Book Title: Priyankarnrupkatha
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/001867/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अधिदेवचन्द्र लालभाई जैन पुस्तकोदारे ग्रन्थाङ्का बीजिनधरमनिपतिमणीता ॥ प्रियङ्करन्पकथा श्रीमद्रबाहुस्वामिप्रणीतं ।। उपसर्गहरस्तोत्रं लघुत्तिविभूषितं च। संशोधक श्रीयुतरसिकदासतनुजो हीरालाल Page #2 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र-लालभाइजैनपुस्तकोद्धारे ग्रन्थाङ्कः ८० श्रीजिनमरमुनिपतिप्रणीता प्रियङ्करनृपकथा श्रुतकेवलिश्रीभद्रबाहुस्वामिसूत्रितं उपसर्गहरस्तोत्रं श्रीद्विजपार्श्वदेवगणिगुम्फितलघुवृत्त्यादिविभूषितं च । अन्तर्कथादिपरिशिष्ट-भूमिकादिपरिष्कृते संशोधिते च एम्. ए. इत्युपाधिविभूषितेन तत्त्वार्थाधिगमसूत्रादिसंशोधकेन कापडियेत्युपाढेन श्रीयुतरसिकदासतनुजनुषा हीरालालेन । प्रकाशयित्री-जवेरी जीवनचंद साकरचंद द्वारा श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्था । मुद्रितं-मोहमय्यां 'कर्नाटकमुद्रणालये' रा. रा. एम्. एन्. कुळकर्णीद्वारा प्रथमसंस्करणे प्रतयः १२५० । विक्रमसंवत् १९८८] निस्ताब्दः १९३२ 1 [वीरसंवत् २४५८ मूल्यं साध रूप्यकम् । Page #3 -------------------------------------------------------------------------- ________________ - આ પુસ્તક - ક I તથા તેમના ધર્મપત્ની વૃહખાવા-વંશીય તપાગીય સંઘપતિ શેઠજી શ્રી માણેકલાલભાઈ મનસુખભાઈએ શેઠાણી શ્રી ભાગ્યલક્ષ્મી ને આરાઘેલા નાના ઉદ્યાપન નિમિત્તે ભેટ !! | ' नामायत्ताः स्थापिताः। Page #4 -------------------------------------------------------------------------- ________________ 3. Gure GE22coloring of Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series, No. 80. PRIYANKARA-NRPA-KATHA BY MUN RĀJA ŚRĪ JINASŪRA & UPASAP GAHARA-STOTRA BY Śruta-Kevalin Śrī Bhadrabāhu Svāmin along with the commentary OF DVIJA S'RĪ PĀRS/VADEVA GANI. EDITED WITH SUB-STORIES, INTRODUCTION IN SANSKRIT etc., BY Prof. HĪRĀLĀL RASIKDĀS KĀPADIA, M. A., EDITOR, TRANSLATOR AND ANNOTATOR OF STUTICATURVIMS'ATIKĀ, BHAKTĀMARAPĀDAPŪRTIRŪPA-KĀVYA-SANGRAHA Pts. I & II, etc. FIRST EDITION ) Price Re. 1-8-0. [Copies 1250. A. D. 1932. Page #5 -------------------------------------------------------------------------- ________________ All Rights reserved by the Trustees. Published by Jivanchand Sakerchand Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, Badekhan Chakla, Surat, Printed by M. N. Kulkarni, at the Karnatak Printing Press, 318/A, Thakurdwar, Bombay 2. Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ सद्धर्मरक्षक सद्गत - जैनाचार्य श्री १००८ श्रीमद्विजयकमलसूरीश्वरजीना शासन प्रभावक पट्टधर जैनरत्न व्याख्यान वाचस्पति आचार्य श्री १००८ श्रीमद्विजय - लब्धिसूरीश्वरजी महाराज दीक्षा सं० १९५९, आचार्यपद सं० १९८१ छायापूरी ( गुजरात ). जन्म सं० १९३९, For निat सा Pal Use Only Page #8 -------------------------------------------------------------------------- ________________ વ્યાખ્યાનવાચરપતિ આચાય વય શ્રીવિજયલબ્ધિસૂરીશ્વરના કરકમલમાં વિનમ્ર વંદ્યના સહિત અપણુ કરી પ્રમુદ્રિત થઇએ છિયે. વિક્રમ સં૦ ૧૯૮૮ મેરુત્રયેાદશી ફેબ્રુઆરી ૧૯૩૨. કાર્પણમ્।ા. ઉદયરત્ન } જીવનચંદ્ર સાકરચંદ્ર જવેરી અને અન્ય માનદ સંચાલક બ૨-૧૫૬ Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ Page #11 -------------------------------------------------------------------------- ________________ aaaaaaaaaaa THE LATE SHETH DEVCHAND LALBHAI JAVERI. Born 1853 A.D. SURAT. Died 18th January 1906 A.D., BOMBAY. SPASPASPASDsASsserssenSRSRSRSRSRSER pasasasasasaseASTASRSRSRSRSRSRSRSE श्रेष्ठी देवचन्द लालभाई जह्वेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिक शुक्लैकादश्यां, सूर्यपूरे.. पौषकृष्णतृतीयायाम् , मोहमयीनगर्याम्." नि. सा. प्रस. Page #12 -------------------------------------------------------------------------- ________________ શ્રીપાશ્વ આમુખ. શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકેદ્ધાર ગ્રન્થોકે ૮૦ મા ગ્રન્થાંક તરીકે શ્રીજિનસૂરમુનિરાજકૃત પ્રિયંકરનુપથા, એની અંતકથાઓ, શ્રીઉપસહરસ્તોત્ર અને એની અત્યાર સુધી અપ્રસિદ્ધ ચન્નમન્ત્ર ગર્ભિત લઘુ વૃત્તિ, ૨૦ ગાથાના ઉપસર્ગહરસ્તવન તેમજ એની પાદપૂર્તિરૂપ સ્તોત્ર સહિત પ્રજા સમક્ષ રજુ કરતાં અમોને પરમ આનન્દ થાય છે. આ ગ્રન્થનું કાર્ય પ્રેફેસર હીરાલાલ રસિકદાસ કાપડિયા એમ. એમારફત કરાવ્યું છે અને તેમણે સંસ્કૃત પ્રસ્તાવના વગેરેથી ગ્રન્થને આદરણીય બનાવવા પૂરતા પ્રયત્ન સેવ્યો છે એટલે તત્સંબંધે અમારે વિશેષ કહેવાપણું રહેતું નથી. જે જે મુનિરાજે તથા ભંડારની પ્રતે આ પ્રકાશન માટે અમને મળી હતી તે બદલ તે સર્વને અંતઃકરણથી આભાર માનિયે છિયે. ગ્રન્થ વહેલે તૈયાર થયો હતો પરંતુ સાંગોપાંગ બનાવવાની પૂર્ણ ઈચ્છા હોવાથી એની ચન્નમસ્ત્રગર્ભિત વૃત્તિની શુદ્ધ તેમજ પ્રાચીન પ્રતિ મેળવવા વગેરે કાર્યમાં ધારવા કરતાં વિશેષ વિલંબ થવાથી ગ્રન્થ બહાર પાડવામાં મોડું થયું હોવાથી વાચકવર્ગ દરગુજર કરશે એવી આશા રાખીએ છિયે. લિ. ! ગોપીપુરા, સુરત તા. ૨૯-૩-૩૨. વિ. સં. ૧૯૮૮. જીવણચંદ સાકરચંદ જવેરી અને અન્ય ટ્રસ્ટીઓ | Page #13 -------------------------------------------------------------------------- ________________ अनुक्रमणिका :०: -- विषयः १ अर्पणम् २ आमुखम् ३ प्रस्तावना ४ प्रियङ्कर नृपकथा ५ श्रीउपसर्ग हरस्तोत्रं श्री द्विजपार्श्वदेव गणिगुम्फित लघुवृत्त्या विभूषितम् ६ क - परिशिष्टेऽन्तर्कथापञ्चकम् ७ ख- परिशिष्टे मूलकथागतपद्यानां वर्णानुक्रमणी ८ ग-परिशिष्टे २० गाथामयं श्रीपार्श्वनाथस्तोत्रम् ९ घ-परिशिष्टे श्रीउपसर्गहरस्तोत्रपादपूर्तिरूपं श्री पार्श्वस्तोत्रम् १० ड - परिशिष्टे विशिष्टनगनगरनरादीना मकाराद्यनुक्रमः ११ अभिप्रायः पृष्ठाङ्कः ७ ९-२४ १-९६ ९७-११२ १-२५ २६-४० ४१-४४ ४५-४८ ४९-५१ ५२ Page #14 -------------------------------------------------------------------------- ________________ नं. १५७ प्रस्तावना "स्तवस्तव जिनैकोऽपि, तनोति सुरसम्पदम् । पुंसां नाथ ! 'प्रतिक्षिप्ता-तनो ! ऽतिसुरसं पदम् ॥१॥ गर्भ-जन्म-व्रत-ज्ञान-श्रेयःकल्याणकेश्वयम् । जिनश्चिनोतु भव्यानां, श्रेयः कल्याणकेष्वयम् ॥२॥" इयं प्रियङ्करनृपकथा सरसा सरला कोमला च कृतिः श्रीजिनसूरमुनीश्वराणामित्यनुमीयते एतत्कथाकारप्रणीतनिम्नलिखितपद्यत्रयपादप्रारम्भिकाक्षरप्रेक्षणात्"जिनभक्तः सदा भूयाः, नरेन्द्र ! त्वं प्रियङ्कर ! शरेषु प्रथमस्तेन, रक्षणीयाः प्रजाः सुखम् ॥ २२६॥" "जिनप्रणामो जिननाथपूजा, नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नतिपर्युपास्ती, रक्षा त्रसाणां दिनकृत्यमेतत् २४५" "जिणवर देव आराहीइ, नमीहि सहगुरु भत्ति। सूधो धम्म ज सेवीइ, रहीइ निरमल चित्ति ॥२८०।।" १ निरस्तकाम! । २ द्वितीयैकवचनम् । ३ सानुकूलं दैवम् । Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावना अथवा स्पष्टोल्लेखे सति किमनुमानेन ? । स च वर्वति निम्नलिखिते पद्ये "विशालराजसूरीश-सुधाभूषणसद्गुरोः । शिष्येण 'जिनसूरेण, सुकृताय कथा कृता ॥२८६॥" इदमेव पद्यं विद्यते श्रीमन्मथनरेन्द्रसूनुरूपसेनचरित्रस्य प्रान्ते । अतो ज्ञायते चरित्रस्यास्य समानकर्तृत्वम् । पण्डितहीरालाल हंसराजेतिनामधेयमहाशयैः १९६८तमे वैक्रमीयाब्दे प्रसिद्धिमानायि चरित्रमिदम् , परन्तु तत्रत्यो जिनसूरिरिति निर्देशः स्खलनात्मकः । अपरञ्च कतिपयानां साक्षिरूपपद्यानामपि साम्यं वर्तते ग्रन्थयुगले । यथाहि १ सुधाभूषणेति नाम सम्भवति, यतः सरस्वतीस्तोत्रसूत्रधाराः श्रीज्ञानभूषणमुनयः श्राद्धविधिविनिश्चयस्य कर्तारःश्रीहर्षभूषणगणयः; देवपदान्तिकं हरिभूषणेति नाम दिगम्बरसम्प्रदायेऽपि वर्तते । किञ्च प्राकृतगूर्जरभाषानिबद्धं सस्तबकं ७३पत्रात्मकं गौतमकुलकं प्राणायि श्रीसुधाभूषणैरित्यवगम्यते 'लीबडीस्थहस्तलिखित-जैनज्ञानभंडार-सूचीपत्र'स्य द्वितीयपरिशिष्ट( पृ० ४ )प्रेक्षणात् । परन्तु इमे प्रस्तुता न वेति निर्धारणाय तत्प्रतिप्राप्तिरावश्यकी। २ एवं परिस्थित्यां सत्यां जैनग्रन्थावल्याः २४८तमपृष्ठगतो जिनसूरीत्युल्लेखो भ्रान्तिमूलकः सिद्धयति । किञ्चैभिलिखितैका प्रतिर्बालावबोधसमेतगौतमपृच्छति नाम्नी ३७९/१८७९-८० अङ्करूपा च प्राच्यविद्यासंशोधनमन्दिरेऽस्ति । ३ प्रारम्भिकपद्यमेवम् " श्रीमन्नं विदुरं शान्तं, लक्ष्मीराज्यजयप्रदम् । वीरं नत्वाऽद्धतां पुण्य--कथां काञ्चिल्लिखाम्यहम् ॥ १॥" Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना 'प्रि. क. प. सै. च. प. प्रि. क. प. रू. च. प. २२८ २३९ ه س ar var m w o o ws م २३५ ه م २३० १५ १४२ २३१ २१० १६६ १२ १७५ १८१ २२५ १८१ ८८ १९७ १९५ २१७ २१८ २२८ २३६ १२४ १०३ १४९ २३९ १६१ २७ २४५ १६३ २४४ गुरुनामधेयम्विशालराजेति गुरुनामासूचि स्वयं कथाकारैः प्रियङ्करतृपकथायाः २७८तमपद्यरचनया, अतः समुपतिष्ठति शङ्का यदुतेमे किं श्रीविशालराजसूरीशानां शिष्याः तच्छात्रश्रीसुधाभूषणमुनीशां विनेया वा । द्वितीयो विकल्पो स्वीकार इति ज्ञायते २८६तमपद्यविलोकनात् । प्रथमे विकल्पे तु सरि एतेषां वीतरागस्तोत्रपञ्जिकाकारा गुरुबान्धवाः स्युः, यते धीतरागस्तोत्रपञ्जिकाप्रान्तेऽयमुल्लेख:१ प्रियकरकथान्तर्गतपद्यानां वर्णानुक्रमपूर्वकोऽङ्कः। २ रूपसेनचरित्रस्य पद्याङ्कः ل Page #17 -------------------------------------------------------------------------- ________________ १२ 60 प्रस्तावना चञ्चच्चन्द्र' कुलं सदोदित ' तपा' पक्षाख्यविम्बोल्लसन्मार्तण्डोपम सोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् । श्रीमानस्ति विशालराजसुगुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलं स्तुतिसखा जैनस्तुतेः पञ्जिकाम् ||" सह पञ्चविंशदक्षरसपादषट्शतमिताऽजनिष्ट सुगमेयम् । वर्षे 'तिथिरवि (१५१२)सङ्ख्ये शितिपक्षे तपसि गुरुपुष्ये ॥ " 44 44 पद्येनानेनानुमीयते यत् श्रीजिनराणां सत्तासमयः षोडशशताब्दीपर्यन्तकः । रचनास्थलादिविचारः 44 इय जिणसूरिहि आणंदपूरिहि पासनाह संधुणीय भणीइं " इति २६२तमस्य पद्यस्य पूर्वार्धावलोकनेन तर्क्यते यद् आनन्दपुरे प्रणयनं व्यधायि मनोमोहकस्य कथानकस्यास्य । किञ्चात्रापि स्वनामोल्लेखोऽकारि कर्तृभिरिति दरीदृश्यते । उपसर्गहरस्तोत्रस्य प्राभाविकी कथाप्रणयितृभिरेभिः श्रीपार्श्वनाथस्य स्तुतिरनेकशो यदि कृता तर्हि तत् स्वाभाविकम् । एवं सति कथानकगगनाङ्गनसुराः श्रीजिनपूरा अस्तुवन् त्रयोविंशतितमं श्री पार्श्वनाथं धरणेन्द्र- पद्मावतीपूजितपादमिति न विस्मयास्यदम् । तत्रापि जीराउलापार्श्वनाथ विशेषतः प्रियः कर्तॄणामिति प्रतिभाति २७९तमपद्यस्याद्याक्षराणां निरीक्षणात् । अपरञ्च तेषां श्रीपार्श्व १ अङ्कानां वामतो गतिरिति नियम उदलङ्घि, किन्तु अन्यैरप्येवमकारि । एतज्जिज्ञासुभिर्दृश्यतां श्रीशोभनस्तुतेर्मदीया भूमिका ( पृ. ५०-५१ ) । Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना १३ नाथे प्रेमानुबन्धस्तीव्रतर इत्यवगम्यते एतत्कथानक (पृ० ६३)गतेन पद्यचतुष्केन रूपसेनचरित्र(पृ० १४ गतेन च निम्नलिखितेन पद्ययमलेन "सुप्रभातः सुदिवसः, कल्याणं मेऽद्य मङ्गलम् । यद् वीतराग! दृष्टोऽसि, त्वं त्रैलोक्यदिवाकर !॥४१॥ ॐ नमः पार्श्वनाथाय, विश्वचिन्तामणे ! प्रभो।। ॐ धरणेन्द्र-वैरोट्या-पद्मादेवीयुताय ते॥४२॥" किञ्च एतच्चरित्रे (पृ० ४४ ) समस्या तदुत्तरं च श्रीपार्श्वनाथमाश्रित्य वर्तेते, तद्यथा"अह मुह नयण सोलस, पनरस जीहाओ चलणजुअलं च । दुन्नि जीय दुन्नि करयल, नमामि हैं एरिसं देवं ॥ १२३॥" उत्तरम्-श्रीपार्श्वनाथः। श्रीविशालराजसूरीशपरिचितिः श्रीविशालराजसूरीशाः श्रीसोमसुन्दरमूरीणां शिष्याः । एतेषां बहवः शिष्या आसन् । तत्राज्ञातनामधेयैरेकैयरचि १ अन्ये द्वे समस्ये तदुत्तरे च तत्रैवम्-- " उप्पन्नविमलनाणं, लोयालोयप्पयासदकूखो वि। __जं केवली न पासइ, तं दिहं अज्ज राइए ॥१२४॥" उत्तरम्-'स्वप्नः। का चीवराण पवरा? मरुदेसे किंच दुल्लहं होइ ?। किं पवणाओ चवलं ? दिवसकयं किं हरइ पावं ?॥१२५॥ उत्तरम्-पडिक्-क-मणं'।" .. Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना वीतरागस्तोत्रस्य पन्जिका १५१२तमे वैक्रमीयाब्दे। वाग्भटालङ्कारस्य वृत्तरपि विधातार इमे मुनीश्वराः। हरिशब्दार्थगर्भितश्रीवीतरागस्तवस्य प्रणयितारः श्रीविवेकसागरा एषां विनेयाः। पं.मेरुरत्नगणयोऽप्येषां छात्राः। तत्र उपदेशमालाविवरणप्रान्तस्थोऽयमुल्लेखः प्रमाणम् ___“लिखितं श्रीवटपद्रनगरे श्रीसोमसुन्दरमरिशिष्यश्रीविशालराजसूरितच्छिष्यपं. मेरुरत्नगणितच्छिष्याणुसंयममूर्तिगणिना" श्रीसोमधर्मगणिकृताया लघूपदेशसप्ततिकायाः प्रशस्तिगतेन निम्नलिखितेन पद्येन पोस्फुरीति एतेषां प्रभावशालिता" जगदाबादकवचसो विशालराजा जयन्तु मूरिवराः । दग्धेऽपि वपुषि येषां न भस्मसाच्चोलपट्टोऽभूत् ॥८॥" १ वाग्भटालङ्कारस्य विविधा वृत्तयो वर्तन्ते, तथाहि (१) श्रीसिंहदेवगणिविरचिता टीका ( काव्यमालायां ४८तमगुच्छकरूपेण मुद्रिता), (२) श्रीजिनवधनसूरिविरचिता काव्यकुमुदचन्द्रिकाख्या व्याख्या, (३) श्रीक्षेमहंसगणिरचिता वृत्तिः, (४) श्रीअनन्तभट्टसुतगणेशगुम्फिता विवृतिः (५) श्रीराजहंसोपाध्यायप्रणीता टीका । २ जिनवर ! परमार्हतः स्तवस्ते ___ व्यरचि मया गुरुसुन्दराख्य ! प्रवितर सुविशालराजराजद् गुण ! मम वर्यविवेकसागरम् ।। १०॥ Page #20 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथायाः कतिपयेषु स्थलेषु विशिष्टशब्दप्रयोगा दयो दरीदृश्यन्ते । यथाहि अकर्मिका=अकर्मी अग्रे = आगळ ४३, ८३, ८७, ८९ अट्ट अपमानं दत्तम् अपमानो दत्तः अपवरके ओरडामां अपवरिका अभयकुमर अयर अरि=अरे अवमाननं अशोकचन्द्रराज्ञा आडम्बराणि आत्मनां = आपणो आन्धसिकः आम्नाय आशा क्रियमाणा प्रस्तावना आस्थानसभा उट्टलिके= ओटले उत्तारक - उतारो उत्तारयति - उतारे छे १९ | उत्पतितः उत्पाट्य = उपाडीने २४ उत्सूर असूरुं २५ उद्द्घाहणिका - उघराणी २० उद्धारं = उधार ४८ उपक्षयसि ८७ | उपलक्षयति-ओळखे छे ५१ कलमल: ४१ कल्ये काले ३३, ८१ कोटिस्वामी १५ कौटुम्बिकनिवासे ८० उपालाभ २२ उमेटसइ १९ | ऊर्ध्वदमोऽस्ति २० | कटकं कीटिकोपर - कीडी उपर ८३ खंच ४९. खड्ने हस्तं क्षिपति १५ २८, ७२ | खरखरत् ३५ | खोडक ५० ४१ ३५ १३ o w m ७६ कटक ६. ० १४ | कपाटं दत्तम् = कमाड दीघेलुं ८३ ४१ ३९. ४७ ၆ ၁ ३७ ४३ २६ ८३ १९. ५८ २९ ३८, ३९, ४२ Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना ४४ दारिद्र १७, २२ ५७ गच्छन्नास्ते ६६ तालके दत्ते ताळू देतां ७५ गज-गज, ३० आंगळ ७३ तावता ९, १३, १४, १७, २२, गजनिमीलिका २३, ३६, ४१, ५४, ६८,८४ गुणः-फायदो (?) ५३, ५४ तुरङ्गमे चटितः गुणन्नस्मि तुरङ्गमे चटित्वा घोडे चडीने २७, गृहलिम्पनाय घर लिंपवा माटे २२ २८ गृहेऽगात् धेर गयो ३७ त्रिसरचतुःसर० त्रण सेर, चार गौरव २५ सेरनो १७ प्रन्थि बद्ध्वा गांठे बांधी १३, ४६ दन्तधावनं दातण ४०-४१ घूर्णितः चटापितः दिव्यं करोमि चटितः चड्यो ३७, ८४, ८६ दुःख्यमानं चित्ते आयाति । दोति चित्रवल्लिका ९२ दाख चूडामणिक निशीथात् परतः छलयामि छळु नीवीं छलितः पटहं दापयामास-पडह वगडाव्यो ७ छिक्का छींक पट्टदुकूलानि जटितराखडी-जडेली राखडी १७ जैनब्राह्मणपुत्री ४७ पट्टराज्ञी-पटराणी झगटकं-झगडो ५७ पट्टे-पाट उपर ७४, ७६ टलति-टळे छे ८ पतिना तत्तत्रपुप्रायं ८ परिवेषयामास-पीरसाव्यु तलार ६८ । पर्युषितं वासी ५९ ३० ४५ Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना w inn पलितानि-पलियां ५१ । भोगान् । पादयोर्लग्नः पगे लाग्यो ५९ भोजनगौरवेण पादौ अवधार्यताम्=पधारो ४१ मण्डयित्वा मांडीने पारणं-पारj ९०, ९१ मध्ये ८३, ८८ पारणक-पारj ९०, ९१ मनो वलितम्-मन वाळ्यु ३८ पार्श्व=पासे ५, ३०, ४४, ५५ मनो वालयति मन वाळे छे २० पार्धात्=पासेथी ६८, ७५ मम कार्यमस्ति-मारे काम छे ५० पोट्टलकं-पोटलं ३७ मन्ये मार्नु छु ५८ प्रदक्षिणां दत्त्वा प्रदक्षिणा दइने ८४ मम मनः कापि न मन्यते= प्राघूर्णिक-परोणो ७२ मारुं मन क्यां पण मानतुं नथी ५५ प्राध्वर:=पाधरो ५६ मातृपितरौ प्राध्वरं-पाधलं, सीधुं ५९ माननं प्राभूतं ७३ मानं प्राभतकं ७६ मानितम् मान्यु ५९,७५, बलेन मिलनोत्कः-मळवाने उत्सुक ५६ ब्रुडन-बूडवू ५६ मिलित भलाप्य भळावीने मुक्तम् मूक्यु भवने समागता मृतकार्याणि भाणयन्ति भणावे छे ३२ मोक्षः छुटकारो भिल्लु-भील | मोचनाय-मूकाववा माटे भुक्तः | यके भेषजपानीयं ४१ यज्जातं जे बन्यु भोगः बलि १६, ३६,५०, ६६, । यावता ८३ योत्रित ६६. २० 099ur mmm ३६ Page #23 -------------------------------------------------------------------------- ________________ प्रस्तावना 20 ० ६६ रन्धन-रांधणु ५५ | विलोक्यते जोइए ५, ६१ रसम्भः विवाहभवनम् =विवाह थवो ८ रूपपरावर्त ५७ वेषपरावर्त रो ८ व्यवसायं २५, ३५ लगति लागे छे शपथं करोमि ५७ लग्नः लाग्यो शरीरे भारो भवति लङ्घनं लांघण शर्करापानीयं-साकर- पाणी २८ लहलहायमान शाटिका-साडी, साडलो १९ लात्या लइने ७५ शुद्धिः=भाळ (?) ७, ७० लात्वा गताः लइ गया श्वसुरवास-सासरवासो लेखशाला निशाळ २४,२६,३० श्वानेन वारणा षण्डा खंडित वक्त्रं वक्रीकृत्य ६१ सकर्णः वरम् सारु (?) सकर्मिका सकर्मी वर्तुलिका वाडकी २८ । सङ्कटे पतितोऽस्ति वर्धापनम् ৩৩ सजीकुरु साजी कर वर्धापनिकम् सत्कं वर्धापनिका ५ सत्का __३६, ८९ वर्याद =वारु (१) १३ सार्थे साथे वलन ३५ सिञ्चयन्ती वस्त्रादिना २५ सीमाल वारद्वयं-बे वार विकृति-विगइ विचार समायाति=विचारमा आवे स्थाल स्थालो ६८ स्थाली थाळी विपर्यस्यन्ति ५७ स्वर्णपुरुष २५ ० ० ० More V090 v ० ० 0 0 ६४ सूपकार ३४ सेक Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना उकार (पृ. २)-ककार (पृ. ५५)-तकार (पृ. ५)पकार (पृ. २, १२)-वकार (पृ. ४)-पादपूर्ति (पृ. ३, २८, ८५)-व्यर्थात्मकपद्य (पृ.१)-समस्या (पृ. ४४, ७९)प्रमुखविशिष्टतासमलङ्कृतायां प्रियङ्करकथायां कतिपयानां ग्रन्थानां नामानि सन्ति । यथाहि-उत्तराध्ययनं (पृ.३४), दशवैकालिकं (पृ. २१, ३२), नैषधं (पृ. ५०), विवेकविलासः (पृ. ४३), शक्रस्तवः (पृ. ८५), स्थानाङ्गम् (पृ. ९४)। अस्यां कथायां विविधा विषया वर्णिताः-अष्टप्रकारपूजा (पृ. २२ ), छिक्काविचारः (पृ. ६-७), दन्तोत्पत्तिविचारः (पृ. ७७-७८), पक्कान्नादिनामानि (पृ. २८-२९), भोगविचारः (पृ. १६,३६, ५३), मुहूर्तमहिमा (पृ. २५), वर्षकृत्यम् (पृ. ८०), वास्तुरीतिः (पृ. ४, ४७), शकुनविचारः (पृ. १३, ४५, ४६), शपथस्वरूपं (पृ. ५८, ५९), स्वप्नविचारः (पृ. १२, ४३, ४६, ६६), स्वराष्टकं (पृ. १६) च । अस्यां कथायां जैनपारिभाषिकशब्दा अपि विलोक्यन्ते ।। तेषु कतिचिदिमे अभिग्रह (पृ. ८१), आम्नाय (पृ. ३३), आशा(सा)तना (पृ.८३, ८४,८६), चैत्यवन्दन (पृ.८३), द्वादशवत (पृ.३३), नमस्कार (पृ. ८५), नवतत्त्व (पृ. ३३), नैषेधिकी (पृ. ८४), पल्योपम (पृ. ८१), प्रत्याख्यान (पृ. ३३), रत्नत्रय (पृ. ३३), विकृति (पृ. ३४), सङ्घवात्सल्य (पृ. ४८), सम्यक्त्व १ पार्श्वविभक्तिप्रयोगपुरस्सरं पद्यं वर्तते ८४तमे पृष्ठे । परोक्षभूतकालादिप्रयोगप्राचुर्यं समस्ति ७६तमे पृष्ठे । Page #25 -------------------------------------------------------------------------- ________________ २० प्रस्तावना (पृ. ३३ ), सागर (पृ. ८१ ), साधर्मिकवात्सल्य (पृ. ९० ), सामायिक (पृ. ३३, ९३ )। श्रीप्रियङ्करनृपकथाया वर्तन्तेऽनेका हस्तलिखितप्रतयः, तथाहि पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरे द्वे प्रती । तत्रैका २८पत्रात्मिका 'लखितं मुनी शांतिसागर ' इति प्रान्तस्थोल्लेखसङ्कलिता, अन्या तु २५ पत्रात्मिका निम्नलिखितग्रन्थमानलेखकनाम - तत्समयनिर्देश पूर्विका 46 ग्रन्थमानम् १००० । संवत १८२३ वर्षे मार्गशीर्षमासे शुक्लपक्षे दशमीतिथौ गुरौ वारे रेवतीनक्षत्रे वरीमान ( वरीयसि ? ) योगे श्री सूरति बन्दिरे वृद्धापणे नव्योपाश्रये श्रीविधिपक्षगच्छाधीश्वरपूज्य भट्टारक श्रीउदयसागरसूरीश्वराणां विजयिनि राज्ये शिष्यपं. श्रीदर्शन सागरगणिना लिपीचक्रे ( लिपिः कृता ? ) प्रियङ्करनृपकथा | श्रेयः श्रेयकः । उदका -ऽनल - चौरेभ्यो, मूर्खकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन, एवं वदति पुस्तिका ॥ ३ ॥ श्रीसंभवनाथप्रसत्तेः । " एतत्प्रतिय मलाधारेण न्यायतीर्थव्याकरणतीर्थपं. बेचरदासमहाशयैः संशोधितस्य पुस्तकस्य ङेति संज्ञा मया निर्धारिता संशोधनसमयेऽस्य सुगमस्य हृदयङ्गमस्य च कथानकस्य । १ प्रियङ्कर नृपकथायाः प्रारम्भे 'श्रीवामासूनुसद्वरः ' इत्युल्लेखो वर्तते, तं दृष्ट्वा डेक्कन कॉलेज रिपॉर्टसञ्ज्ञके ग्रन्थे जैनग्रन्थावल्यां च कर्तृनाम सद्वरेति निर्दिष्टं परन्तु तद् भ्रान्तिमूलकं ज्ञेयम् । Page #26 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रस्य समीक्षणम् अस्मिन् ग्रन्थे प्रकाशितस्य प्राकृतभाषानिवद्धस्य स्तोत्रस्य वेषये क्रियतेऽयं प्रस्तावः । एतत्स्तोत्रस्य कर्तारः श्रीभद्रबाहुवामिन इति निर्विवादम्, किन्तु किमिमे चतुर्दशपूर्वधराः प्रीस्थूलभद्रगुरुरूपेण विख्याता आहोस्विद् दशनियुक्ति पर्युणाकल्प-भद्रबाहुसंहिता-नवग्रहस्तोत्र-द्वादशभावजन्मप्रदीप-वसुदेवहिण्डीप्रणेतृरूपेण प्रसिद्धा इति प्रश्नोत्तरं विवादास्पदं साम्प्रतिकपण्डितानाम् । कलिकालसर्वज्ञश्रीहेमचन्द्रमूरिवरविर चेते परिशिष्टपर्वणि श्रीभद्रबाहुस्वामिवृत्तान्तो वर्वति, परन्तु तत्र कस्यचिद् ग्रन्थस्य गुम्फितार इमे इति स्वरूपात्मक उल्लेखो नास्ति, अतः समुपतिष्ठति संशीतिः । एवं सति संम्व्यते न्यायतीर्थ-व्याकरणतीर्थपण्डितबेचरदासैयदुत श्रीउपसर्गहरस्तोत्रकारोऽपूर्वब्रह्मचारिश्रीस्थूलभद्रानां गुरुभ्यो भिन्नाः। १ समीक्ष्यतां श्रीदेवचन्द्रसूरिकृतस्य शान्तिनाथचरित्रस्य प्रारम्भिकोऽयमुल्लेखः- "वंदामि भद्दबाहुं जेण य अइरसियं बहुकहाकलियं । रइयं सवायलक्खं चरियं वसुदेवरायस्स ॥" अपरञ्च 'श्रीहंसविजयजीजैनलायब्रेरी 'ग्रन्थमालायां प्रसिद्धिं नीतायाः श्रीनर्मदासुन्दरीकथाप्रान्ते प्रोक्तं च"इति हरिपितृहिण्डेर्भद्रबाहुप्रणीते-विरचितमिह लोकश्रोत्रपात्रैकोयम् ।। चरितममलमेतन्नर्मदासुन्दरीयं, भवतु शिवनिवासनापकं भक्तिभाजाम्॥२४६॥" Page #27 -------------------------------------------------------------------------- ________________ २२ प्रस्तावना एते तु वराहमिहिरस्य समसमयिनः ऐसवीय ( ५०५-५८५ )षष्ठशताब्दीं च समलङ्कृतवन्तः । पारम्पारिके प्रवादे भद्रबाहवोः पृथकत्वं न दृष्टिपथमवतरति । तत्र प्रथमे एव लक्ष्यीकृताः सम्भाव्यन्ते । श्रीजिनतूरैरपि इयमेव प्रणालिका स्वीकृतेति तर्क्यते प्रियङ्करनृपकथाया निम्नलिखिततार्तियीक पद्यगत' ज्ञानादित्य' विशेषणेन " “ उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुस्वामिना । ज्ञानादित्येन सङ्घाय शान्तये मङ्गलाय च ।। " किश्व समर्थ्यते चेदं प्रियङ्करकथा ( पृ. ३३ ) गतेन ' श्रीभद्र - बाहुकृतकेवलिना ' इत्युल्लेखेन । स्तोत्रमानम् - उवसर्गहरस्तोत्रं कियद्गाथा प्रमाणकमिति प्रश्नः । इदं पञ्चगाथात्मकमित्यनुमीयते श्रीजिनप्रभीयवृत्तिसमवलोकनेन यतस्तत्र न केवलं पञ्चैव गाथा व्याख्याताः, किन्त्वधिक गाथासद्भावसूचकः प्रघोषः प्रवादोऽपि न दिङ्मात्रेणाप्युल्लिखितः । किन्तु प्रोक्तं श्रीजिनसुरैः प्रियङ्कर नृपकथायां द्वयशीतितमे पृष्ठे 'पड़गाथाश्रमाणकम् ' । अपरञ्च श्रीहर्षकीर्तिमूरिभिः सप्तगाथात्मकं स्तोत्रं समसूचि, परन्तु गाथे अधिके न निवेदिते केनापि कार - न । अधुना एकविंशतिर्गाथा दरीदृश्यन्ते, परन्तु बहुधा तासां प्रक्षेपत्वं स्वीक्रीयते समीक्षकैः । उपसर्ग हर स्तोत्रस्य 'वृत्तयः - १ श्री जिनसूरैः कस्याश्वनैकस्या वृत्तेरुल्लेखः कृतो दूधशीतितमे पृष्ठे, परन्तु केयमिति निश्चयितुं न क्षमोऽहम् । Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना २३ (१) बृहद्वृत्तिः । (२) श्रीजिनप्रभसूरिकृता 'अर्थकल्पलता'नाम्नी वृत्तिः । अस्यां त्रयोविंशतितमश्रीपाश्वनाथं नागपतिधरणेन्द्रं तत्पत्नीपद्मावती शासनरक्षकश्रीपार्श्वयक्षं चाश्रित्य व्याख्या कृता मूरिराजैरिमैः । सप्तस्मरणानीति ग्रन्थे मुद्रापितेयं मदीयसंस्करणादिपूर्विका श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्थया । ( ३ ) श्रीजयसागरमुनिरचिता वृत्तिः। (४) श्रीपूर्णचन्द्रमूरिसूत्रिता श्रीचन्द्रसेनक्षमाश्रमणसाक्षिपूर्विका (पृ. ४) टीका । इयं मुद्रापिता भावनगरस्थश्रीशारदाविजयजैनग्रन्थमालायाम् । नानामन्त्राम्नायप्रक्रियापुरस्कृता लघुवृत्तिरियं गुरुमुखज्ञातविद्यावादसाहाय्येन गुम्फिता सूरिवरैरिति ज्ञायते निम्नलिखितपद्यप्रेक्षणेन " उपसर्गहरस्तोत्रं विवृतं सङ्क्षपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्यावादाभिधग्रन्थात् ॥" ( ५ ) द्विजश्रीपार्श्वदेवगणिगुम्फिता विवृतिः । १ विक्रमपञ्चदण्डप्रबन्धस्य प्रणेतारः पूर्णचन्द्राभिधा मुनिवरा एभ्यो भिन्ना न वेति निर्णयन्तु सङ्ख्यावन्त इतिहासज्ञाः।। २ एतनाम निरदेशि श्रीजिनप्रभसूरिभिः श्रीपूर्णचन्द्रसूरिभिश्च निजनिजव्याख्यायाम् । ३ एभिरेव वैक्रमीयाब्दे १२०३तमे वैशाखशुक्लपञ्चम्यां पद्मावत्यष्टकवृत्ति-. हस्तकाण्डश्च निरमायीतीतिहासज्ञा मुनिवराः श्रीकल्याणविजयाः। Page #29 -------------------------------------------------------------------------- ________________ २४ प्रस्तावना (६) जैनग्रन्थावल्यामुल्लिखिता लघुवृत्तिः ८५० श्लोकप्रमाणिका। (७) श्रीहर्षकीर्तिमरिरचिता वृत्तिः । मुद्रापिता सप्तस्मरणान्याख्ये ग्रन्थे । (८) श्रीसिद्धिचन्द्रगणिकृता वृत्तिः । इयं च मुद्रापिता सप्तस्मरणान्याख्ये ग्रन्थे । स्तोत्रगौरवम्___ उपसर्गहरस्तोत्रगौरवं संसूच्यते प्रियङ्करनृपकथया विविधव्याख्यासाहित्येन च । मन्त्रयन्त्रमयमिदं स्तोत्रं, तदाम्नायाश्च वर्त ते इति वृत्तान्तो विलसति ३३, ५०, ५४, ६२, ७६, ८१, ८२ इत्यङ्कात्मकेषु पृष्ठेषु । किञ्च पद्मावती-वैरोट्या-धरणेन्द्रा अधिष्ठातृरूपेण वर्तन्ते । एवं प्रियङ्करकथादिपरिचयात्मके वक्तव्ये यथामति प्रतिपादिते सहृदयसाक्षरेभ्यः स्खलितस्थलसम्बन्धिनी क्षमा याचमानो विरामि श्रीरसिकदासतनुजः कापडियेत्युपादः ) आषाढकृष्णैकादश्यां १९८४तमे वैक्रमीयाब्दे, मोहमयीनगर्याम् हीरालालः। (Gur. A २codविय ) Page #30 -------------------------------------------------------------------------- ________________ A YOOOST श्रेष्ठि-देवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-ग्रन्थाङ्के-- श्रीजिनसूरमुनिवर्यविरचिता श्रीउपसर्गहरस्तोत्रप्रभावगर्भिता ॥प्रियङ्करनृपकथा॥ ___ ॐ नमः । वंशाब्जश्रीकरो हंसो, दैत्तोत्तमविभावसुः । सदानन्दं क्रियात् सारं, श्रीवामासूनुर्सद्वरः ॥१॥ ॐकारमध्यगतहीपरिवेष्टिताङ्गं पद्मावतीधरणराजनिषेव्यमाणम् । पाच जिनेश्वरमहं प्रणिपत्य भक्त्या वक्ष्ये प्रभावमुपसर्गहरस्तवस्य ॥२॥ उपसर्गहरस्तोत्रं, कृतं श्रीभद्रबाहुना। ज्ञानादित्येन सङ्घस्य, शान्तये मङ्गलाय च ॥३॥ एतत्स्तवप्रभावो हि, वक्तुं केनापि शक्यते । गुरुणा हरिणा वा वाक्-प्रयाऽप्येकजिहया ॥४॥ उपसर्गहरस्तोत्रे, स्मृते स्युः शुभसम्पदः । संयोगसन्ततिनित्यं, स्युः समीहितसिद्धयः ॥५॥ १ कुलकमलविकासी। २ सूर्यः। ३ दत्तं उत्तमं विभारूपं वसु-धनं येन सः; हंसपक्षे तु दत्त उत्तमो विभावसुः-अगिर्येन सः। ४ 'सद्धरिः' इत्यपि क्वचित्। ५'नमस्कार: श्रीगुरुनामसारः' इत्यधिकः ख-ग-घ-पाठः । ६ 'ती नित्यं' इति ख-पाठः। Page #31 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता। उदयो १ चपदो २ पाया ३, उत्तमत्व ४ मुदारता ५। उकाराः पञ्च पुंसः स्यु--रुपसर्गहरस्मृतेः ॥६॥ पुण्यं १ पापक्षयः २ प्रीतिः, ३ पद्मा ४ च प्रभुता ५ तथा । पकाराः पञ्च पुंसां स्युः, पार्श्वनाथस्य संस्मृतौ ॥ ७॥ उपसर्गहरस्तोत्र-मष्टोत्तरशतं सदा । यो ध्यायति स्थिरस्वान्तो, मौनवान् निश्चलासनः॥८॥ तस्य मानवराजस्य, कार्यसिद्धिः पदे पदे । भवेच्च सततं लक्ष्मी-श्चञ्चलापि हि निश्चला ॥९॥-युग्मम् जलेऽनले नगे मार्गे, चौरे वैरे ज्वरे गिरे ( हरेऽम्बरे १)। भूते प्रेते स्मृतं स्तोत्रं, सर्वभयनिवारकम् ॥ १० ॥ शाकिन्यादिभयं नास्ति, न च राजभयं जने ।। षण्मासं ध्यायमानेऽस्मि-त्रुपसर्गहरस्तवे ॥ ११ ॥ स्तवकर्तुराशीर्वचनमाहउर्वसग्गहरं थोतं, काऊणं जेण संघकल्लाणम् । करुणायरेण विहियं, स भद्दबाहू गुरू जयउ ॥ १२ ॥ प्रत्यक्षा यत्र नो देवा, न मन्त्रा न च सिद्धयः । उपसर्गहरस्यास्य, प्रभावो दृश्यते कलौ ॥ १३ ॥ १ इमे द्वे पद्ये ख-प्रत्यां न वर्तेते, परन्तु तत्स्थाने निम्नलिखितं पद्यम्लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्जाशयत्यजसा धर्मस्थाननियोजनेन गुणिभिः ग्राह्यं तदस्याः फलम् ॥१॥ २ छाया उपसर्गहरं स्तोत्रं कृत्वा येन सङ्घकल्याणम् । करुणाकरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ Page #32 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | प्राप्नोत्यपुत्रः सुतमर्थहीनः श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाथ भवेन्न किं किं त्वद्रूपचिन्तामणिचिन्तनेन १ ॥ १४ ॥ एकया गाथयाऽप्यस्य, स्तवस्य स्मृतमात्रया । शान्तिः स्यात् किं पुनः पूर्ण, पञ्चगाथाप्रमाणकम् १ ||१५|| उपसर्गाः क्षयं यान्ति, च्छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, ध्यातेऽस्मिन् स्तवपुङ्गवे ।। १६॥ यथा प्रियङ्करो राजा, विपुलां प्राप सम्पदम् । उपसर्गहरस्तोत्र - ध्यानान्मानाश्रितं पदम् ॥ १७ ॥ ३ अत्र प्रियङ्करनृपकथा, यथा 'मगध 'देशे ' अशोकपुरं नाम नगरम् । यत्रावासाखिभूमिका महेभ्यानाम्, यत्रार्कराः सकलवस्तूनाम्, आदरोऽतिथिंभोजने, आज्यानि प्राज्यानि भोजने, आदिमूर्तिः प्रासादे, आलस्यं विवादे, आडम्बराणि राजकुले, भोग्युपद्रवो नकुले, नापरत्र । तत्राशोक (चन्द्र) राजा राज्यं करोति प्रतापी विक्रमी नयी । अशोकमाला पट्टराज्ञी पुष्पमालेव विवेकविनयशीलक्षमादिगुणपरिमलयुता । तयोः पुत्रास्त्रयः अरिसूर १ रणसूर २ दानसूरा ३ ख्याः । देवगुरुपितृमातृभक्ताः । राज्यसारं त्विदमेव । उक्तं च . २ ' पठ्यमाने स्तवे सदा ' इति ख- पाठः । ३ ०गारः ' इति घ-पाठः । ४ ' ० थिजने पूज्याभिः पूज्यश्रीयुगादि - १ वा प्रभवे न किं किं ' इति ख- पाठः । " . मूर्त्तिः' इति घ-पाठः । Page #33 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता । “ चित्तानुवर्तिनी भार्या, पुत्रा विनयतत्पराः । वैरिमुक्तं च यद् राज्यं सफलं तस्य जीवितम् ॥ १८ ॥ वापी प्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्या ब्राह्मणवारिवादिविबुधा वेश्या वणिग् वाहिनी । विद्या वीरविवेकवित्तविनया वाचंयमो वल्लिका वस्त्रं वारणवाजिवेसरवरं राज्यं ववैः शोभते ॥ १९ ॥ " अन्यदा अरिस्रस्य विवाहमहोत्सवः प्रारब्धः । राज्ञा विज्ञानिन आकारिताः । सूत्रधारा नव्यमावासं कुर्वन्ति वास्तुरीत्या । उक्तं च 'वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः, पौषो वाराहसंमतः ॥ २० ॥ पूर्वस्यां श्रीगृहं कार्य - माग्नेय्यां तु मँहानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥ २१ ॥ १ एतत्स्थाने घ- प्रत्यामिदं पद्यम्--- चिन्तानुवर्तिनी भार्या, स्वरूपा सगुणा सदा ! मितवक्ता पतिभक्ता, प्राप्यं पुण्यतः स्त्रिया ( ! ) 1 पार्श्वस्थे उल्लेखश्च यथा— विरहिणी हरिणी जिम जोयती महसु माजिम राति पुकारती । सुरतकारणि कंत हकारती मरकलइ हसती मनमोहती ॥ २ 'शोभिते' इति - घ पाठः । ३ पाकशाला । Page #34 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा। भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः । उत्तरस्यां जलस्नान--मैशान्यां देवतागृहम् ॥ २२ ॥" आवासं चित्रकराश्चित्रयन्ति । स्वर्णकारा आभरणानि घटयन्ति । अस्मिन्नवसरे 'पाडली 'पुरात स्वर्णकारा देवतादत्तवरा आगेता राज्ञो मिलिताः प्रधानैः स्वागतं पृष्टम् । राज्ञा ते पृष्टा विज्ञानस्वरूपम् । ते प्रोचुः--देवतावरादस्मद्घटितमाभरणं यः परिदधाति तस्य राज्याहस्य राज्यं भवति । अपरेषां जनानां महत्त्वं स्यात् । यः प्राग राजा भवति स राज्ञामधिराजा स्यात् । राजा तद्वचनेन हृष्टस्तेषां अपूर्वहारघटनायादेशं दत्तवान् । स्वर्णमुक्ताफलजात्यहीरकरत्नादि यद विलोक्यते तत् कोशाधीशपार्श्व ग्राह्यम् । आप्तपुरुषास्तत्र नियुक्ताः । यतः केषामपि विश्वासो न कार्यः । उक्तं च " ताइ तेली तेरमउ, तंबोली तलार । ठंग ठक्कुर अहि दुजणह, जे वीससइ ते गमार ॥२३॥" ततस्तैः षण्मास्या हारो घटितः । राज्ञो वर्धापनिका दत्ता। प्रभाते राजसभायां हार आनीतः । राजा तं हारं दृष्ट्वा हृष्टः । १ 'मस्यां' इति घ-पाठः। २ 'आगताः' तै राज्ञोऽने उक्तम्-'अस्मद्घटितान्याभरणानि यः परिदधाति' इति ख पाठः । ३ 'राजाधिराजः' इति ख-घ-पाठः । ४ तात्पर्यम्वस्त्रतानके तैलकारे मौचिके (2) ताम्बूलिके तलारक्षके । ठगे ठकुरेऽहौ दुर्जने यो विश्वसिति स मूर्खः ॥ ५'तक्कड तीड सोनार' इति क-पाठः। ६ 'पंच तकारा परिहरु पछ्इ करु विवहार' इति घ-पाठः। ७ 'प्रातः' इति घ-पाठः । Page #35 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता । सर्वेऽपि लोका हृष्टा विस्मिताः । 'देववल्लभ' इति नाम हारस्य दत्तम् । स्वर्णकारा वस्त्रधनादि दत्त्वा विसर्जिताः । मुहूर्तविदो राज्ञा पृष्टा मुंहूतं विलोकयन्ति । तैर्विलोक्य प्रवरः क्षणः प्रोक्तः। ततो मौहूर्तेः नृपो मुहूर्तसमये हारमावाप्य यावत् स्वकण्ठे स्थापयति तावत् अकस्मात् सभामध्ये नैऋत्यकोणे छिक्का जाता। राज्ञोक्तम्-कीदृशी एषा ? । शास्त्रज्ञेनोक्तम्-राजेन्द्र ! सामान्या । यत उक्तम्"ठाणहियस्य पढम नियकज्जं किंपि काउकामस्स । होइ सुहा असुहावि य छीआ दिसिविदिसिभेएणम् ॥ २४ ॥ पुव्वदिसा धुवलंभो १ जलणे हाणी २ जमालए मरणम् । नेरइए उव्वेओ ४ पच्छिमीए परमसंपत्ती ५ ॥ २५ ॥ वायव्वे सुहवत्ता ६ घणलाहो होइ उत्तरे पासे ७ । ईसाणे सिरिविजओ ८ रज्जं पुण बंभठाणंमि ९ ॥ २६ ॥ १ — विलोक्य विस्मिताः' इति ख-पाठः । २ 'दत्तं हारस्य' इति ख-पाठः। ३ ' मुहूर्त विलोक्य तैः' इति ख-पाठः, ' मुहूर्त व्यलोकयन्' इति ग-पाठः, मुहूर्त लोकयित्वा' इति घ-पाठः। ४ छायास्थानस्थितस्य प्रथमं निजकार्य किमपि कर्तुकामस्य । भवति शुभाऽशुभाऽपि च क्षुता दिग्विदिग्भेदेन ॥ १ ॥ पूर्वदिशि ध्रुवलाभः ज्वलने (अमिकोणे) हानिः यमालये (दक्षिणस्यां) मरणम् । नैर्ऋत्यां उद्वेगः पश्चिमायां परमा सम्पत्तिः ॥ २ ॥ वायव्ये सुख(शुभ)वार्ता धनलाभो भवति उत्तरे पार्थे । ईशाने श्रीविजयौ राज्यं पुनः ब्रह्म(ऊर्ध्व)स्थाने ॥ ३ ॥ Page #36 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । पहपहियस्स समुहा छीया मरणं नरस्त साहेइ । वज्जेह दाहिणंपि य वामापि धियसिद्धिकरा ॥ २७ ॥" ततो राज्ञा हारः स्वकोशे स्थापितः । पुनः अपरमुहूर्ते भाण्डागाराद् हारं नृप आनाययामास । भाण्डागारिणा तत्र विलोक्य राज्ञोऽग्रे विज्ञप्तम्-राजन् ! तत्र हारोऽदृश्यमानोऽस्ति । केनापि गृहीतः । नृपः प्राह-अत्र कोऽन्यो मुमूर्षुरायाति । भाण्डागारिकेणोक्तम्-चेदहं जानाम्यपि तदा दिव्यं करोमि शपथान् करोमि । मन्त्री प्राह-अज्ञात्वा कस्यापि न वाच्यम् । यतः " अविमृश्य कृतं कार्य, पश्चात्तापाय जायते । न पतत्यापदाम्भोधौ, विमृश्य कार्यकारकः ॥२८॥" तेन पटहं मन्त्रिवचनानपो दापयामास, यथा 'देववल्लभ'हारस्य, शुद्धिं यः कथयिष्यति । सन्तुष्टो नृपतिस्तस्मै, दास्यति ग्रामपञ्चकम् ॥१॥ इत्युच्चारणपूर्वकं सप्त दिनानि सर्वत्र सेवकैः पटहो दत्तः । परं च केनापि वाद्यमानः स न स्पृष्टः । ततो राज्ञा ज्योतिविदः पृष्टाः । ते प्रोचुः--राजन् ! हारो न यास्यति । पुनस्तत्रैको भूमिदेवनामा कश्चिज्ज्योतिषिको वसति । तमाकार्य नृपः पृष्टवान् हारलाभम् । तेनोक्तम्-राजेन्द्र ! अद्य रात्री विलोक्य कथयिष्यामि । तदिनं दत्त्वा प्रातराहूतः सः। तेनोक्तम्१ छाया पथप्रस्थितस्य संमुखा क्षुता मरणं नरस्य कथयति । वर्जयत दक्षिणामपि च वामाऽपि धृतिसिद्धिकरा ॥ २ 'राजेन्द्र ! तत्र हारो नास्ति' इति घ-पाठः। ३ ' मन्त्रिणः प्रोचुः राज्ञोऽप्रे-अज्ञात्वा' इति ख-पाठः। ४ ' स्थापितः' इति क-घ-पाठः। Page #37 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता । राजेन्द्र ! न प्रष्टव्यम्, अकथिते स्तोकं दुःखं, कथिते तु महद् दुःखं भविष्यति । राज्ञा विशेषतः पृष्टः स प्राह-लक्षमूल्यों हारो यत्समीपाल्लप्स्यसेस तव पट्टे राजा भविष्यति, नात्र संशयः, देवतोक्तत्वात् ; परं बहुभिवः । प्रत्ययोऽत्र-इतस्तृतीयदिने हस्ती मरिष्यति । राजा कर्णयोस्तप्तत्रपुप्रायं तदाकर्ण्य क्षणं मूञ्छित इव तस्थौ । मन्त्री प्राह-चिन्ता न कार्या । भवितव्यता केनापि न टलति । यतः " भवितव्यं भवत्येव, नारिकेल फलाम्बुवत् । गन्तव्यं गमयत्येव, गजभुक्तकपित्थवत् ॥ २९ ॥" तृतीयदिनेःगजो विपन्नः । तदुक्तं सत्यं जातम् । उक्तं च"अवश्यं भाविभावानां, प्रतीकारो न विद्यते । __ तदा दुःखैर्न बाध्यन्ते, नलरामयुधिष्ठिराः ॥ ३० ॥ उदयति यदि भानुः पश्चिमायां दिशायां विकसति यदि पनं पर्वताने शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्निः तदपि न चलतीयं भाविनी कर्मरेपा ॥ ३१ ॥" ततो राजा साहसं कृत्वा स्वपुत्रस्य विवाहं महता महेन कारितवान् । हारगमनविवाहभवनाभ्यां नृपो विषादहर्षभाग जातः । राजा मन्त्रिणं प्रत्याह-हारतस्करस्य किञ्चिद्ज्ञेन राज्यं प्रोक्तं तदसम्भाव्यम् । तस्य(स्मै) शूल्यामेव राज्यं दास्यामि । मत्पुत्रा एव मद्राज्यं पालयिष्यन्ति । मन्त्रिणोक्तम्-स्वामिन् ! १ 'यच्च यात्येव' इति क-घ-पाठः । २ क-घ-प्रत्यां नोपलभ्यते पद्यमिदम् । Page #38 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । एवमेवेति । राजा तद्वाक्ये राज्यगर्वेण गजनिमीलिकां विधाय राज्यं करोति, परं " स्वचित्तकल्पितो गर्वः, कस्य नाम न जायते ? | उत्पाट्य टिट्टिभः पादौ, शेते भङ्गभयाद् र्भुवः ॥ ३२ ॥” इत तत्रैव पुरे पासदत्तश्रेष्ठी महाश्रावको भार्याप्रियश्रीयुतो वसन् कर्मयोगेन निर्धनो जातः । ततो नगरं मुक्त्वा आसने 'श्रीवास' ग्रामे बहुकौटुम्बिक निवासे वसति, सुखेन निर्वाहं करोति । यत उक्तम् 17 " नवमन्नं नवं शार्क, सुगन्धाज्यं दधीनि च । स्तोकव्ययादि ग्रामे, क्रियते मिष्टभोजनम् ॥ ३३ ॥ पैरं तत्र बहूपक्रमकरणेऽपि धनं नोत्पद्यते । यतः - " यत्र तत्रापि यातानां, पूर्व कर्म सहानुगम् । देशान्तरं न याति स्म, श्रुत्वा बौलावचः कृती ॥ ३४ ॥ " धनं विना महत्वमपि न स्यात् । यतः - धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापात् पुनः निस्सरन्ति । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं धनान्यर्जयध्वम् ।। ३५ ।। " तावता तयोः पुत्रो जातः । हर्षोऽभूद् दारिद्र्येऽपि । यतः 44 १' विद्यते ' इति घ- पाठः । २ ' उत्क्षिप्य ' इति ख- पाठः । ३ ' दिवः ' इति क- पाठः । ४ ' हमेव लभ्यन्ते मिष्ट० ' इति ख- पाठः । ५ ' परं धनं नोत्पद्यते बहुपराक्रमकरणेऽपि' इति ख- पाठः । ६ ' बालवचः ' इति ख- पाठः । ७ — धनैः पुनः पापाज्जना निस्तरन्ति ' इति ख- पाठः । ८ ' उभयोः' इति ख- पाठः । Page #39 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता । " संसारभारखिन्नानां, तिस्रो विश्रामभूमयः । अपत्यं च कलत्रं च, सतां सङ्गतिरेव च ॥३६॥" - यात्रता पुत्रो वार्षिकोऽभूत् तावद् बालरोगेण मृतः । मातुमहादुःखं जातम् । यत उक्तम् "नारीणां प्रिय आधारः, स्वपुत्रस्तु द्वितीयकः । सहोदरस्तृतीयः स्या-दाधारत्रितयं भुवि ॥ ३७॥" स्त्रीणामाधारः पुत्रः स्यात् । मनोनिवृतिकारणं पुत्रं विना भृशं दुःखिनी जाता । यतः " ग्रामे वासो दरिद्रत्वं, मूर्खत्वं कलहो गृहे । पुत्रैः सह वियोगश्व, दुःसहं दुःखपञ्चकम् ॥ ३८॥" ततः प्रियं प्रति पत्नी प्राह । अत्रागमने तादृग् धनप्राप्तिनोंभूत् । पुत्रोऽपि विपन्नः । लाभमिच्छतो मूलहानिरायाता । तेनाधर्मवतां ग्रामे वसनं न युक्तम् । यतः " यत्र विद्यागमो नास्ति, यत्र नास्ति धनागमः। न सन्ति धर्मकर्माणि, न तत्र दिवसं वसेत् ॥ ३९॥" तथाच"कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवन्ति ॥ ४० ॥" पुनः प्रियश्री पुत्रस्नेहदुःखेन दैवमुपालभ्य प्रार्थयति । १ 'दुःखी जाता माताऽयातनसा' इति ख-पाठः, 'दुःखिनी जाता प्रियश्रीः तदा ' इति तु घ-पाठः। २'सा' इति क-पाठः। Page #40 -------------------------------------------------------------------------- ________________ ११ प्रियङ्करनृपकथा । यदि पुत्रो दत्तस्तर्हि वियोगः कस्मात् कृतः १। दत्त्वा पश्चात् ग्रहणं सतां नोचितम् । यतः " जई देसि देव ! तुट्टो मा जम्मो देसि माणुसे लोए । अह जम्मं मा पुत्तं अह पुत्तं मा विओगं च ॥ ४१ ॥" प्राणनाथ ! अत्र पुत्रदुःखं नित्यं स्मरामि । तेन 'अशोकपुरे नगरे गम्यते तदा वरम् । भोंक्तम्-प्रिये ! नगरे स्थीयते, परं जलेन्धनतक्रादि सर्व धनेनैव लभ्यते । व्यवहारिणां नगरे वासः, दरिद्राणां तु ग्रामे वासो युक्तः । अधुना नगरे आत्मानं कोपि नोपलक्षयति धनाभावात् । यत उक्तम् " हे दारिद्र(घ)! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । पश्यामि सकलान् लोकान् , न मां पश्यति कश्चन ॥ ४२ ॥" धनं विना मित्रमपि न स्यात् । उक्तं च"जिणि दिनि वित्त न अप्पणइ, तिणि दिनि मित्त न कोइ । कमलह सूरिज मित्त पुण, जल विण वयरी सोइ ॥४३॥" प्रिया प्राह पति प्रति-प्रायः पुरुषाः परिणामसुन्दरबुद्धयो भवन्ति तथापि मद्वचः शृणुत । अस्यां भूमिकायां राङ्का(रङ्क) श्रेष्ठिवदात्मलभ्यं नास्ति । यत उक्तम्१ छायायदि ददासि दैव ! तुष्टो मा जन्म ददासि मानुषे लोके । अथ जन्म मा पुत्रं, अथ पुत्रं मा वियोगं च ॥ २ तात्पर्यम्यस्मिन् दिने वित्तं न आत्मनि तस्मिन् दिने मित्रं न कोऽपि । कमलस्य सूर्यो मित्रं पुनर्जलं विना वैरी सोऽपि ॥ ३ सद्वचः' इति क-घ-पाठः । Page #41 -------------------------------------------------------------------------- ________________ १२ श्रीजिनसूरमुनिवर्यविरचिता । "पुत्रः १ पशुः २ पदाति ३ श्व, पृथिवी ४ प्रमदा५ऽपि च । कुल श्रीवृद्धिदाः पञ्च, कुलश्रीक्षयदा अपि ॥४४॥" तेनात्र क्षणमात्रमपि न स्थास्यते । स्त्रीकदाग्रहात् श्रेष्ठिना मानितम् । यतः " राज्ञा स्त्रीणां च मूर्खाणां, बालकानां तथैव च । अन्धानां रोगिणां चापि, बलवांश्च कदाग्रहः ॥४५॥" ततः श्रेष्ठी नगरे वासाय सुमुहर्ते यावच्चलति तावद् द्वाराग्रे कण्टको भनः पादे तस्य । चिहगा(शकुना?)भावात् स्थितः । ऊक्तं च "छीऐ वत्थविलग्गे कह कह भणिए झत्ति कंटए भग्गे।। दिहे बिलाडसप्पे न हु गमणं सुंदरं होइ ॥४६॥" ततः कियद्भिर्दिनै रात्रौ प्रियश्रिया भूमि खनन्त्या मुक्ताफलं महत्तरं तेजःपुञ्जमयमविद्धं लब्धमिति स्वप्नो लेभे । प्रातः पति प्राह । सोऽप्युवाच विमृश्य-प्रिये ! आत्मनोः पुत्रो महत्त्ववान् भविष्यति मुक्ताफले यथा पानीयं तथा महत्त्वम् । यतः " नेखइ नारितुरङ्गमह मुत्ताहल खग्गह । पाणी जाह न अग्गलु मउ गिरुअत्तम ताह ॥४७॥" १ छाया क्षुते वस्त्र विलने कथं कथं(कुत्र) भणिते झटिति कण्टके भने। दृष्टे बिलाडस न खलु गमनं सुन्दरं भवति ॥ २ तात्पर्यम्नखे नारितुरङ्गमयोः मुक्ताफलखनयोः । पानीयं येषां न अग्रलं, गतं गुरुत्वं तेषाम् ॥ ३ जाहे न अगलां गिउ गुरुह तण कह ' इति घ-पाठः । Page #42 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | १३ अविद्धत्वात् पूर्णायुरावलिः सुतो भविष्यति । तच्छ्रुत्वा सा प्रभुदिता । ततः सुनक्षत्रे शुभलग्ने शुभवेलायां पुत्रो जातः । तस्य र्धापनं कृतम् । कियदिनानन्तरं श्रेष्ठी सपुत्रः शुभमुहूर्ते 'अशोक'गरं प्रति प्रस्थितो मार्गे शकुनान् मार्गयति तावता एकः प्राऽभक्ष्यमुखो दक्षिणाङ्गाद् वामपार्श्वे समागतः । श्रेष्ठिना शकुनवित् पृष्टः कीदृशाः शकुनाः १ । तेनोक्तम् वर्याः, नगरवासे सर्वसिद्धिर्भविष्यति । यत उक्तम् " गच्छतां च यदि वा स्याद्, दक्षिणाद् वामवर्तकः । सर्वसिद्धिस्तदा नूनं, वानेन कथितं ध्रुवम् ॥ ४८ ॥ " ततः स एव श्वा कर्णौ कण्डूययामास । तदा शकुनविदा प्रोक्तम् वर्याद् वर्यतरं भविष्यति । अधिकां सम्पदं पश्यामि, यतः" गच्छतां च तदा श्वानः, कर्ण कण्डूयते पुनः । . द्रव्यलाभं विजानीयात् महत्त्वं च प्रजायते ॥ ४९ ॥ " ततः श्रेष्ठी शकुनग्रन्थिं बद्ध्वा सपरिवारोऽग्रे चलितः । क्रमेणा ' शोकपुर ' परिसरे प्राप्तः श्रेष्ठी ग्राह-अत्र वाटिकायां भोजनं कृत्वा नगरे प्रवेशः क्रियते । यत उक्तम् 66 १ ' गच्छतां च यदा श्वानो, अमेध्यं भक्षयेद्यदि । मिष्टान्नाशनपानानि प्राप्नोति पुरुषो ध्रुवम् ॥ > इति ख- पाठो निम्नलिखितपद्याधिको वर्तते । 66 अभुक्त्वा न विशेद् ग्रामं, न गच्छेदेकको ऽध्वनि । ग्राह्यो मार्गे न विश्रामः, पञ्चोक्तं कार्यमाचरेत् ॥ ५० ॥" धान्य पूर्णमुखो लाभं, विष्टापूर्णमुखः सुखम् । सद्यो मांसमुखी राज्यं, दत्ते दृष्टः शुनीसुतः ॥ १ ॥” ' चलति ' इति क-पाठः । - - Page #43 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता । - अत्र बुद्धिचतुष्टयकथा। गुणाकरेण पञ्चशत्या एकैका बुद्धिगृहीता । सा सफला जाता । सा स्वयं वाच्या । ततः सहकारतले स्थितो देवपूजां कृत्वा श्रेष्ठी भुक्तः क्षणं विश्रान्तश्चिन्तयति-नगरमध्ये कथं व्यवसायो भविष्यति १ नीवीं विना लाभो न स्यात् । यत उक्तं च " दुग्धं देयानुसारेण, कृषिर्मेघानुसारतः । लाभो नीव्यनुसारेण, पुण्यं भावानुसारतः ॥५१॥" वस्त्राद्याडम्बरं विना श्रीनगरे श्रीः कथं स्यात् १ । उद्धारं । केपि नार्पयन्ति । यत: "आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च । सभाया व्यवहारे च, वैरेषु श्वसुरौकसि ॥५२॥" तावता अकस्मात् आकाशवाणी जाता, यथा" ए बालक ए नगरनु, राजा होसि जाणि । पनरे वरसे पुण्यबलइ, चिंता ही इम आणि ॥ ५३॥" १ 'तरौ स्थित्वा' इति क-पाठः । २ 'विश्रान्तयति । आनं तुष्टाव यथामञ्जरीमिः पिकनिकरं रजोमिरलिनं फलैश्च पान्थगणम् । मार्गे सहकार! सततमुपकुर्वन् नन्द चिरकालम् ॥ इत्याशिषं दत्त्वा नगर' इति ख- पाठः।। ३'निमीयं' इति क-पाठः । ४ 'द्रव्यानु०' इति क-पाठः । ५ ' उद्धारे कोऽपि नार्पयति' इति ख-घ-पाठः । ६ 'सुरसेषु च ' इति कपाठः। ७ तात्पर्यम्अयं बालकोऽस्य नगरस्य राजा भविष्यति ( इति ) जानीहि । पञ्चदशवर्षे पुण्यबलेन चिन्तां हृदि मा आनय ॥ Page #44 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | १५ पितृभ्यां प्रोक्तम् - अस्य बालस्य राज्येनास्माकं प्रयोजनं नास्ति, किन्तु जीवितव्येन । यतः - " द्वात्रिंशल्लक्षणो मर्यो, विनाऽऽयुर्नैव शस्यते । सरोवरं विना नीरं, पुष्पं परिमलं विना ॥ ५४ ॥ एकः प्राङ् मृतः । द्वितीयस्याशा क्रियमाणाऽस्ति । परं सा दैवायत्ता । ततो द्वितीयवारं वृक्षादाकाशवाण्यभूद्, यथा" ऐ बालक चिरं जीवसह, होसह धननी कोडि । >> सेवा करसह रोयसुअ, सेवक परि कर जोडि ॥ ५५ ॥ ततो मातृपितरौ हृष्टौ । एषा देववाणी घटते । उपरि विलोकितं, परं ताभ्यां देवः कोऽपि न दृष्टः । पासदत्तेनोक्तम् - प्रायः प्राणिनां पुण्यं विना देवदर्शनं न स्यात् । यथा— 44 यस्य पुण्यं परोत्कृष्टं, प्रत्यक्षास्तस्य देवताः । कल्याणकेऽर्हतां देवाः, सेवाकरणतत्पराः ॥ ५६ ॥ " ततः श्रेष्ठिना पृष्टम् - कोऽयं देवः, किन्नामा ? कैस्मादस्मदुपरि वात्सल्यम् ? | देवः प्राह-अहं त्वत्पुत्रो यो मृतः । त्वदुक्तनमस्कारमहामन्त्रश्रवणेनाहं धरणेन्द्रपरिवारमध्ये देवो जातोऽत्र तिष्ठामि । मातुः पितुर्भ्रातुः स्नेहेन राज्यप्राप्तिं यावत् सान्निध्यं करिष्यामि । एष माता भाग्याधिकोऽस्ति । तेन युवाभ्यां कापि १ तात्पर्यम्— अयं बालकश्चिरं जीविष्यति भविष्यति धनस्य कोटिः । सेवां करिष्यन्ति राजसुताः सेवका इव करौ संयोज्य ॥ २ ' रायसुतं ' इति ख- पाठः । ३ ' दकस्मादुपरि ' इति ख- पाठः । Page #45 -------------------------------------------------------------------------- ________________ १६ श्रीजिनसूरमुनिवर्यविरचिता । चिन्ता न कार्या । परं अस्य बालस्य मन्नाम्ना नाम देयं, यथा चिरञ्जीवी स्यात् । पित्रोक्तम्-तव किं नाम ? देव आह- प्रियङ्कर इति । ततः पुत्रस्य तदेव नाम दत्तम् । पित्रोक्तम् - एष बालको देवनाम्ना मरो भूयात् । पुनर्देवेनोक्तम्- विषमकार्ये सङ्कटे वाऽऽपतिते अत्रागत्य मत्स्थाने वृक्षाग्रे भोगः कार्यः । यथा युष्माकमहमाशां पूरयामि । यतः -- " भोगेन देवास्तुष्यन्ति, भोगेन व्यन्तराः सुराः । भोगेन भूतप्रेताथ, भोगो विघ्नविनाशकः ॥ ५७ ॥ " ततः श्रेष्ठी विजयमुहूर्ते नगरे प्रवेशं करोति तदा दक्षिणः खरोऽभूत् । खराष्टकं तत्कृतम् । श्रेष्ठी हृष्टः । यतः - " निर्गमे वामतः श्रेष्ठः, प्रवेशे दक्षिणः शुभः । पृष्ठतश्च न गन्तव्यं, सम्मुखः पथभञ्जकः ॥ ५८ ॥ प्रथमे हानिदं शब्दं द्वितीये सिद्धिदायकम् । तृतीये च न गन्तव्यं, चतुर्थे स्त्रीसमागमः ॥ ५९ ॥ पञ्चमे च भयं विन्द्यात्, षष्ठे तु क्लेशमेव च । सप्तमे सफलं कार्य, अष्टमे लाभमादिशेत् || ६० ॥" श्रेष्ठी सुशकुनैः स्वगृहे पुत्रसहितः प्राप्तः सुखेन धर्मकर्माणि करोति । प्रियङ्करः पुत्रो दिने दिने पितुर्मनोरथैः सह वर्धते ॥ अस्मिन्नसवरे प्रिय श्रीनाम्न्याः पितृगृहे निजभ्रातृ विवाह महोत्सवो जायमानोऽस्ति । तदाकारणाय भ्राता समागतः । सा सहर्ष स्वामातृधाम्नि भ्रात्रा सह गता । यतः - १' स्वराष्टकं च तेन कृतम्' इति घ-पाठः । Page #46 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा। " वल्लभौ मातृपितरौ, वल्लभौ पतिपुत्रको । सहोदरश्च पश्चैते, स्त्रीणां स्युहेर्षकारणम् ॥ ६१॥" तावता अन्या अपि भगिन्यः स्वस्वगृहात् समागताः समानाः सवाहनाः सपरिकराः सानुचरा दासदासीजनपरिवृताः स्वात्रयुताः परिहितदुकूला मुखसुरङ्गताम्बूलाः स्वर्णवटितहीरकजटितराखडीतिलकाः कस्तूरीपेत्रवल्लिराजितकपोलफलका जंबाधिमहमहायमानमस्तकालका देशविख्यातमहेभ्यपतिका गजगतिकाः शोभायमानकर्णस्वर्णकुण्डला मुक्ताफलदीनारमालादिविभूपितकण्ठकन्दलाः सुवर्णरत्नमुद्रिकाकङ्कणाः सर्वकार्यचातुर्यप्रवीणा लहलहायमानत्रिसरचतुःसरहारस्वर्णनिगो( ? )दराः सर्वाङ्गाभरणसुन्दरा देवाङ्गनासोदराः सन्ति । पासदत्तस्य पत्नी पुनः सामान्यवना जीर्णकञ्चुका जीर्णकौसुम्भोत्तरीया त्रपुमयकर्ण कुण्डला ताम्बूलरहितमुखकमला मलीमसमस्तककुन्तला कङ्कणमुद्रिकाझञ्झरकमुक्तहस्तयुगला दारिद्र(घ )कर्मकरणकर्कशकरा (स्वजनाकृतादरा) निधेनवरा वराका गृहकोणके स्थिता लज्जासमाना अप्राप्तस्वजनमाना हृदये चिन्तयामास-जगन्मध्ये कस्याः कोऽपि वल्लभो नास्ति । यतः" वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः पुष्पं पर्युषितं त्यजन्ति मधुपा भ्रष्ट नृपं सेवकाः। निद्रव्य पुरुषं त्यजन्तिं गणिका दग्धं वनान्तं मृगाः सर्वःस्वार्थवशाजनोऽभिरमते नो कस्य को वल्लभः॥१२॥" १. हर्षस्य कारणं' इति ड-पाठः। २ 'पारमलपत्र.' इति ख-पाठः । 'जवादिम.' इति क-पाठः। ४ 'शोभमानाः ' इति ख-पाठः । 'काडम्बरमुक्त' इति क-पाठः। Page #47 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता तस्या गौरवं कोऽपि न करोति । यतः" 'गउरव कीजइ अलवडी, नवि को की(सी)या न राम । गरथविहूणा माणसह, गादह चूंचा नाम ॥ ६३ ॥" तथाच“त्वमगस्तिरहं रामो, दृष्टोऽसि कदलीवने । आदरं शिथिलं कृत्वा, अद्य देवः समागतः॥६४॥" गुरुरूवाच" धनमर्जय काकुत्स्थ !, धनमूलमिदं जगत् । ___ अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥६५॥" व्यवहारिपत्नीभिर्भगिनीभिः सा हसिता। विवाहमिलितलोका अपि कथयन्ति-भगिनीत्वे समानेऽपि पुण्यपापयोरन्तरं कियदस्ति ? । एषा रन्धनायेव कुर्वाणास्ति । अपरा राजीवदादेशं ददानाः 'ति । यत:"नं करंति जे तव संजमं च ते तुल्लपाणिपायाणम् । पुरिमा ममपुरिमागं अवस्स पेसत्तणमुवेति ॥ ६६ ॥" मगि कृाह स्यं दृष्ट्वा पासदत्तपत्नी मनसि दूना पराभवपदं प्राचन्तयति-कुलगुणांश्च लोका न विलोकयन्ति, किन्तु धनमेव । यतः - - - १ अः पाठः । एतत्तत्पर्य तु यथा गरवं क्रयते अनुवरायाः(3) न काऽपि सीता न रामः। । वो तम्य मानुषस्य गर्दभस्य चूचा(३) इति नाम ॥ २'ब ' व पाठ । ३ छा .... . ये नपः संयमं च ते तुल्यपाणिपादानाम् । भषामा अवश्यं प्रेष्यत्वमुपयान्ति । Page #48 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । "'जाई विज्जा रूवं तिनि वि निवडतु कंदराविवरे ।। अत्थो चिअ परिवड्दउ जेण गुणा पायडा हुंति ॥६७॥" अहमभाग्या अकर्मिका पुण्यरहिता विवाहे भगिनीभिः परिहसिता तत् प्राग्भवकृतखण्डतपसः फलम् । यतः""अद्धो षण्डा तप कीया, छतइ न दीधा दान । ते किम पामइ जीवडा, परभवि धन बहुमान ? ॥६८॥" ततो विवाहे जाते सकर्मिका भगिन्यो भ्रातदत्तदुकूलमहाभरणाः सगौरवं कृतश्वशुरवासवस्त्रार्पणेन सन्तोषितसाथागतदासाः खगृहे प्रहिताः । निर्धना अकर्मि का भगिनी बान्धवातरेगहीनमानहीनस्थलकशाटिका साधमानायितवरातिकाऽपि निजगृहे प्रेषिता । मार्गे सा गच्छन्ती मनस्यार्तध्यानं कुशोगा जीवं प्रति कथयति । यत: "अरि मन अप्पउ खंच करि, चिंताजालि म पाडि । फल तेतुं पणि पामीइ, जेतुं लिखिउ निलाई ॥६॥" १ छायाजातिः विद्या रूपं त्रीण्यपि निपतन्तु कन्दराविवरे। अर्थ एव परिवर्धतां येन गुणाः प्रकटा भवन्ति ॥ २ तात्पर्यम्-- अधानि खण्डितानि तपांसि कृतानि (स्वशको ) मत्यां न दत्ता । द ते कथं प्राप्नुवन्ति जीवाः परभवे धनबहुमानौ ? ॥ ३ 'पितृभ्यां दत्तदुकूल.' इति क-पाठः। ४ 'सहागतदामदासी: क-पाठः। ५ 'राहीन.' इति क-पाठः। ६ तात्पर्यम् अरे मनः ! आत्मनि क्षान्ति धर चिन्तांजालं मा पत ! फलं तावत् प्राप्यते यावत् ते लिखितं ललाटे ॥ Page #49 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता भ्रात्राऽपि कियदन्तरं कृतमस्ति ? । पुनर्मनो वालयति"हे मन! तेतलु म मागि, जे तुं देष परतणि । लहीयां लेखि लागि(भि),अणलहीउं लाभइ नही ॥७०॥" अतः कारणात् मया भावेन कृतो धर्म एव सहोदरः स्नेहकारणं मम शरणं भवतु । यतः "विघटन्ते सुताः प्रायो, विघटन्ते च बान्धवाः । __ सर्व विघटते विश्वे, धर्मात्मानौ तु निश्चलौ ॥ ७१॥" प्रियश्रीः श्याममुखा समागता। अश्रुबिन्दुभिः स्वहृदयं सिञ्चयन्तीं किन्तु कोपाग्निना ताम्यन्ती भूमिकां विलोकयन्तीं भर्ता दृष्टा प्राह-प्रिये ! कस्मादद्य त्वं विषादवती दृश्यसे ?। तव केनापमानो दत्तः १ । केन पराभवः कृतः ? । सा किमपि न वक्ति। यस्मात् प्रायः कुलस्त्रियः पितृहावमाननं श्वशुरगृहे कथमपि न कथयन्ति । यत:"आरतः परतो वार्ता, न कुर्वन्ति कुलस्त्रियः । मध्यमाः कलहं गेहे, कारयन्ति परस्परम् ॥ ७२ ॥" तथापि पत्या बलेन पृष्टा सती सर्व वृत्तान्तं पितृगृहगतं कथितवती । यतः १ तात्पर्यम् हे मनः। तावत् मा याचस्व यावत् पश्यसि परस्मिन् । लिखितानि लेखे लम्बन्ते अलिखितं लभ्यते नहि ॥ २ 'दयस्थलं' इति ख-पाठः। ३ किमु ' इति ख-पाठः । ४ 'गृहश्वशुरगृहापमानं कथ' इति ख-पाठः। Page #50 -------------------------------------------------------------------------- ________________ प्रियङ्करनूपकथा | " पतिः पूज्यः पतिर्देवः पतिः स्वामी पतिर्गुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि ॥ ७३ ॥ " भेद्रे ! ज्ञातं दारिद्र (य) मेवापमानहेतुः । यतः - "E ईश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्र्यं दग्धं सत्त्ववताऽप्यहो ! ॥७४॥ ततः पैतिना (१) रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न करणीयम् । 1 44 दीयते आत्मनो दोषो, न दोषो दीयते परे । न दोषः स्वामिमित्राणां, कर्मदोषो हि दीयते ॥ ७५ ॥ " स्वकर्मैव विचारणीयं, पुण्यमेव समाचरणीयं, दैवचक्रं चोपधारणीयम् । यतः -- " कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ।। ७६ ।” १' भत्री ' इति ङ-पाठः । २ ' प्रियेण ' इति ङ-पाठः । ३ छाया २१ प्रिये ! तदुपरि कोपस्त्त्रया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिके (अ० ५, उ०२, सू० २६) अप्युक्तं साधूनाम् - "" बहु परधरे अस्थि विविहं खाइमं साइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज्ज परो न वा ॥ ७७ ॥” - बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥ " Page #51 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता तदनु सा प्रत्यहं नमस्कारो-पसर्ग हरस्तवगुणन- देववन्दनकायोत्सर्ग-प्रतिक्रमणादिपुण्यानि करोति । (यतः ) २२ " नवकार एक अक्खर पावं फेडेर सत्त अयराणं । पण्णासं च परणं, सागरपणसयं समग्गेणं ॥ ७८ ॥ " श्रेष्ठी तु विशेषतोऽष्टप्रकारपूजां करोति, यथा""वरगंध १धूवय २ चोक्खक्ख एहिं ३ दीवेहिं ४ पवरकुसुमेहिं ५ । नेवेज्ज ६ फल ७ जलेहिं ८ (य) जिणपूआ अहहा भणिया ॥ ७९ ॥ | " तत्समये श्रेष्ठिनः प्राचीनपुण्योदयो जातः । एकदा प्रियश्रीः नव्यगृह लिम्पनार्थ नगराद् बहिर्मृत्तिकाग्रहणार्थं गता । यावन्मृत्तिकां खनति सा तावता श्रेष्ठिपुण्यप्रकाशकं दारिद्र (घ) नाशकं निधानं प्रकटीभूतम् । तथैव तया तत् मृत्तिकया प्रच्छाद्य स्वसदने समागत्य भर्तुर्निवेदितम् । श्रेष्ठिना तत्रागत्य तद् विलोक्य राज्ञे विज्ञप्तम् । राज्ञा स्वसेवकाः श्रेष्ठिना सह प्रेषिताः । तत्र तैः खानयित्वा निधानं राजसभायां समानीतम् । राज्ञोऽग्रे मुक्तम् । यथायुक्तं कुरुत । नृपेण मन्त्रि पुरोहितादयः पृष्टा:-किमत्र युक्तं कार्यमिति । तैः प्रोक्तम् — निधानं राजकीयमेव, किञ्चित् १ छाया--- २ छाया नमस्कारै काक्षरः पापं स्फेटयति सप्तसागराणाम् । पचाशच पदेन सागरपञ्चशतं समग्रेण ॥ GULDINGS वरगन्धधूपकचोक्षाक्षतैः दीपैः प्रवरकुसुमैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भणिता ॥ ३ इयं गाथा श्री विजयचन्द्र केवलिचरित्रे दृश्यते । Page #52 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । स्वल्पतरं अस्यार्पणीयम् । यावद् राजा तत्र धनग्रहणाथै स्वकरकमलं क्षिपति तावता मनुष्यवाणी जाता-राजानं छलयामि, राजपुत्रं कवलयामि, कुबुद्धिदायक मन्त्रिणं गृह्णामि, पुरोहितं वा गृहामि । ततः सर्वे भीता दूरे स्थिताः । एतनिधानं भूताधिष्ठितं वर्तते । एतस्यैवार्पणीयं सकलम् । एतस्यैव(वोद्धा?) धारकं भवतु । ततो नृपेण पासदत्तश्रेष्ठी पृष्टः-यदा निधानं त्वया दृष्टं तदा तत्र कोऽपि नाभूत् । केनापि दृष्टं श्रुतं वा । श्रष्ठिनोतम्-स्वामिन् ! अहं जानामि, मद्भार्या च जानाति, तृतीयः कोऽपि नाभूत् । नृपः प्राह—तर्हि ममाग्रे त्वया कस्मात् कथितम् १ । स्वामिन् ! मम परधनग्रहणे नियमोऽस्ति । भूमिका सर्वोऽपि नरेन्द्रसत्का, तद्गतं निधानमपि, तेन मया न गृहीतम् । यतः"पतितं विस्मृतं नष्ट, स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं, तॄणमात्रमपि कचित् ॥ ८०॥" राजेन्द्र ! गृहस्थस्य व्यवहारशुद्धयै धनोपार्जनं युक्तम् । यतः"वैवहारेण सुद्धेण, सुद्धो अत्यो पवडइ । धन्नाई देहपुत्तित्थी, धम्माणुट्ठाणसुद्धता ॥ ८१॥" १ 'एतस्यैव सकलं समर्पणीयम्' इति ख-पाठः । २ 'परकीयं कचित् सुधीः' इति ख-पाठः । ३ 'वाऽर्थोपार्जनं ' इति ख-पाठः । ४ छाया व्यवहारेण शुद्धेन शुद्धोऽर्थः प्रवर्धते । धान्यानि देहपुत्रस्त्रियो धर्मानुष्ठानशुद्धता ॥ Page #53 -------------------------------------------------------------------------- ________________ २४ श्रीजिनसूरमुनिवर्यविरचिता हि नियमको , नियमः शुद्धवराः ॥८३ ।। " सुद्धणं चेव देहेणं, धम्मजुग्गो अ जायइ । जं जं कुणइ किचं, तु तं तं सफलं भवे ॥ ८२॥" ततस्तनियमेन सन्तुष्टो राजा तस्मै निधिं समर्पयामास । तव पुण्येन निःसृतं तवैव भवतु । श्रेष्ठी चिन्तयति-इह लोके एक हि नियमफलं जातम् । यत उक्तम्___ "परार्थग्रहणे येषां, नियमः शुद्धचेतसाम् । ___ अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥८३॥" श्रेष्ठी निधानं लात्वा स्वयं गृहे प्राप्तः। धर्मफलमिदं ज्ञापितवान् । उक्तं च“योऽपि सोऽपि ध्रुवं ग्राह्यो, नियमः पुण्यकाङ्किणा । अल्पोऽप्यनल्पलाभाय, कमलश्रेष्ठिनो यथा ॥ ८४॥" अत्र कमलश्रेष्ठिकथा ॥ पासदत्तश्रेष्ठी तद्धनेन व्यवहारी जातः । नव्या आवासाः कारिताः। नव्याहानि कारितानि । व्यवसायं करोति । वणिकपुत्रदासीदासमहिषीतुरङ्गमादिप्रमुखपरिवारो जातः । कुटुम्बमध्ये महत्त्वं चाभूत् । यतः" यस्यास्ति वित्तं स नरः कुलीनः । स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८५॥" - ततः प्रियकरनामा पुत्रः प्रौढो जातः । तस्य लेखशालाकरणं प्रारब्धं, तन्महतॊ गृहीतः । यतः१ छाया शुद्धेन चैव देहेन धर्मयोग्यश्च जायते। यद् यत् करोति कृत्यं तु तत् तत् सफलं भवेत् ॥ २ 'विवेकी' इति ख-पाठः। ३ 'रणे प्रारब्धा' इति क-पाठः । Page #54 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । " शुभवेलाकृतं कार्य, वृद्धिलाभाय जायते । सुक्षणे स्थापितो भूयात्, गौतमः सर्वलब्धिभृत् ॥८६॥” ततः स्वजन गौरवनिमित्तं गृहे पकान्नानि क्रियन्ते स्म । तदाऽचसरज्ञा प्रियश्रीः पतिं प्राह - विवाहसमये मम भगिनीभिर्हसितं, ममापमानं च दत्तम्, ताः सर्वा निमन्त्र्य स्वगृहे संभोज्य तासां परिवाराणां वस्त्रादिना यदि गौरवं क्रियते तदा वरम् । अयमेवावसरो वर्तते । यतः - " अवेसरि जाणी उचिय करि अवसरि लही म भूल्लि । वारंवार तुं जाणजे अवसरि लहिसि न मूलि ॥ ८७ ॥ कैर चुलुअपाणिएण वि अवसरदिभेण मृच्छिओ जिया । पच्छा मुआण सुंदर ! घटसयदिभेण किं तेण १ ॥ ८८ ॥ " तासां पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठी आह- प्रिये ! तासां किं गौरवं क्रियते तदा वरम् १ तासां उपरि कः कोपः कः स्नेहस्ताभिर्यथा कृतं तथा करिष्यामि । उक्तं च १ 'भव्यः' इति क-पाठः । २ तात्पर्यम् — अवसरं ज्ञात्वोचितं कुरु अवसरं लब्ध्वा मा विस्मर । वारंवारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन ॥ - ३ ' गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि ' इति ग-पाठः । ४ छाया करचुलुक पानीयेनापि अवसरदत्तेन मूर्च्छितो जीवति । पश्चात् मृतानां सुन्दर ! घटशतदत्तेन किं तेन ? ॥ ५ ' सुन्दरि' इति क- पाठः । ६ ' तस्स ' इति क-पाठः । इति ख- पाठः । २५ • निजपुण्य Page #55 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता "कृते प्रतिकृतिं कुर्यात्, हेसिते प्रतिहासितम् । त्वया मे लुश्चितौ पक्षौ, मया ते मुण्डितं शिरः ॥८९॥" पत्नी आह-उत्तमानामपकारे कृतेऽपि गौरवकरणमेव युक्तम् । यतः"छेहइ दीठइ छह हीया ! म दापिसि आपणुं । करि बहुतेरउ नेह ओछा ते उमेटसइ ॥९०॥" अन्यच्च"कृतघ्ना बहवस्तुच्छा, लभ्यन्तेऽत्र कलौ जनाः । कृतज्ञा उत्तमाः स्तोका, अपकारे हितकराः ॥९१॥" ततः 'श्रेष्ठी स्त्रीकथनात् तद्भगिनीनां निमन्त्रणाय स्वजनान् प्रेषयामास । ते तत्र प्राप्ताः । तेषां ताभिः प्रतिपत्तिः स्तोकैव कृता । तैनिमन्त्रणं दत्तम् । ताः कथयन्ति-आजन्ममध्ये मद्भगिनीगृहं न दृष्टम् , अद्याकारणं केन हेतुना ? । तैरुक्तम्-पुत्रस्य लेखशालाकरणमस्ति, तदुत्सवे यूयमागच्छत । ताः प्राहुः-युष्मामिर्वाच्यम्, आगता एव ज्ञेयाः। तैभृशमाग्रहः कृतः-पुनः श्रेष्ठी अस्मान् प्रेषयिष्यति । तदाताः प्रोचुः-पुनः प्रेषणं ज्ञातम्, दरिद्राणां गृहे भोजनार्थ गमने लोका अपि हास्यं कुर्वन्ति । यतः १ - हिंसिते प्रतिहिंसितम्' इति ख-पाठः । २ तात्पर्यम् क्षये दृष्टे क्षयं हृदय ! मा दर्शयात्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उल्लसिष्यन्ति ॥ ३ 'श्रेष्ठिकथनाद् भगिनीनां' इति क-पाठः । Page #56 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | "अन्नं शाकं गृहे नास्ति, दधि दुग्धं च शर्करा । ताम्बूलं दृश्यते, नैव, भोजनं तस्य की दृशम् १ ॥९२॥ " भ्यानां तद्गृहगमने धनमेव लगति । ततस्ता उपहासं कृत्वा स्थिताः । ताभिर्न मानितम् । ते पश्चाद् वलिताः । ततः प्रिय श्री : प्रियं प्राह - यूयमेव स्वयं गच्छत । तदनु श्रेष्ठी तुरङ्गमे 1 १' घृतं ' इति ख- पाठः | २' गुडा नहि ' इति ख- पाठः । ३ ' खाद्यस्वाद्यादिकं नास्ति तद् भुज्यते किमु' इति ख- पाठः । ४ एतत्स्थाने क- प्रत्यां तु पाठोऽयम् - " मानोऽपि नैव । इत्युक्तास्ते पश्चाद्... ययुः । सर्वोऽपि तदुक्तवृत्तान्तः श्रेष्ठिश्रेष्ठिन्योरमे कथितः 1 तच्छ्रुत्वा श्रेष्ठी प्रियां प्रति उवाच - साम्प्रतं किं कर्तव्यम् ? । प्रिया प्राह-स्वामिन्! महता आदरेण मम भगिन्यादयः आकारणीयाः । स्वसज्जनसमुदायं विना महोत्सवा न शोभन्ते । यतः - २७ " सरांसि तरुमिर्गे, स्त्रियाऽमात्येन पार्थिवः । स्वजनैरेव शोभन्ते, धर्मकर्ममहोत्सवाः ॥ १॥” इत्युक्तः श्रेष्ठी पुनरपि स्वपुरुषान् प्रेषयामास । तैस्तत्र गत्वा महान् आदरःकृतः । ताभिर्मानितम् । यतः- " भोजनं नावलोकन्ते, क्षणमात्रविनश्वरम् । "" हते गुणिनो नित्यम्, आदरं स्वजनैः कृतम् ॥ १ ॥ ताः सर्वा अपि नानालङ्कारविभूषिताङ्गभागा महताऽऽडम्बरेण प्रिय श्रीगृहे स माजग्मुः । प्रियश्रिया स्वागतप्रश्नपूर्वं स्थानदानादिभिरत्यन्तं तासां सम्मानश्च । प्राप्ते भोजनावसरे नाना देशीय दृष्टपूर्व संस्कृतवस्तुपरिवेषणेन बहुमानपूर्वं भोजनमदाय । ता अत्यन्तं तुतुषुः । यतः - " मिष्टा न शर्करा लोके, नामृतं न च गोस्तनी । " इष्टमिष्टतरं लोके, भोजनं मानपूर्वकम् ॥ १ ॥ ' कियद्भिर्दिनैर्महोत्सवेऽतिक्रान्ते नानाभरणदुकूलप्रदानेन सत्कृताः तद्विनयविवेक-वचनचातुरीचमत्कृताः परस्परं वदन्ति स्म - " अहो एषाऽपि स्त्री वर्तते”, अतः: परं समानता । Page #57 -------------------------------------------------------------------------- ________________ -२८ श्री जिनसूरमुनिवर्यविरचिता चटत्वा स्वयं निमन्त्रणाय तगृहे अगमत् । तुरङ्गमवस्त्राडम्बरं दृष्ट्वा ताः प्रतिपत्तिं चक्रुः । श्रेष्ठी सर्वानपि स्वजनान् बहुमानपूकार्य समागतः । सर्वेषामतिथीनां स्वस्वजनवर्गेभ्यः प्रतियत्तिमादरं च कारयामास । यतः - " पानीयस्य रसः शैत्यं, भोजनस्यादरो रसः । आनुकूल्यं रसः स्त्रीणां, मित्रस्य वचनं रसः ॥ ९३ ॥ " सर्वेषामुतारका दत्ताः । तुरङ्गमवृषभादीनां स्वस्वजनवर्गेभ्यो गुडघृतखाणवारिप्रमुखं दापयामास । भगिनीनां प्रियश्रीः प्रतिपतिं कुर्वती कथयति - युष्माकमद्यात्र सामान्यगृहे नाचडि - ष्यति । