽपि करोमि नैव । रुष्यतु वा तुष्यतु देवतैषा कथयति ततः प्रकटं पुरस्तस्याः ।। ३२ ॥ क्षणमात्रसौख्या बहुकालदुःखाः प्रकामदुःखा अनिकामसौख्याः । संसारमोक्षस्य विपक्षभूताः खानिरनर्थानां च कामभोगाः ॥ ३३ ॥ शल्यं कामा विष कामाः कामा बाशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥ ३५ ॥ श्रुत्वैतत्कुमारस्य वाचं सुखावहामिह परत्र लोके । ततो विबुद्धा बहुभक्तिराग मनसि वहन्ती भणवि सुरी सा ॥ ३६॥ धन्योऽसि पुण्योऽसि त्वं कृतार्थः कुमार ! यद्यौवनमाश्रितेन । वशीकृतो भवतेति अहो स्वजीवो विबोधिताऽई च
For Private
Jain Education in
miainelibrary.org
Personel Use Only
Page #142
--------------------------------------------------------------------------
________________
श्री वर्धमानदेशना।
नवम उल्लासम्म
सामवेद मम्मि राणमेस, एमा
॥६८॥
भिसं वहंती कुणए वरं जा । सोऊण भीमो महुरझुणिं ता, पुच्छेइ किमेअंति? सुरी भणेइ ।। ३८॥ एअम्मि सेले समण मणुन-गुणा चउम्मासिमवद्धिा भो।। तेसिं सुसज्झायकराणमस, ज्झुणी सुणिजेई सुहासरिच्छो ॥ ३९ ॥ सुच्चा तो तं वयणं कुमारो, गंतूण हट्ठो गुरुयो नमित्ता। पुच्छेह एअम्मि विभीसणम्मि, वणम्मि चिट्ठह कहं च तुम्भे? ॥४०॥ एअम्मि काले कुमरस्स खग्गं, एगागिणी कावि भुआ गहित्ता। गंतुं पवुत्ता गयखे कुमारो, तो तमारोहइ सत्तसाली ॥४१॥ खणाउ तीए कुमरो भुमाए, सुकालिगाए भवणम्मि णीो । कावालिङ पिच्छिम तं पदुटुं, रहे ठिो अोअरिओ भुआए ॥ ४२ ॥ एसा भुजा जोइसरीरमझे, तो पविट्ठा अह जोइरण्णा। तेणं पुरा कोऽवि नरो सुरूवो, केसेसु बित्तूण विपाडि| भोऽस्थि ।। ४३ ।। जोईसरो तं पुरिसं भणेइ, सरेसु इटुं निदेवयं रे ! । कुणेसु कंची सरणं सरणं, दाणिं किवाणेण सिरं
सुयुक्तिभिः ॥ ३७॥ धर्मानुराग कुमारोपरि सा भृशं वहन्ती करोति परं यावत् । श्रुत्वा भीमो मधुरध्वनि तावत्पृच्छति किमेतदिति ? सुरी भणति ॥ ३८ ॥ एतस्मिन् शैले श्रमणा मनोज्ञगुणाश्चतुर्मासीमवस्थिता भोः ! । तेषां सुखाध्यायकराणामेष ध्वनिः श्रूयते सुधासरशः॥ ३९ ।। श्रुत्वा ततस्तद्वचनं कुमारो गत्वा हृष्टो गुरून् नत्वा । पृच्छत्येतस्मिन् विभीषणे वने तिष्ठथ कथं च यूयम् ॥ ४० ॥ एतस्मिन् काले कुमारस्य खगमेकाकिनी कापि भुजा गृहीत्वा । गन्तुं प्रवृत्ता गगने कुमारस्ततस्तामारोहति सत्त्वशाली ॥ ४१ ॥ क्षणात्तया कुमारी भुजया सुकालिकाया भवने नीतः । कापालिकं प्रेक्ष्य तं प्रदुष्टं रहास स्थितोऽवतीर्यो भुजायाः॥ ४२ ॥ एषा भुजा योगिशरीरमध्ये ततः प्रविष्टाऽथ योगिराजेन । तेन पुरा कोऽपि नरः सुरूपः केशेषु गृहीत्वा विपातितोऽस्ति ।। ४३ ॥ योगीश्वरस्तं पुरुष भणति स्मरेष्टां निजदेवतां रे ।। कुरुष्व कश्चिच्छरणं शरण्यमिदानी कृपाणेन शिरो
Jain Education in
For Private Personal Use Only
W
inelibrary.org
Page #143
--------------------------------------------------------------------------
________________
गहिस्सं ॥४४॥ भणइ नरो सो भयवं जिणिदो, हवेउ मज्झं सरणिजओ अ। भीमो कुमारो सरणं ममेह, तुम्हारिसाणं च भगंजणिजो ॥ ४५ ॥ भणेइ जोई अह पुत्रमेव, गट्ठो अरे! तुज्झ सिरेण चेव । देवीइ पूयं पकुणेमि तत्तो, जामओ कुमारो पयडो पुरो से ॥ ४६॥ भणेइ रे रे ! पुरिसाहमेश्र, चंडाल ! कावालिम! किं हथेसि । सुच्च चि जोई पडिधा
विभो तं, भीमं होउं पुरिसं चइता । ४७॥ घोरे रणे सिं सुइरं पवुत्ते, परिग्गहीरो कुमरेण जोई। तहा जहा किंपि * कुणेउमेसो, यो सक्कए सकपरक्कमेण ॥४८॥ तं वीरि पिच्छिम साहए अ, भीमस्स तुट्ठा चित्र कालिगा सा ।
मारेसु मा जोइवरं सुभत्तं, मज्झेव ओवच्छ! वरं वरेसु ॥४६॥ भइ भीमो जइ तं ममेवो-वरिं च तुट्ठा सि सुरि ! प्पगाम। बजेसु जीवाण वहं तयास, जं जीविअंकस्स ण वज़ह सं? ॥५०॥ यत उक्तम्-सुखार्थे दु:खसंतानं, ग्रहीष्यामि ॥ ४४ ॥ भणति नरः स भगवान् जिनेन्द्रो भवतु मम शरण्यश्च । भीमः कुमारः शरणं ममेह स्वादृशानां चागञ्जनीयः ॥ ४५ ॥ भणति योग्यथ पूर्वमेव नष्टोऽरे ! तव शिरसा चैव । देव्याः पूजां प्रकरोमि ततो जातः कुमारः प्रकटः पुरस्तस्य ॥ ४६॥ भाशति रे रे ! पुरुषाधम ! एतं चाण्डाल ! कापालिक ! कि हंसि । श्रुत्वेति योगी प्रतिधावितस्तं भीमं हन्तुं पुरुषं त्यक्त्वा ॥ ४७ ॥ घोरे रणे तयोः सुचिरं प्रवृत्ते परिगृहीतः कुमारेण योगी। तथा यथा किमपि कर्तुमेष नो शक्नोति शक्रपराक्रमेण ।। ४८॥ तवीर्य प्रेक्ष्य कथयति च भीमस्य तुष्टा चैव कालिका सा । मारय मा योगिवरं सुभक्तं ममैव ओ वत्स ! वरं वृणीष्व
१ अपराभवनीयः. २ मात्मंत्रणार्थेऽव्ययम्,
Jain Education in
For Privat p
anuse only
Page #144
--------------------------------------------------------------------------
________________
नवम उल्लास:
वर्षमानदेशना।
| मङ्गलार्थेऽप्यमङ्गलम् । जीवितार्थे ध्रुवं मृत्यु, कृता हिंसा प्रयच्छति ।। ५१॥ नियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणै-दारुणैः स कथं भवेत् ? ॥ ५२ ।। सुच्च त्ति साहेह अ कालिगा सा, कुमार ! ई जीववई कयाई । करिस्समित्तो ण हु एअमत्थं, पवज्जिऊणं सगिहम्मि पत्ता ।। ५३ ।। कावालिएणं पुरिसोऽह जो उ, मारेउमिट्ठोऽस्थि कुमारगेण । स मंतिपुत्तो ति विप्राणिऊणं, आलिंगियो सप्पणयं पवुत्तो ॥ ५४ ।। तुम मुणितोऽवि कहं वयस्स !, एअस्स दुदुस्स वसंगमो ? । भणेइ तं मंतिसुओ जया तं, दिद्योग केणावि गिहस्स मज्झे ॥ ५५ ॥ जाया ससोगा पिअरो तया ते, अन्ने अलोमा कुलदेवयाए । पसाहिलं थेवदिणेसु तुम्ह, सुमओ विभूईसहिमो समेही ॥ ५६ ।। संवायहेउँ वयणस्स तीसे, उवस्सुईसद्दविलोणत्थं । बहिं गो हं सगिहाउ जाव, सुच्चा सुसई च बलेमि पच्छा ।। ५७ ।। एएण दुट्टेण
॥६६॥
॥ ४६ ।। भणति भीमो यदि त्वं ममैवोपरि च तुष्टाऽसि सुरि! प्रकामम् । वर्जय जीवानां वधं तदाऽऽशु यजीवितं कस्य न वल्लभस्वम् ? ॥ १० ॥ श्रुत्वेति कथयति च कालिका सा कुमार! अहं जीवव, कदापि । करिष्यामीतो न हि एतमर्थ प्रपद्य स्वगृहे प्राप्ता ॥ ५३ ॥ कापालिकेन पुरुषोऽथ यस्तु मारयितुमिष्टोऽस्ति कुमारकेण । स मन्त्रिपुत्र इति विज्ञायालिङ्गितः सप्रणयं प्रोक्तः ॥ ५४॥ त्वं जानन्नपि कथं वयस्य ! एतस्य दुष्टस्य वशंगतश्च ? । भणति तं मन्त्रिसुतो यदा त्वं दृष्टो न केनापि गृहस्य मध्ये ॥ ५५ ॥ जातो सशोको पितरो तदा तेऽन्ये च लोकाः कुलदेवतया । कथितं स्तोकदिनेषु युवयोः सुतो विभूतिसहितः समेष्यति ॥ १६॥ संवादहेतु वचनस्य तस्या उपश्रुतिशब्दविलोकनार्थम् । बहिर्गतोऽहं स्वगृहाद्यावत् श्रुत्वा सुशब्दं च बलामि पश्चात् ॥१७॥ एतेन दुष्टेन
॥६६॥
For Private Personel Use Only
Jain Education inter
Ininelibrary.org
Page #145
--------------------------------------------------------------------------
________________
Jain Education Inte
*****40*******
गहित्तु इत्था - गीओ अहं ताव समंतिपुत्ते । ठिए भणित्ता इअ जोइरण्णा, धम्मो अहिंसाइमओ पवण्णो ।। ५८ ।। संजायमाणे चिअ तेसमिट्ठा -लावे गईंदो गुरुप्र अ कोई । करंमि भीमं तह मंतिपुत्तं, संठाविऊणं गयगंगणेण ॥ ५६ ॥ सुन्ने पुरे कम्मित पोली - दारम्मि मुत्तुं चित्र ते कर्हिपि । गत मंतिसु ठवित्ता, बहिं च भीमो नयरे पविट्ठो ॥ ६० ॥ पिच्छेइ जीवं नरसिंहतुल्ला-गारं तहिं तस्य मुहे सुरूवं । तहा मणुस्सं विरसं रसंतं, दहूण भीमो अ गच्छरिज्जं ॥ ६१ ॥ वृत्तं कुमारेण य नारसिंह !, तुमं विमुंचेसु नरं इमं भो ! । मुंचामि भक्खं बहुकालल, कहं ? कुमारिंद ! ममं भणेसु ॥ ६२ ॥ वेउब्विश्रंगो चित्र दीससे तं. तओ कई भक्खमिणं तुहाहो १ । वृत्ते कुमारेणि तेण वृत्तं, जंपेसु जं सच्चमिणं मुणेसु ।। ६३ ।। परं ममेसो चित्र पुव्ववेरी, मारेमि एवं कुमरिंद ! नूणं । परावो मज्झ हित्राउ जेणं, कुमार ! खिं गृहीत्वाऽत्रानीतोऽहं तावत् स्वमन्त्रिपुत्रे । स्थिते भणित्वेति योगिराजेन धर्मोऽहिंसादिमयः प्रपन्नः || १८ || संजायमाने एव तेषामिटालापे गजेन्द्रो गुरुकच कोऽपि । करे भीमं तथा मन्त्रिपुत्रं संस्थाप्य गगनाङ्गणेन ॥ १९ ॥ शून्ये पुरे कस्मिंश्चित्ततः प्रतोलीद्वारे मुक्त्वैव तो कुत्रापि । गतस्ततो मन्त्रिसुतं स्थापयित्वा बहिश्च भीमो नगरे प्रविष्टः ।। ६० ।। प्रेचते जीवं नरसिंहतुल्याकारं तत्र तस्य मुखे सुरूपम् । तथा मनुष्यं विरसं रसन्तं दृष्ट्वा भीमश्च गत चाश्चर्यम् ॥ ६१ ॥ उक्तं कुमारेण च नरसिंह ! त्वं विमुख नरमिमं भोः ! | मुञ्चामि भक्ष्यं बहुकाललब्धं कथं ? कुमारेन्द्र ! मां भण ॥ ६२ ॥ विकुर्विताङ्ग एव दृश्यसे त्वं ततः कथं भक्ष्यमिदं तवाहो ? । उक्ते कुमारेणेति तेनोक्तं जल्पसि यत्सत्यमिदं जानीहि ।। ६३ ॥ परं ममैष खलु पूर्ववैरी मारयाम्येनं कुमारेन्द्र !
"
**CK+43+****••
jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
श्री बमानदेशना।
नवम उद्धासः।
॥७०॥
विलयं समेइ ॥ ६४ ॥ भोइ भीमो नणु कस्स कोई, यो होइ वेरी इस तं मुणेसु । सुहाइँ दुक्खाइ हवंति लोए, पुन्वन्जिएहिं निकम्मएहिं ॥६५॥ तमो तुम मुंच सुदीनमेणं, इच्चाइ तेणं बहु साहिओऽवि । जया ण मुंचेह नरं इमं सो, तया कुमारेण नरो गहीभो ।। ६६ ॥ तो तयाणिं समरम्मि घोरे, जाए पहारेहि कुमारगस । सो नारसिंहो अइपीडिअंगो, गओ अदिस्सत्तणमित्थ झत्ति ॥ ६७ ॥ तो निम्भो तेण नरेण सदि, गओ कुमारो निवमंदिरम्म । तत्थ डिभा पुत्तलिभाउ तस्स, समुडिऊणं कुणए सुभत्तिं ॥ ६८ ॥ भिंगारमाणेइ जलत्थमेगा, मुंचेइ अन्ना पयपोषणं से । सीहासणं चेव परा तहऽना, पक्खालए पायतले करहिं ॥ ६६ ॥ अन्ना पसाहेइ कुमार ! सिग्धं, तुम मिणाणं विहिथा कुणेसु । तहाऽवरा भासह वीमराय-पूनं इमेहिं कुसुमाइएहिं ।। ७० ॥ तो कुमारं इअरा भणेइ, भुजेसु एवं चिम दिब्बभुजं । इमेहि दिव्वाहरशं- ||* नूनम् । पराभवो मम हृदयायेन कुमार ! क्षिप्रं विलयं समेति ॥ ६४ ॥ भणति भीमो ननु कस्यापि कोऽपि नो भवति वैरीति त्वं जानीहि । सुखानि दुःखानि भवंति लोके पूर्वार्जितेनिजकर्मभिः ॥ ६५॥ ततस्त्वं मुश्च सुदीनमेनमित्यादि तेन बहु कथितोऽपि । यदा न मुञ्चति नरमिमं स तदा कुमारेण नरो गृहीतः ॥ ६६ ॥ ततस्तदानीं समरे घोरे जाते प्रहारैः कुमारकस्य । स नरसिंहोऽतिपीडिताङ्गो गतोऽदृश्यत्वमत्र ज्ञाटिति ।। ६७॥ ततो निर्भयतेन नरेण साधं गतः कुमारो नृपमन्दिरे । तत्र स्थिताः पुत्तलिकास्तस्य समुत्थाय कुर्वन्ति सुभक्तिम् ॥ ६८ ॥ भृङ्गारमानयति जलार्थमेका मुश्चत्यन्या पादधावनं तस्य । सिंहासनमेव परा तथाऽन्या प्रक्षालयति पादतले कराभ्याम् ।। ६६ ।। अन्या प्रकथयति कुमार ! शीघ्रं त्वं स्नानं विधिना कुरुष्व । तथाऽपरा भाषते वीतरागपूजामेभिः कुसुमादिकैः ।। ७० ॥ ततः कुमारमितरा भणति भुवैतदेव दिव्यभोज्यम् । एभिर्दिव्याभरणाम्बरेनिजं शरीरं समलङ्कुरुष्व
॥७
॥
Jain Education
For Private Persone Use Only
Mainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
बरेहि, निरं सरीरं समलंकणेसु ॥ ७१ ॥ विणिम्मिनं ताहि तो कुमारो, सव्वं करिना समलंकिअंगो । सुनिम्हिमो चिंतह जाव चित्ते, पुरडिअं पिच्छइ ताव देवं ॥ ७२ ॥ भणेइ देवो सुवरं वरेसु, कुमार ! तुट्ठोऽम्हि धुवं तुहाहं । वुत्तं कुमारेण कहेसु सुन-तणस्सरूवं नयरस्सिमस्स ॥७३ ।। कणगपुरमिणं कुमार ! राया, कणगरहो इह तस्स चंडणामा । प्रणयगिहु पुरोहिओ पगामं, अपमिमओ पुरवासिणं जणाणं ॥ ७४॥ अह निवइपुरो नरेण केणं, भणिमिणं घणमच्छरेण सिग्छ । निव! तुज्झ पुरोहिओ परिस्थी-गमणमवजमिहं कुणेइ निचं ।। ७५ ॥ कणगरहनिको तो | परुट्टो, मुसममुसंतं तया अयाणमाणो। घणउसिणसिणेहसेअप्रोतं. हणइ पुरोहित्रमुग्गवेषणत्तं ॥७६ ॥ पुरोहिमो
सो मरिऊण खिप्पं, कुमार ! जाओ चिन रक्खसोऽहं । इमं नरिंदं नयरस्स मोमा-चंतेण हं विम्हयमाणिोऽहं ॥ ७७ ।।
॥ ७१ ।। विनिर्मित ताभिस्ततः कुमारः सर्व कृत्वा समजताङ्गः । सुविस्मितश्चिन्तयति यावचित्ते पुर:स्थितं पश्यति तावदेवम् ॥७२॥ | भणति देवः सुवरं वृणीष्व कुमार ! तुष्टोऽस्मि ध्रुवं तवाहम् । उक्तं कुमारेण कथय शून्यत्वस्वरूपं नगरस्यामुष्य ।। ७३ ॥ कनकपुरमिदं कुमार ! राजा कनकरथ इह तस्य चण्डनामा । अनयगृहं पुरोहितः प्रकाममनाभमतः पुरवासिनां जनानाम् ॥ ४ ॥ अथ नृपति(तेः)पुरो नरेण केनापि भणितमिदं धनमत्सरेण शीघ्रम् । नृप ! तव पुरोहितः परस्त्रीगमनमवद्यामिह करोति नित्यम् ॥ ७५॥ कनकरथनृपस्ततः प्ररुष्टः
तदाऽजानन् । घनोष्णस्नेहसेकतस्तं हन्ति पुरोहितमुग्रवेदनातम् ॥ ७६ ॥ पुरोहितः स मृत्वा क्षिप्रं कुमार ! जातः खलु राक्षसोऽहम् । इमं नरेन्द्र नगरस्य मोचयता ( त्वया )ऽहं विस्मयमानीतोऽस्मि ॥ ७७ ॥ एष
Jan Education Intallonal
For Private Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
श्री
नवम उन्नासः।
वर्षमानदेशना।
॥७२॥
एमो समग्गोऽवि सुपुत्तियाहिं, कराविमो सव्वुवयारो ते । अदिस्सरूवेण मए पुरस्स, लोगो अदिस्सो अ को खणेणं ॥ ७८ ॥ सुवण्णपोम्मम्मि ठिओ पुरस्सु-जाणे गुरू केवलनाणमाए । भीमेण तेणं समयम्मि तम्मि, सुभो तो सो पगमो पमोअं ॥ ७९ ॥ भीमो तो रक्खसभूवजुत्तो, गओ गुरूणं पयवन्दणत्थं । धम्मोवएसं सुगुरूण सम्म, सुइ भावेण विसुद्धमावो ।। ८०॥ तया तहिं कोऽवि महागइंदो, समागमो गजरवं कुणंतो । दडूण तं सबसहा विखुद्धा, दिट्ठीइ जाओ कुमरस्स संतो ॥८१॥ वुत्तं मुणिंदेश गइंदरूव-धारी इमो जक्खवरो कुमारं । नाऊण पत्तो इह भीमसव्व-गुणाणुराएण वसीकयप्पा ॥ ८२॥ कालीगिहाम्रो पडिपुत्तरक्खा-कए हु जक्खेण इमेण पुग्छि । समाणिो झत्ति इहेव भीमो, मोगाविभो पुत्तसुओ इमाओ॥८३ ॥ गुरूहि एवं भणिम्मि जक्खो, गइंदरूवं चइऊण झत्ति । पसाहए सच्चमिणं गुरुत्तं, तहा समग्रोऽपि सुपुत्रिकाभिः कारितः सर्वोपचारस्ते । अदृश्यरूपेण मया पुरस्य लोकोऽदृश्यश्च कृतः क्षणेन ॥ ७८ ॥ सुवर्णपद्मे स्थितः पुरस्योद्याने गुरुः केवलज्ञानभानुः। भीमेन तेन समये तस्मिन् श्रुतस्ततः स प्रगतः प्रमोदम् ॥ ७९ ॥ भीमस्ततो राक्षसभूपयुक्तो गतो गुरूणां पादवन्दनार्थम् । धर्मोपदेशं सुगुरूणां सम्यक् शृणोति भावेन विशुद्धभावः॥८॥ तदा तत्र कोऽपि महागजेन्द्रः समागतो गर्जारवं कुर्वन् । दृष्ट्वा तं सर्वसभा विक्षुब्धा दृष्टया जातः कुमारस्य शान्तः ॥ ८१ ॥ उक्तं मुनीन्द्रेण गजेन्द्ररूपधारी अयं यक्षवरः कुमारम् । ज्ञात्वा प्राप्त इह भीमसर्वगुणानुरागेण वशीकृतात्मा ॥ ४२ ॥ कालीगृहात् प्रतिपुत्ररक्षाकृते हि यक्षेणानेन पूर्वम् । समानीतो झटितीहैव भीमो मोचितः पुत्रसुतोऽस्मात् ।। ८३ ॥ गुरुभिरेवं भणिते यक्षो गजेन्द्ररूपं त्यक्त्वा झटिति । प्रकथयति
१ प्रतिपुत्रः-पौत्रः
॥७१॥
Jain Education
For Private para
Use Only
malayong
Page #149
--------------------------------------------------------------------------
________________
* पसंसेइ मिसं कुमारं ॥ ८४ ॥ तत्थागया सा कमलामिहाणा, महाविभूईई भ कालिगा सा । भीम कुमारं नमिऊण पुञ्चि,
पच्छा मुणिं केवलिणं नमेइ ॥ ८५ ॥ पुच्छेइ राया भयवं इमाहि, सुरीहि भीमं कुमरं नमित्ता । तेलुकपुज्जो भयवं भयंतो, नमंसिनो नाह ! कहं ? कहेसु ॥ ८६ ॥ साहेइ साहू नरवाह ! एसो, मीमो इमासिं जिणधम्मदाया। जाओ तो एस गुरू इमासिं, नमंसिओ पुच्चमिमाहि झत्ति ।। ८७ ॥ भणेइ जक्खो समयम्मि तम्मि, गमिजए भो ! कमलक्खदंगे । विमोगयो तुझ जमो दुहवा, माया पिमा अस्थि कुमार ! नूणं ॥ ८८ ॥ जक्खेण ततो विहिए विमाणे, मुणिं नमित्ता दुभमारुहेइ । ताहिं सुरीहिं च करिञ्जमाण-महसवो दिव्वसुहासणत्थो ।। ६ ।। पुरम्मि पत्तेण निम्मि तत्तो, भीमेण मायाजणयाण गाढं । को पमोओ कुमरस्स रजं, तो पिया देह सिरीइ सजं ॥ ९० ॥ सयं गहित्ता हरिवाहणो निवो, दिक्खं सत्यमिदं गुरूक्तं तथा प्रशंसति भृशं कुमारम् ।। ८४ ॥ तत्रागता सा कमलाभिधाना महाविभूत्या च कालिका सा । भीमं कुमारं | नत्वा पूर्व पश्चान्मुनि केवलिनं नमति ॥ ८५ ॥ पृच्छति राजा भगवन् ! आभ्यां सुरीभ्यां भीम कुमारं नत्वा । त्रैलोक्यपूज्यो भगवान् भदन्तः नमस्थितो नाथ ! कथं ? कथय ॥ ८६ ॥ कथयति साधुर्नरनाथ । एष भीमोऽनयोर्जिनधर्मदाता | जातस्तत एष गुरुरनयोर्नमस्यितः पूर्वमाभ्यां ज्ञटिति ॥ ८७ ॥ भणति यक्षः समये तस्मिन् गम्यते भोः! कमलाख्यद्रङ्गे । वियोगतस्तव यतो दुःखातौं माता पिता स्तः कुमार ! नूनम् ॥ ८८॥ यक्षेण ततो विहिते विमाने मुनि नत्वा द्रुतमारोहति । ताभ्यां सुरीभ्यां च क्रियमाणमहोत्सवो दिव्यसुखासनस्थः॥८९॥ पुरे प्राप्तेन निजे ततो भीमेन माताजनकयोर्गाढम् । कृतः प्रमोदः कुमारस्य राज्य
Jain Education
For Private Personal Use Only
nebo
Page #150
--------------------------------------------------------------------------
________________
नवम उदासः
वर्धमानदेशना।
॥७२॥
सुसिक्खं जिणरायमासिकं । खवित्तु कम्माई भवन्जिमाई, अयंतसुक्खं सिवसंपर्य गओ ॥ ११॥ काऊण रजं सुइरं नरिंदो भीमो नएणं समए सपुत्तं । रजे ठवित्ता पडिवज दिक्खं, कम्मक्खएणं पगमो अ मुक्खं ॥१२॥
जिणोवएसं सुणिऊण भावो पाणंदसड्डो विव जायवासणो । सम्मत्तरम्मं चित्र नंदिणीपिया, गिहत्थधम्म पडिवजए सया ॥६३ ।। संपुच्छिऊणं पसिणे अणेगे, नाऊण जीवाइविभारसारं । सं जीविध सो सहलं मुणंतो, वंदित्तु वीरं सगिहम्मि पत्तो ।। ९४ ॥ जिणेण जाईमरणाहिवाहि-जराविमुक्केण को विहारो । जिणुत्तधम्म पकुणेइ सम्म, सभारिनो सो सकुडंबनो अशा चउद्दसेवं वरिसा गया से, सम्म कुणंतस्स जिविंदधम्म । दोसाइ अग्गेमणवच्छरस्स, मज्झम्मि जाया इस चित्तचिंता ।। ६६ ॥ चिंता कया एव च कालं, मए कुडंबम्स घणाइएहिं । कुबेमि सड्ढप्पडिमातवं चे, तमो ततः पिता ददाति श्रिया सज्जम् ॥ ९॥ स्वयं गृहीत्वा हरिवाहनो नृपो दीक्षां सुशिक्षां जिनराजभाषिताम् । क्षपयित्वा कर्माणि भवार्जितान्यनन्तसौख्यां शिवसंपदं गतः ॥ ९१ ॥ कृत्वा राज्यं सुचिरं नरेन्द्रो भीमो नयेन समये स्वपुत्रम् । राज्ये स्थापयित्वा प्रतिपद्य दीक्षां कर्मक्षयेण प्रगतश्च मोक्षम् ॥ ९२ ॥
जिनोपदेशं श्रुत्वा भावत आनन्दश्राद्ध इव जातवासनः । सम्यक्त्वरम्यमेव नन्दिनीप्रियो गृहस्थधर्म प्रतिपद्यते सदा ॥ १३ ॥ संपृच्छय प्रभाननेकान् ज्ञात्वा जीवादिविचारसारम् । स्वं जीवितं स सफलं जानन् वन्दित्वा वीरं स्वगृहे प्राप्तः ॥ ९४ ॥ जिनेन
जातिमरणाधिव्याधिजराविमुक्तेन कृतो विहारः । जिनोक्तधर्म प्रकरोति सम्यक् सभार्यः स सकुटुम्बकश्च ॥९५॥ चतुर्दशैवं वर्षाणि | गतानि तस्य सम्यकुर्वतो जिनेन्द्रधर्मम् । दोषायामप्रेतनवत्सरस्य मध्ये जातेति चित्तचिंता ॥६६॥ चिन्ता कृतैतावन्तं च कालं
॥७२॥
Jain Education the
For Paes Personal use only
Page #151
--------------------------------------------------------------------------
________________
मणुस्सं सहलं हविजा ॥९७॥ विमंसिऊणं इम सो पभाए, संतोसिऊयं सयले समग्गे । कुडंबमार गिहमारखिचो, जिम्मि पुचम्मि 'खिवेइ खिप्पं ॥ १८ ॥ स पोसहागारमशिंदणिजं, पमाजिऊणं कुससस्थरम्मि । ठिमो बहुत्वं पुण वीरधम्म, पवजिऊणं च जिथं सरंतो ।। ६६ ॥ कुण्ड सड्ढप्पडिमाउ सम्म, विसुद्धसद्धाइ पसंतचित्तो । नेओ अ सडप्पडिमाविमारो, सन्चो भाणंदचरित्तो ॥१०॥ कयम्मि सन्चप्पडिमा तवम्मि, नाऊण दे किरिश्राविहीणं । तो स सड्ढोऽणसणं गहिता, संलेहणं चेव जिणं सरंतो ॥ १.१॥ सब्बोवसग्गेहि समुझि सो, जिणिंदधम्मं वरिसाई वीसं । किच्चा तमो भावणमाविअप्पा, सरित्तु वीरं परमिद्विमंतं ॥ १०२ ॥ अइसुहजिबझासे वट्टमायो जिणायो, उपसमिप्रकसाओ मुक्कसानो ममो भ। इह चउपलियाऊ रम्मसोहम्मकप्पे, अरुणवरविमाणे सोऽवि जामो सुपब्बो ॥१.३॥ पुट्ठो जिमिंदो गणहारिणा मया कुटुम्बस्य धनादिकैः । करोमि श्राद्धप्रतिमातपश्चेत्ततो मानुष्यं सफलं भवेत् ॥ ७॥ विमृष्येति स प्रभाते संतोष्य स्वजनान् | समप्रान् । कुटुम्बमारं गृहभारक्षिप्तो ज्येष्ठे पुत्रे क्षिपति क्षिप्रम् ॥९८॥ स पौषधागारमनिन्दनीयं प्रमृज्य कुशस्त्रस्तरे । स्थितो यथोकं पुनरिधर्म प्रपद्य च जिनं स्मरन् ।। ९९ ।। करोति श्राद्धप्रतिमाः सम्यग्विशुद्धश्रद्धया प्रशान्तचित्तः । ज्ञेयश्च श्राद्धप्रतिमाविचारः
सर्वश्वानन्दचरित्रतश्च ॥ १०॥ कृते सर्वप्रतिमातपसि ज्ञात्वा देहं क्रियाविहीनम् । ततः स श्राद्धोऽनशनं गृहीत्वा संलेखनां चैव FI जिनं स्मरन् ॥ १०१॥ सर्वोपसर्गः समुज्झितं स जिनेन्द्रधर्म वर्षाणि विंशतिम् । कृत्वा ततो भावनाभावितात्मा स्मृत्वा वीर * परमेष्ठिमन्त्रम् ॥ १०२ ॥ अतिशुभजिनध्याने वर्तमानो जिनाज्ञः, उपशामितकषायः मुक्तसादो मृतश्च । इह चतुःपक्ष्यायू रम्यसौधर्म
Jan Education Intallonal
For Private Personal Use Only
www.iainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
भी
नवम उदासः।
बमान देशना।
सभो, साहे से भाविगई अणुत्तरं । चुनो सुहम्माउ अ नंदिसीपिमा, सुरोऽपवगं गमिही अकम्मो ॥१.४॥ भवे | विरचो जिणधम्मरत्तभो, जाओ सुहम्म पसमेह मावो । जंबू मुर्णिदो इच नंदिशीपिया-चरितमे सणिऊण संजयो ॥१०५॥ इन सिरिलच्छीसापर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहिलं, चरिअं सिरिनंदिणिपिअस्स ॥१०६॥ श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १०७ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां नन्दिनीप्रियश्रावकप्रतिबोधो नाम
नवम उल्लासः समाप्तः ॥
॥७३॥
कल्पे, अरुणवरविमाने सोऽपि जातः सुपर्वा ॥ १०३ ॥ पृष्टो जिनेन्द्रो गणधारिणा ततः कथयति तस्य भाषिगतिमनुत्तगम् । च्युतः सौधर्माच नन्दिनीप्रियः सुरोऽपवर्ग गमिष्यत्यकर्मकः ।। १०४ भवे विरक्तो जिनधर्मरक्तो जातः सुधर्माणं प्रणमति भावतः । जम्बूर्मनीन्द्र इति नन्दिनीप्रिय चरित्रमेतच्छुत्वा संयतः ॥ १०५ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाघुविजयशिध्येण । शुभवर्धनेन लिखितं चरितं श्रीनन्दिनीप्रियस्य ।। १०६ ॥
॥ इति नवम उल्लासः ॥
॥७३॥
Jan Education in
For Private BPersonal use Only
Page #153
--------------------------------------------------------------------------
________________
अथ दशम उल्लासः
मह पंचमो मणहरो, साहइ सिरिअञ्जजघुमुणिपुरो। तेअतिपिल्स चरित्रं, भविभाणं बोहणडाए ॥१॥ इह भारहम्मि वासे, सावत्थी णाम अस्थि वस्नयरी । परकेउतजसीहि, तजेह सिरीइ जा सग्गं ॥१॥ तस्य पुरुज्माणवणे, * नामाविहकुसुमफलभराइण्णे । कुट्ठय अभिहागणं, मनोहरं चेहभं अस्थि ॥३॥ पडिवक्खलक्खपक्ख-प्पयरमहंमोधिमहहामेरूगिरी । नीईई कुखाइ रजं, जिनसत्तू नरबई वज॥४॥ माहावई समिद्धो, सुपसिद्धो तेभलीपिमा तत्थ । चउसाहिगुणसमेना, नेमा से फग्गुणी भा॥५॥ अट्ठावचकोडीमो, चउरो ववसायवायभूमिगया। तह गोउला य चउरो, पत्ते मंदिरे तस्स ॥६॥ अबाउ बहुविहामओ, आणंदस्सेव से समिद्धीभो । सो घनो निवममो, कयउभो भुंजए मोए ॥७॥
अथ पञ्चमो गणधरः कथयति श्रीचार्यजम्यूमुनि(नेः)पुरतः । तेतलिपितुः चरितं भविकानां बोधनार्थाय ॥ १ ॥ इह भारते वर्षे श्रावस्ती नामास्ति वरनगरी । गृहकेतृतर्जनीभिस्त यति श्रिया या स्वर्गम् ॥ २॥ तत्र पुरोद्यानवचे नानाविधकुसुमफलभराकर्णेि । कोष्ठकमभिधानेन मनोहरं चैत्यमस्ति ॥ ३ ॥ प्रतिपक्षनक्षपक्षप्रकरमहाम्भोधिमथनमेरुगिरिः । नीत्या करोति राज्यं जितशत्रुर्नरपतिवर्यम् ॥ ४ ॥ गाथापतिः समृद्धः सुप्रसिद्धस्तेतलीपिता तत्र । चतुःषष्टिगुणसमेवा शेया तस्य फल्गुनी भार्या ॥ ५ ॥ अष्टापदकोट्यश्चतस्रो व्यवसायव्याजभूमिगताः । तथा गोकुलानि च चत्वारि प्रत्येक मन्दिरे तस्य ॥ ६ ॥ अन्या बहुविधा मानन्दस्येव नस्य
For Private Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
वर्धमान देशना
दशम उल्लास
॥७४॥
आलस
अनुप्पी
अह वद्धमाणसामी, समागओ समणसमणिपरिभरियो । देवेहिं पाडिहेरं, विणिम्मिश्र समवसरणाई ॥ ८॥ जिनसत्तुनिवप्पमुहा, नायरलोआ गया समोसरणे । वीरजिणवंदणत्यं, महामहेणं महिड्डीए ॥९॥ तेअलिपिमा जिणिंद,सोऊण समागयं पहट्ठमणो। गंतूण समोसरणे, नंतूण निसमभो पुरभो ॥१०॥ तिरिनरसुरसाहारण-भासाए विगयरागदोसाए । सिरिवद्धमाणसामी, धम्मुवएसं उवइसेह॥ ११॥ भो भो महाणुमावा!, दुलई लहिऊण माणुसं जम्मं । मा कुणह कुगइजुवई-लीलालस्सं च आलस्सं ॥ १२॥ सुलह इहलोभसुह, सग्गसुहाणं च संपया मुलहा। दुलहो जिणप्पणीमो, एगंतसुहावहो धम्मो ॥ १३ ॥ धम्मेण कुलुप्पत्ती, धम्मेणं दिव्वरूवसंपत्ती। धम्मेण फरह किची, धम्मेणमणुत्तरा सची | ॥ १४ ॥ तम्हा पमायचाय, काऊण सुहाण साहणं परमं । भो ! इह करेह भन्या 1, सम्मं धम्मं पयत्तेणं ॥ १५ ॥ तस्स समृदयः । स धन्यो नृपमान्यः कृतपुण्यो भुनक्ति भोगान् ॥ ७॥अथ वर्षमानस्वामी समागतः भ्रमणश्रमणीपरिकरितः । देवैः प्रातिहार्य विनिर्मितं समवसरणादि ॥८॥ जितशत्रुनृपप्रमुखा नागरनोका गताः समवसरणे। वीरजिनवन्दनार्थ महामहेन महा ॥९॥ तेतलीपिता जिनेन्द्र श्रुत्वा समागतं प्रष्टमनाः । गत्वा समवसरणे नत्वा निषण्णः पुरतः ॥१०॥ तिर्यगूनरसुरसाधारणभाषया विगतरागद्वेषया । श्रीवर्धमानस्वामी धर्मोपदेशमुपदिशति ॥ ११ ॥ भो भो महानुभावाः ! दुर्लभं जब्या मानुषं जन्म । मा कुरुत कुगतियुवतिनीलालास्यं चालस्यम् ॥ १२ ॥ सुलभमिहलोकसुखं स्वर्गसुखानां च सम्पत् सुलभा । दुर्लभो जिनप्रणीत एकान्तसुखावहो धर्मः ॥१३॥ धर्मेण कुलोत्पत्तिधर्मेण दिव्यरूपसंपत्तिः । धर्मेण स्फुरति कीर्तिधर्मेणानुत्तरा शक्तिः ॥१४॥ वस्मात्प्रमादत्यागं कृत्वा सुखानां साधनं परमम् | भो ! इह कुरुत मव्याः! सम्यग्धर्म प्रयत्लेन ॥ १५॥ तस्य निदानं ज्ञानं ज्ञात्वा
परमं । भो .
1 रह करेह भव्यम्मेण कर किसा, दुलदो जिगण
वर्धमानस्वामी समवसर
Jain Education
For Private Personel Use Only
inlibrary.org
Page #155
--------------------------------------------------------------------------
________________
(निभाणं नाणं, नाऊणं निमणम्मि भो भव्वा ! । सव्वपयत्तेणं चित्र, दढायरं कुणह तत्थेव ॥ १६ ॥ नाणेण पुण्णपावं,
खजाखजं च पिजापिजं च । इहलोमं परलोभ, जाणिजह सग्गमुक्खाई ॥ १७ ॥ अवहरइ कुगइदुक्खं, सिवसुक्खं कुणइ भविप्रलोभाणं । नाणं सव्वगुणाणं, ठाणं समणे समाणेह ॥ १८॥ नाणेण महंतीओ, विविहाओ प्रावयाउ सब्बामो । सागरचंदु ब्व धुवं, हुँति जए संपयानो भ॥ १६ ॥ तेअलिपिमा पजपइ, को सागरचंदभो इहं भणियो। नाणेणमावयाओ, जायाओ संपयानो से ॥ २० ॥ सामी भणेह तेभलि-सुम! निसुणेसु मद्द ! सावहाणमणो। सागरचंदचरितं, अच्छरयकारयं चेव ॥ २१ ॥
इह भरहे मलयपुरे, राया निवसेहरो अमिअचंदो । साहुजणअमिअचंदो, निमभुमजिप्रसवरिउविंदो ॥ २२॥ नामेणं निजमनसि भो भव्याः !। सर्वप्रयत्नेनैव दृढादरं कुरुत तत्रैव ॥ १६ ॥ ज्ञानेन पुण्यपापं खाद्याखाद्यं च पेयापेयं च । इहलोकं परलोकं ज्ञायते स्वर्गमोक्षादि ॥ १७॥ अपहरति कुगतिदुःखं शिवसौख्यं करोति भविकलोकानाम् । ज्ञानं सर्वगुणानां स्थानं स्वमनसि समानय ॥ १८॥ ज्ञानेन महत्यो विविधा आपदः सर्वाः । सागरचन्द्रस्येव ध्रुवं भवन्ति जगात संपदश्च ॥ १६ ॥ तेतलीपिता प्रजल्पति कः सागरचन्द्र इह भणितः । ज्ञानेनापदो जाताः संपदस्तस्य ॥ २० ॥ स्वामी भणति तेतलीसुत ! निशृणु भद्र ! सावधानमनाः । सागरचन्द्रचरित्रमाश्चर्यकारकं चैव ॥ २१ ॥
इह भरते मलयपुरे राजा नृपशेखरोऽमितचन्द्रः। साधुजनामृतचन्द्रो निजभुजजितसर्वरिपुवृन्दः ॥ २२ ॥ नाना चन्द्रकला
For Private Personel Use Only
Page #156
--------------------------------------------------------------------------
________________
श्री
वर्षमान देशना ।
दशम उनास:
॥७
॥
चंदकला, चंदकलाविमलसीलसंपन्ना । जाया जाया तस्स य, निम्मावा पत्तबहुसाया ॥२३॥ सागरचंदो निल-लागरचंदो पसत्थगुणविंदो । तेसिं पुत्तो दित्तो, जुत्तो पयडप्पयावेण ॥ २४ ॥ तं रूवं तेऽवि गुणा, तं सोहग्गं भुनावलं तं च । तम्मि कुमारे जायं, अन्नस्थ ण दीसए जं च ॥ २५॥ लीलाइ महगइंदं, दमेइ उन्नालए बलीणं पि । रक्खसजक्खपिसायप्पमुहाणमगंजणिजो सो ॥ २६ ॥ अह अन्नया कुमारो, पक्कीलिंदो पुरे जहिच्छाए। पिच्छह एगं पुरिसं, सग्गठिएगले. हजुनं ॥ २७॥ गंतूण तो कुमरो, पुच्छह लेहे इमम्मि किंअस्थि । सो भणा कुमर । एगा, गाहा इह अस्थि अप्पुव्वा ।। २८ ।। सो भणइ गाहमेअं, मज्झ समप्पेसु सो पसाहेइ । पणसयदीबारेहिं, गाहा लग्भइ इमा कुमर ! ॥ २६ ॥ दीवारपणसयाई, समप्पिऊणं तमो कुमारो से । पमुइमचित्तो गिन्हइ, तं गाई तिसरयणु व्व ॥ ३० ॥ सा चेयम्चन्द्रकलाविमलशीलसंपन्ना । जाता जाया तस्य च निर्माया प्राप्तबहुसाता ॥ २३ ॥ सागरचन्द्रो निजकुलसागरचन्द्रः प्रशस्तगुणवृन्दः । तयोः पुत्रो दीप्तो युक्तः प्रकटप्रतापेन ॥ २४ ॥ तद्रूपं तेऽपि गुणास्तत्सौभाग्यं भुजावलं तच्च । तस्मिन् कुमारे जातमन्यत्र न दृश्यते यश्च ॥ २५ ॥ लीलया महागजेन्द्र दाम्यति उमालयति बलिनमपि । राक्षसयक्षपिशाचप्रमुखानामगञ्जनीयः सः ॥ २६ ॥ अथान्यदा कुमारः प्रक्रीडन् पुरे यथेच्छम् । प्रेक्षत एकं पुरुष वंशाप्रस्थितैकलेखयुतम् ॥ २७ ॥ गत्वा ततः कुमारः पृच्छति लेखेऽमुष्मिन् किमस्ति ।। स भणति कुमार ! एका गाथेहास्त्यपूर्वा ॥ २८॥ स भणति गाथामेतां मम समर्पय स प्रकथयति । पञ्चशतदीनारैर्गाथा सभ्यत इयं कुमार ! ॥ २६ ॥ दीनारपञ्चशतानि समर्प्य ततः कुमारस्तस्य । प्रमुदितचित्तो गृह्णाति तां गायां
॥ ७५॥
Jain Education in
For Private Personel Use Only
m
ainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
"अपत्थिमं चिम जहा, एइ दुई तह सुहं पि जीवावं। ता मुत्तुं संमोहं, धम्मे चित्र कुणह पडिबंधं ॥३१॥" तं गिन्हिऊण गाई, अत्थं से निअमणम्मि समरंतो। संपत्तो उजाणे, पक्कीलइ विविहकीलाहिं ।। ३२ ।। तकालं अवहरियो, केणवि कुमरो तमो पहे जंतो । महसायरम्मि पडिग्रो, महतिमिमगराइसकिण्णे ॥ ३३ ॥ पुन्वकपपुण्णवसओ, लद्धं कुमरेण फलयमिहमउलं । नवमादणे संपत्तो, तेणेसो अमरदीवम्मि ॥ ३४ ॥ अह नालिएरिफलजल-पयरन्मंगेण जायपडदेहो । गाहत्थं समरंतो, न मुणइ सो ताई दुक्खाई ॥ ३५॥ पकणेइ पाणजत्नं, फलपुष्फमरेण अमिअचंदसुभो। जं सप्पुरिसा काला-णुसारो चिअ पवट्ठति ॥ ३६ ॥ तम्मि भरण्णे कुमरो, ममडंतो सुणइ कत्थ वि पएसे । रुममाणीह कणीए, विलावसई तया रुदं ॥ ३७॥ करुणाए कुमरो सो, तयभिमुहं पचलिमो सुणइ एवं । सागरचंदकुमारो, हुजा भत्ता इह त्रिदशरलमिव ॥ ३० ॥ “भप्रार्थितमेव यथैति दुःखं तथा सुखमपि जीवानाम् । ततो मुक्त्वा संमोहं धर्म एव कुरुत प्रतिबन्धम् " ॥ ३१ ॥ तां गृहीत्वा गाथामर्थ तस्या निजमनसि स्मरन् | संप्राप्त उद्याने प्रक्रीडति विविधक्रीडाभिः ॥ ३२ ॥ तत्कालमपहृतः केनापि कुमारस्ततः पथि यान । महासागरे पतितो महातिमिमकरादिसंकीर्णे ॥ ३३ ॥ पूर्वकृतपुण्यवशतो लब्धं कुमारेण फलकमिहातुलम् । नवमदिने संप्राप्तस्तेनैषोऽमरद्वीपे ॥ ३४ ॥ अथ नालिकेरी फलजलप्रकाराभ्यनेन जातपटुवेदः । गाथार्थ स्मरन्न जानाति स तानि दुःखानि ।। ३५ ॥ प्रकरोति प्राणयात्रो फलपुष्पभरेणामितचन्द्रसुतः । यत्सत्पुरुषाः कालानुसारत एव प्रवर्तन्ते ॥ ३६ ॥ तस्मिन्नरण्ये कुमारो भ्रभन् शृणोति कुत्रापि प्रदेशे । रुदन्त्याः कन्याया विलापशब्दं तदा रौद्रम् ॥ ३७॥ करुणया कुमारः स
For Private Persone Use Only
Page #158
--------------------------------------------------------------------------
________________
श्री
दशम उल्लास:।
वर्धमान देशना।
||७६॥
भवम्मि ॥ ३८॥ परलोए एसु चिन, पाणपिनो होसु इन भणि बाला। पासं गले खवित्ता, अप्पाणं मोभए जाव ॥ ३९ ॥ ताव तहिं पत्तेणं, कुमरेणं छेइओ दुकं पासो । पत्थावे तम्मि तया, पत्तो विजाहरो एगो ॥ ४०॥ तीए कनाए सो, पुच्छइ विजाहरो सरूवामिणं । कुमरेणं तं सवं, पसाहिअं झत्ति से पुरओ ॥ ४१ ॥ खयरो भणेइ सुपुरिस !, अम्हाण को तए महुवयारो । रक्खंतेणं पाणे, एमाए चेव कनाए ॥ ४२ ॥ पुच्छइ कुमरो एसा, का कमा खयर !? सो भाइ एवं । इह अमरदीवमज्झे, अमरपुरं पुरवरं भत्थि ॥ ४३ ॥ सिरिभुवणभाणु राया, रजं पकुणइ तत्थ निरवजं । सरयसमचंदवयणा, पाणपिमा चंदवयणा से ॥४४॥ चउसडिकलाकुसला, जाया सिं कमलमालिमा पुत्ती । तीए गुणे सुणिचा, तदभिमुखं प्रचलितः शृणोत्येवम् । सागरचन्द्रकुमारो भवतु भर्तेह भवे ॥ ३८ ॥ परलोक एष एव प्राणप्रियो भवत्विति भणित्वा बाला । पाशं गले क्षिप्त्वाऽऽत्मानं मुञ्चति यावत् ॥ ३९ ॥ तावत्तत्र प्राप्तेन कुमारेण च्छिन्नो द्रुतं पाशः । प्रस्तावे तस्मिंस्तदा प्राप्तो विद्याधर एकः ॥ ४०॥ तस्याः कन्यायाः स पृच्छति विद्याधरः स्वरूपमिमम् । कुमारेण तत्सर्व प्रकथितं झटिति तस्य पुरतः ॥४१॥ खचरो भणति सुपुरुष ! अस्माकं कृतस्त्वया महोपकारः । रक्षता प्राणानेतस्याश्चैव कन्यायाः ॥ ४२ ॥ पृच्छति कुमार एषा का कन्या खचर ! ? स भवत्येवम् । इहामरद्वीपमध्येऽमरपुरं पुरवरमस्ति ॥ ४३ ॥ श्रीभुवनभानू राजा राज्यं प्रकरोति तत्र निरवद्यम् । शारदसमचन्द्रवदना प्राणप्रिया चन्द्रवदना तस्य ॥४४॥ चतुःषष्टिकलाकुशला जाता तयोः कमलमालिका पुत्री । तया
१ शारदचन्द्रसमवदना.
For Privat p
anuse only
Page #159
--------------------------------------------------------------------------
________________
सिरिसागरचंदकुमरस्स ॥ ४५ ॥ एसा कया पइण्णा, जं इह जम्मम्मि होउ मह भत्ता । सागरचंदो कुमरो, अन्नह सरणं ममं अगणी ॥ ४६ ॥ इम नाऊण पइण्णं, पुत्तीए भुवणमाणुनरनाहो । सागरचंदेण समं, संबंधं कुणइ जा हिट्ठो ॥४७॥ ताव सुसेणेण महा-विजाहरपुंगवेण अवहरिउं । रूवक्खित्तेणं सा, इह प्पएसे समाणीया ॥४८॥ तावेमाए माउल-राया खयराहिवो अमिझतेया। पत्तो अभाइणिजी-विलावमिह सुणिअ अइरुट्ठो ॥ ४६॥ पित्तूण भाइणिार्जि, बलेण तत्तो मिसं श्रमियतेत्रा । रुट्ठो सुसेणविजा-हरं विणासेइ झुन्झम्मि ॥ ५० ॥ एसा य कमलमाला, सा मह भइणीसुमा अहं तीसे । माउलोमिमतेत्रा, सो इन कुमरिंद! जाणेसु ॥ ५१ ॥ कालम्मि तम्मि समरं, नाऊणं अमितेभनिवजणणी । विज्जुलया ससिवेग-प्पमुहेहिं जुत्रा तहिं पत्ता ॥५२॥ अन्नुन्नं पडिवत्ती, सव्वेसि निम्मिश्रा य सव्वेहिं । सागरचंदं गुणान् श्रुत्वा श्रीसागरचन्द्रकुमारस्य ॥ ४५ ॥ एषा कृता प्रतिज्ञा यदिह जन्मनि भवतु मम भर्ता । सागरचन्द्रः कुमारोऽन्यथा शरणं ममाग्निः ॥ ४६॥ इति ज्ञात्वा प्रतिज्ञा पुच्या भुवनभानुनरनाथः । सागरचन्द्रेण समं संबन्धं करोति यावत् हृष्टः ॥४७॥ तावत्सुसेनेन महाविद्याधरपुङ्गवेनापहृत्य । रूपाक्षिप्तेन सेह प्रदेशे समानीता ॥४८॥ तावदेतस्या मातुलराजः खचराधिपोऽमिततेजाः । प्राप्तश्च भागिनेयीविलापमिह श्रुत्वाऽतिरुष्टः ॥ ४६॥ गृहीत्वा भागिनेयीं बलेन ततो भृशममिततेजाः । रुष्टः सुसेनविद्याधरं विनाशयति युद्धे ॥ ५० ॥ एषा च कमलमाला सा मम भगिनीसुताऽहं तस्याः । मातुलोऽमिततेजाः स इति कुमारेन्द्र ! जानीहि ॥५१ ॥ काले तस्मिन् समरं ज्ञात्वाऽमिततेजोनृपजननी । विद्युल्लता शशिवेगप्रमुखैर्युक्ता तत्र प्राप्ता ॥ १२ ॥ अन्योऽन्यं प्रतिपत्तिः
Jan Education interna
For Private Persone Use Only
Page #160
--------------------------------------------------------------------------
________________
श्री
वर्षमान देशना।
दशम उखासः।
॥७७॥
पिच्छिम, विज्जुन्छया भणइ साणंदं ॥ ५३ ॥ कः कम्पपादपो रत्न-निधिः को वा सुधारसः । अनन्तफलदो लब्धो, योग: सत्पुरुषर्यदि ॥ ५४॥ अम्मो ! सागरचंदो, एसो चिम भमिमचंदनिवपुत्तो। नंदीसरम्मि मलए, जंतीइ मए पुरा विडो ॥५५॥ इन सुणिम कमलमाला, पाइभचित्ता मिस तहिं जाया । निचित्ते चिंचेई, महो! अहो! पुण्णपरिपागो. ॥५६॥ कत्थ इमो कुमरवरो, कत्थाई ? कत्थिमो ममं जोगो । जामोइह अणुकूलो, विही वि किं किं ण हु घडेइ ? ॥ ५७॥ अह अमिभतेअरण्णा, सकुडंबेणं महामहं किच्चा । तीसे पाणिग्गहणं, कराविध सह कुमारेण ॥ ८॥ तव्वयसोणं कुमरो, अमरपुरे मारिभाजुश्रो पत्तो । ससुरेण महपवेसु-छवो मिसं कारिभो तस्स ॥ ५९॥ ससुराइविहिबहुविह-गउरवसहिमो तमो पुरे तत्थ । पुण्णपसाएणं चित्र, मुंजइ विविहार सुक्खाई ॥६०॥ तीए भजाए सह, मोए मुचूण अन्नया कुमरो। सर्वेषां निर्मिता च सर्वैः । सागरचन्द्रं प्रेक्ष्य विद्युल्लता भणति सानन्दम् ॥ १३ ॥ अम्ब ! सागरचन्द्र एष एवामितचन्द्रनृपपुत्रः । नन्दीश्वरे मलये यान्त्या मया पुरा दृष्टः ॥ ५५ ॥ इति श्रुत्वा कमलमाला प्रमुदितचित्ता भृशं तत्र जाता । निजचित्ते चिन्तयत्यहो ! महो ! पुण्यपरिपाकः ॥ १६ ॥ कुत्राय कुमारवरः १ कुत्राहं ? कुत्रायं मम योगः। जातः १ इहानुकूलो विधिरपि किं किं न हि घटयति ? ॥ १७ ॥ अथामिततेजोराजेन सकुटुम्बेन महामहं कृत्वा । तस्याः प्राणिग्रहणं कारिवं सह कुमारेण ॥ १८॥ तद्वचनेन कुमारोऽमरपुरे भार्यायुक्तः प्राप्तः । श्वशुरेण महाप्रवेशोत्सवो भृशं कारितस्तस्य ॥ ५९॥ श्वशुरादिविहितबहुविधगौरवसहितस्ततः पुरे तत्र । पुण्यप्रसादेनेव भुनक्ति विविधानि सौख्यानि ॥ ६०॥ तया भार्यया सह भोगान भुक्त्वाऽन्यदा कुमारः। सुप्तो रजन्या.
भा॥७७॥
Jain Education in
For Private & Personal use only
a
w.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
सुत्तो रयणीए मह, पडिबुद्धो जा पभायम्मि ॥ ६१ ॥ ता अप्पाणं कम्मि चि, महसेलसिलायतमि दवणं । चिंता कस्थ गिह तं ?, कत्थ. पित्रा कमलमाला सा.१ ॥ ६२॥ इत्थ गया सा सिजा, चंपगमालाइसपलसामग्गी। कत्थः गया? पुण विभडा, अडवी एसा कहिं ही ही ? ॥ ६३ ।। कुत्थ सिलायलमे, साबमसम्माहसंगमो कत्थ ? । खणमेगं इन: चिंतिम, गाहत्थं सो सरह झत्ति ॥ ६४॥ तं गाहत्यं सरिउं, छुहाप्रिवासाइहमवेअंतो।, विअड़ाए अडवीए, परिरुममा निम्भो संतो ॥६५॥ कत्थ वि एगपएसे, कुमरो म असोगपायवस्स अहे । काउस्सग्गठि मुणि-मेगं ददृण संतुहो ॥६६॥ उत्पन्न विवेगेणं, गंतूर्ण नमिम समणपयपोम्मे । पुच्छइ भय ! कत्तो, जीवाय मुहं भवे होई ? ॥६७: विधएणं से जुग्ग-तणं मुणित्ता मुणी मुणिप्रसारो । धम्मासीसं दाउं, पसाहए तं इस हिअत्थं ।। ६८॥ सयलसुहमहिलसंतो, जीवो मथ प्रतिबुद्धो यावत्प्रभाते ।। ६१॥ तावदात्मानं कस्मिन्नपि महाशैलशिलातले दृष्ट्वा । चिन्तयति कुत्र गृहं तत् ? कुत्र प्रिया कमनमाला सा ? ॥ ६२ ।। कुत्र गता सा शय्या १ चम्पकमालादि सकलसामग्री । कुत्र गता ? पुनर्विकटाऽटव्येषा कुत्र ही ही? ॥ ६३ ।। कुत्र शिलातलमेतत् श्वापदसदिसंगमः कुत्र ? । क्षणमेकमिति चिन्तयित्वा गाथार्थ स स्मरति झटिति ॥ ६४ ॥ तं गाथार्थ स्मृत्वा क्षुधापिपासादिदुःखमविदन । विकटायामटव्यां परिभ्रमति निर्भयः सन् ॥ ६५ ॥ कुत्राप्येकप्रदेशे कुमारश्चाशोकपादपस्याधः । कायोत्सर्गस्थितं मुनिमेकं दृष्ट्वा संतुष्टः ॥ ६६ ॥ उत्पन्नविवेकेन गत्वा नत्वा श्रमणपादपद्मे । पृच्छति भगवन् ! कुतो जीवानां सुखं भवे भवति ? ॥ ६७ ॥ विनयेन तस्य योग्यत्वं ज्ञात्वा मुनितिसारः । धर्माशिषं दत्त्वा प्रकथयति तमिति हितार्थम्
Jain Education
For Private Personal Use Only
answw.jainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
दशम माउलास..
श्री वर्धमान देशना ।
॥ ७८॥
सम्म कुणेइ जिणधम्मं । धम्मेण विणा कत्तो, अत्थो कामो अ मुक्खो ?॥६६॥ धम्मदुमस्स हु मूलं, सम्मत्तं चित्र विवाहि लोए । सयलो वि को धम्मो, सम्मत्तेणं विणा विहलो ।। ७०॥ देवगुरुधम्मरूवं, तत्चतिगं सद्दहेइ जो जीवो। सम्म सम्मइंसण-मवखायं से सुपुण्णस्स ॥ ७१ ॥ जिभरायामट्ठारस-दोसो म जहडिअत्थसंवाई। तेलुकपूणिजो, सवण्णू देवया ननो ॥७२॥ पंचमहन्वयजुत्ता, सामाइअसंठिा य निग्गंथा। धम्मुवएसपरा तह, गुरुनो भणिया गयकसाया ॥७३॥ दुग्गइपडतजिनगण-धरणामो भणिजए जो धम्मो । सो संजमाइदसविह-मेमो भणियो जिणिंदेहिं ।। ७४ ॥ इन जाणिम सम्म, तत्तं धम्मस्स मुणिसयासम्मि । पडिवजेइ कुमारो, जीवाजीवाइ पुण मुणई ॥७५॥ पुण वि अ कुमरो किंचि वि, पुच्छिउमुञ्जमह जाव हिमयगयं । ता पुरओ मुणिरायं, णो पिच्छइ तिसरयणु व्व ।। ७६ ॥ तत्तो ॥ ६८ ॥ सकलसुखमामिलषन् जीवः सम्यकरोति जिनधर्मम् । धर्मेण विना कुतोऽर्थः कामश्च मोक्षश्च १ ॥६६॥ धर्मद्रुमस्य हि मूलं सम्यक्त्वमेव व्याख्यातं लोके । सकलोऽपि कृतो धर्मः सम्यक्त्वेन विना विफलः ॥ ७० ॥ देवगुरुधर्मरूपं तत्त्वत्रिकं भवाति यो जीवः । सम्यक् सम्यग्दर्शनमाख्यातं तस्य सुपुण्यस्य ॥ १॥ जितरागाष्टादशदोषश्च यथास्थितार्थसंवादी । त्रैलोक्यपूजनीयः सर्वज्ञो देवता नान्यः ॥ ७२ ॥ पञ्चमहाव्रतयुक्ताः सामायिकसंस्थिताश्च निर्मेन्थाः । धर्मोपदेशपरास्तथा गुरवो भणिता गतकषायाः ॥ ७३ ॥ दुर्गतिपतज्जीवगणधारणाद् भण्यते यतो धर्मः। स संयमादिदशविधभेदो भणितो जिनेन्द्रः ॥ ७४ ॥ इति झात्वा सम्यक्त्वं तत्त्वं धर्मस्य मुनिसकाशे । प्रतिपद्यते कुमारो जीवाजीवादि पुनर्जानाति ॥ ७५ ॥ पुनरपि च कुमारः किञ्चिदपि प्रष्टुमुद्य
॥७८॥
Jain Education int
o nal
For Private Personal use only
Page #163
--------------------------------------------------------------------------
________________
धम्मुक्यारं, समरतो तस्स मुखिवारिंदैस्स । विम्हिअहिप्रमो चिट्ठइ, जाव अरण्णम्मि सो कुमरो ॥ ७७ ।। तत्थेव ताव कम्हा, कत्तो वि समागयं महासिन्नं । पारिवेढिऊण कुमरं, भोइ इन परुसभासाए ।। ७८ ॥रेरे! हणंत सुहडा 1, कुमरमिणं पावकारिणं सिग्धं । जं समरविजयकुमरो, रुट्ठो कालु व इमस्सुवरि ॥ ७९ ॥ गाहत्थस्सरणाओ, कुमरो तं मीइमवगणितो भ। कस्स वि सुहडस्स रहे, गिन्हइ दुधमत्थसत्थजुमं ॥ ८०॥ शुज्झते तम्मि महा-सुहडे सत्थाहया वि के वडिआ। के वि पलाणा बाणा-हया हयासा खणणं पि ॥८१॥ किंबहुणा ? सव्वं पि हु, तं सिनं सव्वो दुभं नहूँ। उग्गच्छंते सरे, किं चिदुइ अंधयारभरो १ ॥२॥ निमसिनं भजंतं, दहणं समरविजयकुमरो सो । रोसेणं झुज्झउं, समुडिओ मत्तवालु ब्व ।। ८३ ।। झुझताणं तेसिं, परुप्पर मत्तमयगलु ब्व मिसं । जयलच्छी चिंतेई, वरेमि के ? संसयं
मते यावत् हृदयगतम् । तावत् पुरतो मुनिराजं नो प्रेक्षते त्रिदशरत्नमिव ॥ ७६ ॥ ततो धर्मोपकारं स्मरन् तस्य मुनिवरेन्द्रस्य । विस्मितहृदयस्तिष्ठति यावदरण्ये स कुमारः ।। ७७ ॥ तत्रैव तावदकस्मात्कुतोऽपि समागतं महासैन्यम् । परिवेष्टय कुमारं भवतीति परुषभाषया ॥ ७८ ॥रेरे! हत सुभटाः! कुमारमिमं पापकारिणं शीघ्रम् । यत्समरविजयकुमारो कष्टः काल इवामुष्योपरि ॥७९॥ गाथार्थस्मरणात्कुमारस्ता भीतिमवगणयंश्च । कस्यापि सुभटस्य रथं गृहाति द्रुतमर्थशस्त्रयुतम् ॥८॥ युध्यमाने तस्मिन्महासुभटे शस्त्राइताः केऽपि पतिताः । केपि पलाविता बासाहता हताशाः पणेनापि ॥ ८१॥ किंबहुना ? सर्वमपि हि तत्सैन्यं सर्वतो द्रुतं नष्टम् । उद्गच्छति सूरे किं तिष्ठत्यन्धकारभरः ॥ ८२॥ निजसैन्यं भञ्जत् दृष्ट्वा समरविजयकुमारः सः।
Jain Education in
For Private Personal Use Only
we.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
वर्षमान
दशम उल्लास:।
देशना।
॥७९॥
पत्ता ॥८४॥ अह सागरचंदेणं, तकालं निवडिऊण तस्स रहे । बद्धो म समरविजो, मिउ व हरिणाहिवेणं च ।। ८५॥ तो भयभीओ सागर-चंदस्स पएसु निवडिऊण मिसं । खामेइ सावराह, मुक्को कुमरेण सो झत्ति ।। ८६॥ पच्छावे तम्मि
तया, कावि त्थी आगया भणइ कुमरं । भो कुमर ! कुसलवण-पुरे स्थि सिरिकमलचंदनिवो ॥ ८७॥ तस्सामरकंता * विव, रूवई मारिमा अमरकंता । जिणवयणमाविमप्पा, पुची सिं भुवणकंत चि ॥ ८८ ॥ कस्स वि मुहाउ तीए, तुज्झ |
गुणे सुणि भुवणकताए । एसा कया पइण्णा, सागरचंदो ममं भत्ता ॥ ८ ॥ अन्ने सम्वे पुरिसा, सहोअरा मह इमम्मि जम्मम्मि । एनं दढप्पइण्णं, पालंती चिट्ठए कना ॥१०॥अह अनया सुदंसण-राया रजं कुणेइ सेलपुरे । समरविजो रोषेण योध्धुं समुत्थितो मत्तव्याल इव ॥ ८३ ॥ युध्यमानयोस्तयोः परस्परं मत्तमदकल (हस्ती) इव भृशम् । जयलक्ष्मीश्चिन्तयति वृणोमि के ? संशयं प्राप्ता ॥८४॥ अथ सागरचन्द्रेण तत्कालं निपत्य तस्य रथे। बद्धश्च समरविजयो मृग इव हरिणाधिपेन च ।।८५॥ ततो भयभीतः सागरचन्द्रस्य पदयोर्निपत्य भृशम् । क्षामयति स्वापराध मुक्तः कुमारेण स झटिति ॥ ८६ ॥ प्रस्तावे तस्मिंस्तदा काऽपि स्त्री आगता भणति कुमारम् । भोः कुमार ! कुशलवर्धनपुरेऽस्ति श्रीकमलचन्द्रनृपः ।। ८७॥ तस्यामरकान्तेव रूपवती भार्याऽमरकान्ता । जिनवचनभावितात्मा पुत्री तयोर्भुवनकान्तेति ॥ ८८ ॥ कस्यापि मुखात्तया तव गुणान् श्रुत्वा भुवनकान्तया । एषा कृता प्रतिज्ञा सागरचन्द्रो मम भर्ता ॥ ८९ ॥ अन्ये सर्वे पुरुषाः सहोदरा ममास्मिन् जन्मनि । एतां दृढप्रतिज्ञां पालयन्ती
॥७९
Jain Education in
For Private Personal Use Only
Ww.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
कुमरो ||, सिनेण जुओ भए तं दिट्टो, पुष्ण ॥ ५ ॥
सुओ से, तुह पडिवक्खो इमो कुमरो ॥ ३१ ॥राएण सुवणकता, तेण तमो पत्थिमा पिउसगासे । ण हु कमलचंदरण्णा, दिखा सा समरविजयस्स ॥ १२ ॥ तत्तो चउरंगणं, सिन्नण जुनो ठिमो समरविजओ । पच्छन नयरवणे, तं कवं अवहरह झत्ति ॥ १३ ॥ मोहेण पुट्ठिलग्गा, तीसे धाची अहं इहं पत्ता । ताव मए तं दिट्ठो, पुण्णेणुवलक्खिमो अधुवं ॥९४ ।। तत्तो काउमणुग्गह-मश्रो समरविजयो सुवणकंतं । मह पुत्ति गिण्हिता, परिणेसु अईव अणुरतं ॥६५॥ तं सुणि समरविजो, तं कनं आणिऊण कुमरस्स । अप्पेह तो कुमरो, परिणइ तं कमगं झत्ति ।। ६६ ॥ सागरचंदकुमारो, संतोसिन समरविजयनिवपुत्रं । बहुमाणदाणपुचि, विसञ्जए सउरगमणथं ॥ १७ ॥ तम्मि रहे उपविट्ठो, कुमरो सह चेव भुवणकताए । कुसवद्धणनयरं पइ, चलिओ ससुरस्स मिलणत्थं ।। ६८॥ मग्गे जंतो दरे, सुणेइ वीणामयंगगीमाई । अइविम्हयं गमो सो, तिष्ठति कन्या ॥९० ॥ अथान्यदा सुदर्शनराजो राज्यं करोति शैलपुरे । समरविजयः सुतस्तस्य तव प्रतिपक्षोऽयं कुमारः ॥९१ ।। रागेण भुवनकान्ता तेन ततः प्रार्थिता पितृसकाशे । न हि कमलचन्द्रराजेन दत्ता सा समरविजयस्य ॥ ९२ ॥ ततश्चतुरजेण सैन्येन युतः स्थितः समरविजयः । प्रच्छन्नं नगरवने तां कन्यामपहरति झटिति ॥९३ ॥ मोहेन पृष्ठिलमा तस्या धान्यहमिह प्राप्ता । तावन्मया त्वं दृष्टः पुण्येनोपलक्षितश्च ध्रुवम् ॥ ९४ ।। ततः कृत्वाऽनुग्रहमतः समरविजयतो भुवनकान्ताम् । मम पुत्रीं गृहीत्वा परिणयातीवानुरक्ताम् ।। ९५ ॥ तच्छ्रुत्वा समरविजयस्ता कन्यामानीय कुमारस्य । अर्पयति ततः कुमारः परिणयति तां कन्यकां झटिति ॥ ९६ ॥ सागरचन्द्रकुमारः संतोष्य समरविजयनृपपुत्रम् । बहुमानदानपूर्व विसृजति स्वपुरगमनार्थम् ॥ ६७ ॥ तस्मिन् रथे उपविष्टः कुमारः सहैव भुवनकान्तया । कुशवर्धननगरं प्रति चलितः श्वशुरस्य मिलनार्थम् ॥ ९८॥ मार्गे यान् दूरे शृणोति
Jain Education in
For Private Personal Use Only
jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
दशम उनासा
वर्धमान देशना।
चिंतइ एवं कहि अस्थि ? ॥ 8 ॥ तत्तो कन्नाजुअरह-मुज्झिम कुमरो दिसं गहिता तं । खग्गसहाओ तुरि, विणिग्गो कोउआइण्णो ॥ १०॥ अइदूरे घणगुविले, विविणनिकुंजाम्म कम्मि निसुणंतो । पत्तो म सत्तभूयिम-मावासं पिच्छए गुरुग्रं ॥ १०१॥ गीभाइ तत्थ सोउं, सो सत्तमभूमिआइ संपत्तो। पिच्छेइ पिच्छणिज-स्सिरीउ चित्र पंच कनाओ ॥१०२ ।। जिअमच्छररूवाओ, ताओ दहण विम्हिो कुमरो। चिंतइ काउ इमामो, धमाओ कन्नगाभो ? ॥ १०३ ॥
आसणदाणेणं से, अन्मुट्ठाणाइए कए ताहि । पुच्छेइ किं सरूवं, तुम्हाणं ? इन कुमारो सो ॥ १०४ ॥ ताओ भांति का सुंदर !, सुणेसु अम्हाणमेरिससरूवं । वेअड्डमहासले, सव्वसिरीयं कयामेले ॥ १०५ ॥ सव्वेसिं खयरामां, चकहरो सिंघना
दखयरिंदो । रज कुणइ सजं, रिउमहणमहाभुआदंडो ॥ १०६॥ तस्स महानरवहणो, अम्हे पंच वि सुभाउ एमाभो । वीणामृदङ्गगीतानि । प्रतिक्स्मियं गतः स चिन्तयत्येतत्कुत्रास्ति ? ॥ ९९ ॥ ततः कन्यायुतरथमुज्झित्वा कुमारो दिशं गृहीत्वा ताम्। खङ्गमहायस्त्वरितं विनिर्गत: कौतुकाकीर्णः॥१.०॥ अतिदूरे घनगुपिले विपिननिकुञ्जे करिमश्विन्निशृण्वन् । प्राप्तश्च सप्तभूमिकमावासं प्रेक्षते गुरुकम् ॥ १.१॥ गीतानि तत्र श्रुत्वा स सप्तमभूमिकायां संप्राप्तः । प्रेक्षते प्रेक्षणीयश्रिय एव पञ्च कन्याः ॥ १०२ ॥ जिताप्सरोरूपास्ता दृष्ट्वा विस्मितः कुमारः । चिन्तयति का इमा धन्याः कन्यकाश्च ॥ १०३ ।। आसनदानेन तस्याभ्युत्थानादिके कृते ताभिः । पृच्छति किं स्वरूपं युष्माकं ? इति कुमारः सः ॥ १०४ ॥ ता भसन्ति सुन्दर ! शृणु अस्माकमीहशस्वरूपम् । वैताध्यमहाशैले सर्वश्रीणां कृतमेले ।।१०५॥ सर्वेषां खचराणां चक्रधरः सिंहनादखेचरेन्द्रः । राज्यं करोति सज्जं रिपुमथनमहाभुजा
॥८
॥
Jain Education inte
For Private Personal Use Only
Indiainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
|
| कमला १ सिरिमा रंभा ३, विमला ४ तारा ५ मिहाणेणं ॥१०७॥ अम्हाणं जणएणं, अहमया पुच्छिमो निमित्तण्णू। एमासिं पुचीणं, को होही बल्लहो भद्द । १॥१०८॥ नेमित्तिएण भणिअं, सामित्र ! होही सुआवरो तुज्झ । सागरचंदकुमारो, भूमिभरो अमिभचंदसुनो ॥१०॥ घोरंधवारविविणे, मिलिस्सई सो पिमा इस सुणिचा । सकारिऊण नेमित्ति विसज्जेइ तत्कालं ॥११०॥ तत्तो उ सिंहनाओ, राया घोरंधयारविविणम्मि । कारेइ सत्तभूमिम-मावासं दिव्वसिरिवासं ॥ १११॥ तत्थ सुश्रामो तामो, मुक्कामो खेअरेण जणएणं । तामो अम्हे सुंदर !, सो आवासो वणं तं च ॥ ११२।। अम्हाणं पुण्णेणं, नेमित्तिप्रसाहियो तमिह पत्तो । पकुष्णसु पाणिग्गहणं, काऊण अणुग्गहं कुमर 1॥११३॥ इविम्हि भो सरंतो, गाहत्थं तं कुणेइ पंचन्हं । पाणिग्गहणं तासिं, सब्बसुहाणं गुणावासं ।। ११४ ।। पाणिग्गहणं किच्चा, जा चिट्ठइ दण्डः ॥ १०६ ॥ तस्य महानरपतेर्वयं पञ्चापि सुता एताः। कमलो श्रीको रम्भौ विमला तारों ऽभिधानेन । १०७ ॥ अस्माकं जनकेनाथान्यदा पृष्टो निमित्तज्ञः । एतासां पुत्रीणां को भविष्यति वल्लभो भद्र !? || १०८॥ नैमित्तिकेन भणितं स्वामिन् ! भविध्यति सुतावरस्तव । सागरचन्द्रकुमारो भूमिचरोऽमितचन्द्रसुतः ।। १०९ ॥ घोरान्धकारविपिने मिलिष्यति स पितेति श्रुत्वा । सत्कृत्य नैमित्तिकं विसृजति तत्कालम् ॥ ११०।। ततस्तु सिंहनादो राजा घोरान्धकारविपिने | कारयति सप्तभूमिकमावासं दिव्यश्रीवासम् ॥ १११॥ तत्र सुतास्ता मुक्ता खेचरेण जनकेन । ता वयं सुन्दर ! स आवासो वनं तच ॥ ११२ ॥ भस्माकं पुण्येन नैमित्तिककथितस्त्वमिह प्राप्तः । प्रकुरु पाणिग्रहणं कृत्वाऽनुग्रहं कुमार ! ॥ ११३ ॥ अतिविस्मितः स्मरन् गाथार्थ तं करोति पश्चानाम् । पाणिग्रहणं तासां सर्वसुखानां गुणावासम् ॥ ११४ ॥ पाणिग्रहणं कृत्वा यावत्तिष्ठत्यमितचन्द्रनृपपुत्रः । तावन्न प्रेक्षते भवनं
For Private Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
भी
दशम उन्नासः।
वर्धमान देशना। ॥१॥
अमिअचंदनिवपुत्तो । ताव न पिच्छइ भवणं, तं ण य कमाउ ताओ वि ॥ ११५ ॥ चिन्तइ मणे कुमारो, किं मोहो ? चिचविन्ममो किं वा ? | किंवा सुराणुभावो ?, हीही विहिविलसि एअं॥ ११६ ॥ यतः-जानात्येव जनो छुपार्जितुमलं लक्ष्मी प्रभु सेवितुं, मित्रं स्नेहयितुं गदं शमयितुं वक्तुं सदस्युद्धतम् । न्यकर्तुं रिपुमुत्तरीतुमुदधिं किं किं विधातुं न वा?, किंतु स्वरविजृम्भिणो यदि मतं स्यात्कमेंणो मर्षिणः ॥ ११७॥ पुणरवि तं गाइत्थं, सरिऊणं झचि जाव तम्मि रहे । संपत्तो ण हु पिच्छइ, तं भजं भुवणकंतक्खं ॥ ११८ ॥ तचो मिसं विसायं, गो अ गाहत्थसरणओ पुण वि । जा जाह निब्बिसाओ, महाडबीए कुमारो सो ॥ ११६ ॥ तावुत्तुंगं जिणहरं, रयणमयप्पडिममंडियं दई । पूअइ कमलेहि जिणं, भत्तीए अमिभचंदसुश्री ॥ १२० ॥ थोऊण धुईहि जिणं, गाहत्थं सरिम चिट्ठए जा सो। ता मंगलापुरीए, सुहम्मराया तहिं पत्तो ॥ १२१ ॥ सो कुमरजणयमिचो, जिणरायं पूइऊण भत्तीए । सागरचंदं पिच्छइ, उवलक्खइ पमुइमो पुणवि तन्न च कन्यास्ता अपि ॥ ११५ ॥ चिन्तयति मनसि कुमारः किं मोहः ? चित्तविभ्रमः किं वा ? । किं वा सुरानुभावो १ ही ही विधिविलसितमेतत् ॥ ११६ ॥ पुनरपि तं गाथार्थ स्मृत्वा झटिति यावत्तस्मिन् रथे । संप्राप्तो न हि प्रेक्षते तां भायों भुवनकान्ताख्याम् ।। ११८ ॥ ततो भृशं विषादं गतश्च गाथार्थस्मरणतः पुनरपि । यावद्याति निर्विषादो महाटव्यां कुमारः सः ॥ ११९ ॥ तावदुत्तुङ्गं जिनगृहं रत्नमयप्रतिमामाण्डितं दृष्ट्वा । पूजयति कमलेर्जिनं भक्त्याऽमितचन्द्रसुतः ॥ १२०॥ स्तुत्वा स्तुतिभिर्जिनं | गाथार्थ स्मृत्वा तिष्ठति यावत्सः । तावन्मङ्गलापुयोः सुधर्मराजस्तत्र प्राप्तः ।। १२१ ॥ स कुमारजनकमित्रं जिनराजं पूजयित्वा
M
॥८१॥
Jain Education in
For Private Personal Use Only
mainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
॥ १२२ ॥ पिउणा सद्धिं पत्ता, जिणनमणत्थं च सुंदरी कमा। नेमित्तिउत्तसागर-चंदवरं पिच्छिउं हिट्ठा ॥ १२३ ॥ सिरिसिंहनायचक्की, पच्छावे तम्मि आगो तत्थ । निमपणपुचीजुत्तो, जिणपडिमं पणमए हिट्ठो ॥१२४॥ ससिणेहं तं कुमरं, आलावइ सबहुमाणमित्र चक्की । वच्छ! तुम खेमेणं, इहागमो मज्झ पुनेणं ।। १२५ ।। कुमरो भइ सामिम, परिणीआओ इमाउ कनाओ । कत्थ गयाओ अतहा, सो आवासो गो कत्थ ? ॥ १२६ ॥ चक्की साहइ सुंदर !, जलहितडे अमितेप्रखयरिंदो । जो पुचि दिट्ठो तह, भजा से कणगमाल त्ति ।। १२७ ॥ तकच्छिकमलहंसा, पुत्ता कमलुप्पला कुलवयंसा । कमलेण सुवणकता, दहमा हरिमा तुह रहाभो ॥ १२८ ।। तत्तो तं हरिऊणं, वेअड्डे पव्वए गमो झत्ति । संपह तत्थ वि चिट्ठइ, परं सुसीला भुवणकता ।। १२९ ॥ अह उप्पलेण पंच वि, हरियाओ कन्नगाउ एमाओ। आवासो म भक्त्या । सागरचन्द्रं प्रेक्षत उपलक्षयति प्रमुदितः पुनरपि ॥ १२२ ॥ पित्रा सार्द्ध प्राप्ता जिननमनार्थ च सुन्दरी कन्या। नैमित्तिकोक्तसागरचन्द्रवरं प्रेक्ष्य हृष्टा ॥ १२३ ।। श्रीसिंहनादचक्री प्रस्तावे तस्मिन्नागतस्तत्र । निजपश्चपुत्रीयुक्तो जिनप्रतिमां प्रणमति हृष्टः ॥ १२४ ॥ सस्नेहं तं कुमारमालापयति सबहुमानमिति चक्री । वत्स ! त्वं मेणेहागतो मम पुण्येन ।। १२५ ॥ कुमारो भणति स्वामिन् ! परिणीता इमाः कन्याः । कुत्र गताश्च तथा स भावासो गतः कुत्र १॥ १२६ ॥ चक्री कथयति सुन्दर ! जलधितटेऽमिततेजःखचरेन्द्रः । यः पूर्व दृष्टस्त्वया भार्या तस्य कनकमालेति ॥ १२७ ॥ तत्कुक्षिकमलहंसौ पुत्री कमलोत्पलौ कुलावतंसौ । कमलेन भुवनकान्ता दयिता हृता तव रथात् ॥ १२८॥ ततस्तां हत्वा वैतात्ये पर्वते गतो झटिति । संप्रति तत्रापि तिष्ठति परं
For Private
Person Use Only
Miainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
दशम उद्धासः।
वर्धमान देशना
अदिस्सो, कमो महीए तुम मुत्तो ॥ १३० ।। विजाबलेण सवं, तं नाउं हणि उप्पलं दुढे । कनाओ एआओ, गहिऊणमिहागमोऽम्हि अहं ॥ १३१ ॥ इम सुणिम कुमारो सो, रोसाउलमाणसो भणइ ससुरं । ताय ! ममं वेअड्डे, णेसु जहा तं हणेमि दुभं ॥ १३२ ॥ पिउमित्तसुहम्मनिवा-वरोहओ सुंदरिं तो कर्म । परिणित्ता चित्र कुमरो, गाहत्थं सरह मंतु व्य ॥१३३ ॥ तत्तो भ सिंहणाओ, चकी वेअड्डि विमलदारपुरे । कुमरं खेऊण कर-ग्गहणं पुत्तीहि कारेइ ॥१३४॥ बहुरूविणिपमुहाओ, विजाओ अप्पिाओ ससुरेण । सागरचंदो जाओ, साहित्ता खेअराहिवई ।।१३५।। तत्तारिसविजाबल-भुभावलेहि अइप्पयंडो सो । जा जाइ भुवणकता-कताए वालणत्थं च ॥१३६॥ ता अमितेखयरो, गिण्हित्ता झत्ति भुवणकंतं तं । कुमरम्स समप्पेई, सुआवराह खमावेई ॥ १३७ ॥ पुणवि निभाइसिजं, पढमकलत्तं च कमलमालं तं । आणित्ता कुमरस्स सुशीला भुवनकान्ता ।। १२९ ॥ अथोत्पलेन पञ्चापि हृताः कन्यका एताः । आवासश्चादृश्यः कृतो मह्यां त्वं मुक्तः ॥ १३ ॥ विद्याबलेन सर्व तज्ज्ञात्वा हत्वोत्पलं दुष्टम् । कन्या एता गृहीत्वेहागतोऽस्म्यहम् ॥ १३१ ॥ इति श्रुत्वा कुमारः स रोषाकुलमानसो भणति श्वशुरम् । तात ! मां वैताब्ये नय यथा तं हन्मि द्रुतम् ॥ १३२ ॥ पितृमित्रसुधर्मनृपोपरोधतः सुन्दरी ततः कन्याम् । परिणीयैव कुमारो गाथार्थ स्मरति मन्त्र इव ॥ १३३॥ ततश्च सिंहनादश्चक्री वैतान्ये विमलद्वारपुरे । कुमारं नीत्वा करग्रहणं पुत्रीभिः कारयति ।। १३४ ॥ बहुरूपिणीप्रमुखा विद्या अर्पिताः श्वशुरेण । सागरचन्द्रो जातः साधयित्वा खेचराधिपतिः ॥१३॥ तत्साहशविद्यावतभुजाबलैरतिप्रचण्डः सः । यावद्याति भुवनकान्ताकान्ताया वालनार्थ च ॥ १३६ ॥ तावदमिततेजःखचरो गृहीत्वा झटिति भुवनकान्तां ताम् । कुमारस्य समर्पयति सुतापरावं क्षामयति ।। १३७ ॥ पुनरपि निजभागिनेयां प्रथमकलत्रं च कमलमाला
८२॥
Jan Education in
For Private Porn Use Only
malayong
Page #171
--------------------------------------------------------------------------
________________
य, समप्पए भमिश्रतेमनिवो ।। १३८ ॥ सवाउ भारिभाओ, मिलिमाओ अट्ट तस्स पासम्मि । सोहद ताहिं कुमरो दिसाहि जह मंदरगिरिंदो ॥ १३९ ॥ ततो असिंहणाय, विजाहरचकिणं च पुच्छित्ता । भट्ठहि भजाहि समं, विजाहरपयरपरिभरिभो ॥ १४० ॥ दिप्पंतविमाणठिो , घणवाइअनिभरणायभरिअजयो । संपत्तो निभनयरे, तकालं गयणमग्गेणं ॥ १४१ ॥ दणं तं इड्डि, पमुहअचित्रेण अमित्रचंदेण । पिउणा नयरपवेसो, कराविमो महमहेणं से ।। १४२ ॥ मायपिउपायपोम्मे, पणमिश्र कुमरो निभं गिहं पत्तो। भट्ठकलत्तेहि समं, झुंजइ विविहाइँ सुक्खाई ॥ १४३ ॥ तत्थत्रया पुरम्मी, उजाणे भुवणचंदसव्वविऊ । संपत्तो तव्वंदण-हेउं पत्तो निवो ससुभो ॥ १४४ ॥ मत्तीए तिपयाहिण-पुचि नमिऊण गुरुपए राया । धम्मुवएसं सुच्चा, पुच्छेह कयंजली एवं ॥ १४५॥ सागरचंदकुमारो, अवहरिभो केणिमो ? भणह भयवं ।। ताम् । भानीय कुमारस्य च समर्पयत्यमिततेजोनृपः ॥ १३८ । सर्वा भार्या मिलिता अष्ट तस्य पार्थे । शोभते ताभिः कुमारो दिशाभिर्यथा मन्दरगिरीन्द्रः॥ १३९ ॥ ततश्च सिंहनादं विद्याधरचक्रिणं च पृष्ट्वा । अष्टाभिर्भार्याभिः समं विद्याधरप्रकरपरिकरितः ।। १४० ।। दीप्यमानविमानस्थितो घनवादित्रनिकरनादभृतजगत् । संप्राप्तो निजनगरे तत्कालं गगनमार्गेण ।। १४१॥ दृष्ट्वा तामृद्धिं प्रमुक्तिचित्तेनामितचन्द्रेण । पित्रा नगरप्रवेशः कारितो महामहेन तस्य ।। १४२ ॥ मातापितृपादपो प्रणम्य कुमारो निजं गृहं प्राप्तः। अष्टकलत्रैः समं भुनक्ति विविधानि सौख्यानि ॥ १४३ ॥ तत्रान्यदा पुर उद्याने भुवनचन्द्रसर्ववित् । संप्राप्तस्तद्वन्दनहेतोः प्राप्तो नृपः ससुतः ॥ १४४ ॥ भक्त्या त्रिप्रदक्षिणापूर्व नत्वा गुरुपादौ राजा । धर्मोपदेशं श्रुत्वा पृच्छति कृताञ्जलिरेवम् ॥ १४५ ।।
Jan Education intonal
For Private Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
श्री वर्षमान
देशना ।
॥ ८३ ॥
Jain Education In
-113K
••*• -**--•*()*+→
साहेइ केवली तो, सुखेसु एअस्स निव ! चरित्रं ॥ १४६ ॥
खित्ते महाविदेहे, सहोरा दुनि अस्थि वणिअसुश्रा । भगवंता गुणवंता, विवेभवंता विसयरत्ता ॥ १४७ ॥ वुस्स भारिश्रा श्रह - सिणेहजुत्ता सवलहे बाढं । पालइ पइव्वयाए, धम्मं सम्मं कुणेमाणी ॥ १४८ गामंतरम्म पत्ते, बुढम्मि सहोअरम्मि लड्डुभाया । दासं कुणेइ भाउअ - भजाए अन्या एवं ॥ १४६ ॥ निसुखेसु भाउजाए !, मह भाया इह पहम्मि गच्छंतो । दुट्ठेहिं तकरेहिं विद्यासियो ही ! किमिह जायं १ ॥ १५० ॥ तकालं तब्वयणं, सुच्चा से भारिभ्रा मया झति । तत्तो सो लहुभाया, पच्छातावं गो गाढं ।। १५१ ।। जाए कियंतकाले, बुड्डो माया समागमो तत्थ । लहुभायहासजणिधं, सुणेइ भज्जासरूषमिणं ।। १५२ ।। पच्छा कुविभो लहुबं-धवेण बुड्डो खमाविभो गाढं । कोइममुंचंतो सो, दुक्खेणं सागरचन्द्रकुमारोऽपहृतः केनेतो ? भण भगवन् ! । कथयति केवली ततः शृण्वेतस्य नृप ! चरितम् ॥ १४६ ॥
क्षेत्रे महाविदेहे सहोदरौ द्वौ स्तो वणिक्सुतौ । धनवन्तौ गुणवन्तौ विवेकवन्तौ विषयरक्तौ ॥ १४७ ॥ वृद्धस्य भार्याऽतिस्नेहयुक्ता स्ववल्लभे बाढम् | पालयति पतिव्रताया धर्म सम्यक् कुर्वती ॥ १४८ ॥ प्रामान्तरे प्राप्ते वृद्धे सहोदरे लघुभ्राता । हास्यं करोति भ्रातृभार्याया अन्यदैवम् ॥ १४६ ॥ निशृणु भ्रातृजाये ! मम भ्रातेह पथि गच्छन् । दुष्टैस्तस्करैर्विनाशितो ही ! किमिह जातम् ? ॥ १९० ॥ तत्कालं तद्वचनं श्रुत्वा तस्य भार्या मृता झटिति । ततः स लघुभ्राता पश्चात्तापं गतो गाढम् ॥ १११ ॥ कियत्काले वृद्धो भ्राता समागतस्तत्र । लघुभ्रातृहासजनितं शृणोति भार्यास्वरूपमिदम् ॥ ११२ ॥ पश्चात् कुपितो लघुबांधवेन वृद्धः
दशम उल्लासः ।
॥ ८३ ॥
ww.jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
तावसो जामो॥ १५३ ॥ घोरं अनाणतवं, काऊणं कोहकलुसिअप्पा सो । असुरकुमारे देवो, वुड्डो भाया तो जाओ ॥ १५४ ॥ लघुमाया वि जिणुतं, धम्मं सोऊण जायवेरग्गो । पडिवजह पब्वज, वजिअसावजसंजोगो ॥ १५५॥ पालंतो
पब्वज्जं, असुरकुमारेण तेण रोसेणं । हणिमो सिलाइ साहू, उप्पमो पाणए कप्पे ॥ १५६ । सो असुरकुमारसुरो, संसारे * भमिश्र पुण वि असुरसुरो । जामो बीओ सागर-चंदो तुह पाणयाउ चुओ ॥ १५७ ॥ पुन्बमववेरवसमो, असुरकुमारेण
तेण अवहरिउं। मुको महासमुद्दे, सागरचंदो सुओ तुज्झ ॥ १५८ ॥ पुष्वकयपुण्णमो सो, फलयं लहिऊण निग्गमो संतो। एरिसइड्डिसमेभो, समागमो तुह घरे रायं ! १५९ ॥ पुण वि सरोसो असुरो, एअस्सुवसग्गयं सई काही । एआयो कुमरामो, पडिबोहं पाविही तत्तो ॥ १६०॥ क्षामितो गाढम् । क्रोधममुश्चन् स दुःखेन तापसो जातः ।। १५३ ॥ घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्मा स: । असुरकुमारे देवो वृद्धो भ्राता ततो जातः ॥ १५४ ॥ लघुभ्राताऽपि जिनोक्तं धर्म श्रुत्वा जातवैराग्यः । प्रतिपद्यते प्रव्रज्यां वर्जितसावद्यसंयोगः ॥१५॥ पालयन् प्रव्रज्यामसुरकुमारेण तेन रोषेण । इतः शिलया साधुरुत्पन्नः प्राणते कल्पे || १५६ ॥ सोऽसुरकुमारसुरः संसारे भ्रान्त्वा पुनरप्यसुरसुरः । जातो द्वितीयः सागरचन्द्रस्तव प्राणतात् च्युतः॥ १५७ ॥ पूर्वभववैरवशतोऽसुरकुमारेण तेनापहृत्य । मुक्तो महासमुद्रे सागरचन्द्रः सुतस्तव ॥ १५८ ॥ पूर्वकृतपुण्यतः स फलकं लब्ध्वा निर्गतः सन् । ईदृशर्द्धिसमेतः समागतस्तव गृहे राजन् ! ॥ १५६ ॥ पुनरपि सरोषोऽसुर एतस्योपसर्ग सदा करिष्यति । एतस्मात्कुमारात प्रतिबोधं प्राप्स्यति ततः ॥ १६० ॥
Jan Education inte
For Private Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
श्री
वर्धमान देशना ।
|| 28 ||
Jain Education Inte
-
इब्बभवं सोउं, जाईसरणेण जायसंवेगो । वारिअंतो जणय-मुहेहिं जणेहिं सो कुमरो ॥ १६१ ॥ पुतं ठवि रजे, जगणीजण याहसंजुआ खियं । केवलिपासे दिक्खं, गिण्डिता चितए एवं ॥ १६२ ॥ एगा वि इमा गाहा, भणिश्रा महसुक्खदाइणी जाया । ग्रह सब्वसुअम्मासं, कुणेमि जमणंतफलजणयं ॥ १६३ ॥ सव्वायरेण तत्तो, तेण भगतेय सयलपुवाई | गणइरपयवी पत्ता, विवोहिया बहुविहा मव्वा ॥ १६४ ॥ पुण्णं वयपज्जायं, पालिता पायवावगमणं सो । अयसणमंते गिण्डइ, खामिभजयजीवरासीओ || १६५ || पुब्वभवसंगएणं, असुरेणं तेण वइरतुंडाई । पक्खिभरूवाई तमो, काऊणं तोडिओ स मुणी ।। १६६ ।। पच्छा सीहमगंगा -इसहि उवसग्गओ वि बहुअपरं । स हु खोहिओ महप्पा, ते मुखीसो मं पि मणे || १६७ ।। उवसमिमकसायभरो, सो असुरो पिच्छिऊण जइवेसं । पडिबुद्धो मत्तीए, महूसवं कुण
इति पूर्वभवं श्रुत्वा जातिस्मरणेन जातसंवेगः । वार्यमाणो जनकप्रमुखैर्जनैः स कुमारः ॥ १६१ ॥ पुत्रं स्थापयित्वा राज्ये जननीजनकादिसंयुतः क्षिप्रम् । केवलिपार्श्वे दक्षिां गृहीत्वा चिन्तयत्येवम् ॥ १६२ ॥ एकाऽपीयं गाथा भाणता महासौख्यदायिनी जाता । अथ सर्वश्रुताभ्यासं करोमि यदनन्तफलजनकम् ॥ १६३ ॥ सर्वादरेण ततस्तेन भणता सकलपूर्वाणि । गणधरपदवी प्राप्ता विबोधिता बहुविधा भव्याः ॥ १६४ ॥ पूर्ण व्रतपर्यायं पालयित्वा पादपोपगमनं सः । अनशनमन्ते गृह्णाति क्षामितजगज्जीवराशिक: ॥ १६५ ॥ पूर्वभवसंगतेनासुरेण तेन वज्रतुण्डानि । पक्षिरूपाणि ततः कृत्वा त्रोटितः स मुनिः ॥ १६६ ॥ पश्चात् सिंहमतङ्गजा - दिकैरुपसर्गितोऽपि बहुतरम् । न हि क्षुब्धो महात्मा तेन मुनीशो मनागपि मनसि ॥ १६७ ॥ उपशान्तकषायभरः सोऽसुरः प्रेत्य
+++9184)
दशम उल्लासः ॥
॥ ८४ ॥
jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
जाव तहिं ॥ १६८॥ सागरचंदमुणिंदो, संपावि केवलं महानाणं । कम्मक्खयं करिता, संपत्तो सासयं ठाणं ॥१६९ ॥ सिरिअमित्रचंदपमुहा, सम्वे वि हु साहुसाहुणीवग्गा । केवि गया सुरलो, केवि गया सासयं ठाणं ॥ १७० ।। जह सागरचंदेणं, नाणेणं वसणवारिहिं तरिउं। इह संपत्ता इट्टी, परलोए मुत्तिसंपत्ती ॥ १७१ ।। तत्तो नाणं सब-स्सिरीनिमा विप्राणिऊण जणा! | आणेह निश्रमणम्मी, जह पावह संपयं विउलं ॥ १७२ ॥
इन उवएसं सम्म, सोऊणं तेभलीपिमा सड्ढो। पाणंदु व्व दुवालस-विहं पवज्जेइ गिहिधर्म ॥ १७३ ॥ पसिणाई पुच्छिऊणं, नवतत्तविआरए विप्राणित्ता। सम्मं सम्मइंसण-मूलं धम्म विहावितो ॥१७४ ॥ नमिऊण बद्धमाणं पपुइअचिचो गिहम्मि संपत्तो । सकुडंबो जिणधम्मं, कुणइ विसुद्धण भावेण ॥ १७५ ॥ तेअलिपिअस्स सावय-धम्म सम्म यतिवेषम् । प्रतिबुद्धो भक्त्या महोत्सवं करोति यावत्तत्र ॥ १६८ ॥ सागरचन्द्रमुनीन्द्रः संप्राप्य केवलं महाज्ञानम् । कर्मक्षयं कृत्वा संप्राप्तः शाश्वतं स्थानम् ॥ १६९ ॥ श्रीअमितचन्द्रप्रमुखाः सर्वेऽपि हि साधुसाध्वीवर्गाः । केऽपि गताः सुरलोकं केऽपि गताः शाश्वतं
स्थानम् ॥ १७०॥ यथा सागरचन्द्रेण ज्ञानेन व्यसनवारिधि तीवा । इह संप्राप्ता ऋद्धिः परलोके मुक्तिसंपत्तिः ॥ १७१ ॥ ततो |ज्ञानं सर्वश्रीनिदानं विज्ञाय जनाः !। आनयत निजमनमि यथा प्राप्नुथ संपदं वियुलाम् ॥ १७२॥
इत्युपदेशं सम्यक् श्रुत्वा तेतलीपिता श्राद्धः। आनन्द इव द्वादशाविधं प्रपद्यते गृहिधर्मम् ॥ १७३ ॥ प्रश्नान् पृष्टा नवतत्त्वविचारान् विज्ञाय | सम्यक् सम्यग्दर्शनमूलं धर्म विदधत् ॥ १७४ । नत्वा वर्धमानं प्रमुदितचित्तो गृहे संप्राप्तः। सकुटुम्बो जिनधर्म करोति विशुद्धेन भावेन ॥ १७५ ।। सेतलीपितुः श्रावकधर्म सम्यक् सदा कुर्वतः । चतुर्दश वर्षाणि ततो गतानि तस्य शुद्ध
For Private Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
दशम उच्चासः।
वर्षमानदेशना।
॥
५॥
सया कुणंतस्स । चउदस वरिसाई तो, गयाई से सुद्धहिमयस्स ॥ १७६ ॥ पनरसमसमस्संतर-पवट्टमाणस्स तस्स सड्ढस्स। जाया चिंत्ता जागर-माणस्सिम धम्मजागरिमं ॥ १७७ ॥ सहणेण समुद्धारो, मए कमओ दीणदुत्थिमजणाणं । पडिपोसि समग्गं, मए कुडंबं सविहवेण ।। १७८॥ जिण मवणापडिमपुत्थय-लिहणाइ कयं मए सुकयममिभं । अह सावयपडिमानो, कुणेमि ता मे वरं हुजा ॥ १७६ । इन चिंतिऊण चिचे, पोसहसालं पमजिऊण पए । पारोहिऊण विहिणा, कुससंथारं। च सो धन्नो ॥ १८०॥ सिरिवद्धमाणसाहिब-धम्म पडिवजिऊण मावेणं । इक्कारस पडिमानो, पालइ आणंदसड्ड ब्व ॥१८१॥ अइउग्गसङ्कपडिमा-तवेण जाम्रो भईव खीणतणू । संलेहणं कुणंतो, पडिवाइ भणसणं सोऽवि ॥१८२॥ भावित्तु भावणाओ, खमावइत्ता य जीवरासीओ । पाराहणापडागं, पडिवनो सो महासत्तो ।। १८३॥ पडिपालिऊण सम्म, सावगधम्मं च बीसवरिसाई । सुहझाणं झायंतो, समरंतो पंचपरमिट्टि ।। १८४॥ सोहम्मपढमकप्पे, समाहिमरणेण सो ममो संतो। हृदयस्य ॥ १७६ ॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य श्राद्धस्य । जाता चिन्ता जाग्रत इति धर्मजागरिकाम् ॥ १७७ ॥ स्वधनेन समुद्धारो मया कृतो दीनदुःस्थितजनानाम् । प्रतिपोषितं समयं मया कुटुम्ब स्वविभवेन ॥ १७८ ॥ जिनभवनप्रतिमापुस्तकलिखनादि कृतं मया सुकृतममितम् । अथ श्रावकप्रतिमाः करोमि ततो मे वरं भवेत् ॥ १७६ ॥ इति चिन्तयित्वा चित्ते पौषधशाला प्रमृज्य प्रगे। पारुह्य विधिना कुशसंस्तारं च स धन्यः ॥ १८०॥ श्रीवर्धमान कथितधर्म प्रतिपद्य भावेन । एकादश प्रतिमाः पालयत्यानन्दश्राद्ध इव ॥ १८१॥ अत्युप्रश्राद्धप्रतिमातपसा जातोऽतीव क्षीणतनुः । संलेखनां कुर्वन् प्रतिपद्यतेऽनशनं सोऽपि ॥१८२॥ भावयित्वा भावनाः क्षामयित्वा च जीवराशीन् | आराधनापताका प्रतिपन्नः स महासत्त्वः ॥ १८३ ॥ प्रतिपाल्य सम्यक् श्रावक
॥
५॥
Jain Education
For Private Personel Use Only
Einbrary.org
Page #177
--------------------------------------------------------------------------
________________
चउपलिआऊ तिअसो,जाभोऽरुणकीलिअविमाणे ॥१८५॥ तत्तो गोममसामी, वीरजिणं पथमिऊण भत्तीए । पुच्छेद तेमलीपिन-भाविगई भविभबोहत्थं ॥१८६॥ साहेइ जियो गोश्रम!, चुरो तमो तेभलीपिप्रातिप्रसो । मितूण कम्मगंठिं, लहिस्सइ सासयं सुक्खं ॥१८७॥ सोऊण तेअलीपिन-चरिमं सिरिमजवुमुणिवसहो । वेरग्गभाविअप्पा, पणमेइ सुहम्मगणहारि ॥ १८८ ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहिलं, चरिअं सिरितेप्रलिपिमस्स ॥ १४ ॥
दस सावया य एए, वीरजिणिंदस्स सासणे भणिमा । अक्खोहिमा सुरासुर-नरतिरिघोरोवसग्गेहिं ॥ १६० ।। सन्चे दढसम्मत्ता, परिपालिभवीसवरिसगिहधम्मा । सोहम्मपढमकप्पे, महिड्डिमा सुरवरा जाया ॥ ११॥ चइऊण तो सब्वे, धर्म च विंशतिवर्षाणि । शुमध्यानं ध्यायन स्मरन् पश्चपरमेष्ठिनम् ॥ १८४॥ सौधर्मप्रथमकल्पे समाधिमरणेन स मृतः सन् । चतुःपल्यायुत्रिदशो जातोऽरुणक्रीडितविमाने ॥ १८५ ॥ ततो गौतमस्वामी वीरजिनं प्रणम्य भन्या । पृच्छति तेतलीपितृभाविगतिं भविकबोधार्थम् ॥ १८६ ।। कथयति जिनो गौतम ! च्युतस्ततस्तेतलीपितृत्रिदशः । भित्त्वा कर्मप्रन्थि लप्स्यते शाश्वतं सौख्यम् ॥१८॥ श्रुत्वा तेतलीपितृचरितं श्रीचार्यजम्बूमुनिवृषभः । वैराग्यमावितात्मा प्रणमति सुधर्मगणधारिणम् ॥१८८।। इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं श्रीतेतलीपितुः ।। १८६॥
दश श्रावकाश्चैते वीरजिनेन्द्रस्य शासने भणिताः । अक्षुब्धाः सुरासुरनरतिर्यग्योरोपसर्गः ॥ १६० ॥ सर्वे दृढसम्यक्त्वाः परिपालितविंशतिवर्षगृहधर्माः । सौधर्मप्रथमकरूपे महर्डिकाः सुरवरा जाताः॥ १९१ ।। च्युत्वा ततः सर्वे महाविदहे लब्धशुद्धकलाः । लम्ध्वा केवलश्रियं सेत्स्यन्ति विगतकर्माणः ॥ १९२ ॥ एतेषां श्राद्धानां चरितं श्रुत्वाऽऽर्यजम्बूमुनिः। समभावभावितात्मा धर्मे परा
Jain Education inte
For Private Personel Use Only
alaw.jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
श्री
दशम उद्धासा
वर्षमानदेशना।
॥८६॥
महाविदेहम्मि लद्धसुद्धकुला । लहिऊण केवलसिरिं, सिज्झिस्संती विगयकम्मा ॥१९२ ॥ एएसिं सट्टाणं, चरिमं सोऊण अजंबुमुखी । समभावभाविअप्पा, धम्मम्मि परायणो जामो ॥ १९३ ॥ दससड्डाणं चरिश्र, पढेइ निसुणेइ जो सया गुणइ । सो सव्वपावमुक्को, लहेइ भइरेण सिवसुक्खं ॥ १६४ ।। दससड्डाणं चरिश्र, इह परमं मंगलं मुणेअव्वं । सवणेऽवि जस्स विउलं, भवाणं मगलं होइ ॥१६५ ॥ उस्सुत्चाई जं किंचि, दूसणं इह हविज तं सव्वं । सोहंतु सुमहरा खलु, अणभिनिवेसी अमछरियो ॥ १९६ ॥ तवगणगयणदिणिंदा, जुगपवरा सोमसुंदरमुर्णिदा। जेसि जयम्मि भज वि, जसपडहो विजए सजो ॥ १९७॥ तत्तो भइसयनिहिणो, मुणिसुंदरसारिणो जुगपहाणा । सतिगरत्थवणणं, मारी विशिवारिमा बेहिं ॥ १९८॥ असि सया सहस्सा-भिहाणविरुदं परिप्फुरद ( इति पाठान्तरम् )। ततो तिहुणचंदा, सिरिजयचंदा ग(गु)णे मुणियरिंदा । सामसरस्सइविरुदं, संपत्वं जेहिं वायम्मि ॥१६६॥ सिरिरयणसेहरक्खा, गुरुणो गुणस्यणसेहरा यणो जातः ॥ १९३॥ दशश्राद्धानां चरितं पठति निशृणोति यः सदा गणयति । स सर्वपापमुक्तो लभतेऽचिरेण शिवसौख्यम् ॥ १९४ ॥ दशश्राद्धानां चरितमिह परमं मङ्गलं ज्ञातव्यम् । श्रवणेऽपि यस्य विपुलं भव्यानां मङ्गलं भवति ।। १९५ ॥ उत्सूत्रादि यत्किश्चिहूषणमिह भवेत्तत्सर्वम् । शोधयन्तु श्रुतधराः खल्वनभिनिवेशिनोऽमत्सरिणः ॥ १६६ ॥ तपगणगगनदिनेन्द्रा युगप्रवराः सोमसुन्दरमुनीन्द्राः । येषां जगत्यद्यापि यशःपटहो विद्यते सनः | १९७ ॥ ततोऽतिशयनिधयो मुनिसुन्दरसूरयो युगप्रधानाः । शान्तिकरस्तवनेन मारी विनिवारिता यैः ॥ १९८ ॥ येषां सदा सहस्राभिधानविरुवं परिस्फुरति (इति पाठान्तरम् ) । ततत्रिभुवनचन्द्राः श्रीजयचन्द्रा ग (गुणे मुनिवरेन्द्राः । श्यामसरस्वतीविरुदं संप्राप्तं यैर्वादे ॥ १६९ ॥ श्रीरत्नशेखराख्या गुरवो गुणरत्न
॥८६॥
Jain Education in
For Private Personal Use Only
inelibrary.org
Page #179
--------------------------------------------------------------------------
________________
तत्तो । सङ्कविहिपमुहगंथा, रहमा नाणाविहा जेहिं ॥ २०॥ सोहग्गसिरीपवरा, सिरिलच्छीसायरा तो जाया । जेसि मुणीसराणं, महिमं को वण्णिउं तरई ॥२०१॥ तप्पट्टपुन्वपब्वय-दिप्पंतदिणेसरा जुगप्पवरा । सिरिसुमइसाहुसरी-सरा य गुरुणो जयंति जए ॥ २०२॥ सोहग्गजुग्गविजा-किरिआसंविग्गयापहाणेहिं । मूरिगुणेहिं सरिसो, जेसि न हुदीसए
अन्नो ॥ २०३ ।। तप्पट्टे गणवइयो, गुरुणो सिरिहेमविमलसूरिंदा । संपइ जयंति गुरुगुण-संजुत्ता विस्सुमा लोए ॥२०४॥ | सिरिजिणहरिसमुणीसा, पंडिअसिरसेहरा विणेअवरा । जणहरिसं जणयंता, तेसिं जाया निश्रगुणेहिं ॥ २०५॥ तेसिं महामुखीणं, उवमाणं कह समेह सुरसूरी । चउवीसं मुणियो जं, जेसिं विबुहाहिवा जाया ॥ २०६ ॥ तेसिं सीसवयंसा, वायंगणवाइलद्धसुद्धजसा । सिरिसाहुविजयविबुहा, जयंति जयजणिअपडिबोहा ।। २०७॥ तं तेसिं पुजाणं, माहप्पमणुत्तरं शेखरास्ततः । श्राद्धविधिप्रमुखग्रन्था रचिता. नानाविधा यैः ॥ २०॥ सौभाग्यश्रीप्रवराः श्रीलक्ष्मीसागरास्ततो जाताः । येषां | मुनीश्वराणां महिमानं को वर्णयितुं तरति ( शक्नोति ) ? ॥ २०१॥ तत्पट्टपूर्वपर्वतदीप्यमानदिनेश्वरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वराश्व गुरवो जयन्ति जगति ॥ २०२ ॥ सौभाग्ययुग्यविद्याक्रियासविग्नताप्रधानैः । सूरिगुणैः सदृशो येषां न हि दृश्यतेऽन्यः ॥ २०३ ॥ तत्पट्टे गणपतयो गुरवः श्रीहेमविमलसूरीन्द्राः । सम्प्रति जयन्ति गुरुगुणसंयुक्ता विश्रुता लोके ॥ २०४ ॥ श्रीजिनहर्षमुनीशाः पण्डितशिरःशेखरा विनेयवराः। जनहर्षे जनयन्तस्तेषां जाता निजगुणैः ।। २०५ ।। तेषां महामुनीनामुपमानं कथं समेति सुरसूरिः । चतुर्विशतिर्मुनयो यद्येषां विबुधाधिपा जाताः ।। २०६ ॥ तेषां शिष्यावतंसा वादाङ्गणवादिलब्धशुद्धयशसः । श्रीसाधुविजयविबुधा जयन्ति जगज्जनितप्रतिबोधाः ॥ २०७॥ तत्तेषां पूज्यानां माहात्म्यमनुत्तरं परिस्फुरति । अस्मादृशा जडा
Jain Education int
o nal
For Private Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ भी वर्षमान दशम उन्नास। देशना। परिप्फुरई / अम्हारिसा जडा जं, कुणंति हरिसं निभवएहिं // 20 // सुहवद्धणेण तेसिं, सीसवयंसेण अप्पमइएण। सिरिवद्धमाबदेसण-गंथो विहिमो हिभट्ठाए // 206 // पनरसवावमम्मी, भद्दवयकिण्हतेरसीदिवसे / सुहवारिरिक्खजोए, विहिनी गंथो पवित्थरभो // 210 // श्रीमन्नन्दिलगोत्रमण्डनमणिः श्रीराजमवाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः // 211 // यत्कुर्वन्ति हर्ष निजव्रतैः // 208 // शुभवर्धनेन तेषां शिष्यावतंसेनाल्पमतिकेन / श्रीवर्धमानदेशनामन्थो विहितो हितार्थाय // 20 // पञ्चदशद्वापश्चाशति (1552) भाद्रपदकृष्ण त्रयोदशीदिवसे / शुभवार ऋक्षयोगे विहिती प्रन्थ: प्रविस्तरतः // 21 // इति श्रीतपागच्छाधिराजपरमगुरुश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरत्नशेखरसूरिश्रीलक्ष्मीसागरसूरिश्रीसुमतिसाधुरारिपट्टालङ्करणसम्प्रतिमानविजयमानपरमगुरुश्रीहेमविमलमूरिविजयमानराज्ये श्रीमालकुलकमलकलहंसमालवाधिपश्रीखलचीश्रीगयासदीननृपकोशाधिकारिलघुशालिभद्रविरुदधारिश्रीजावडाभ्यर्थनया पण्डितप्रकाण्डमण्डलीशिरोमणि पं०श्रीसाधुविजयगणिशिष्याणुना पं०शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रावकप्रतिबोधो नाम दशम उल्लासः / / // इति श्रीवर्धमानदेशना समाप्ता / // 7 // JanEducation int For Private & Personal use only Plainelibrary.org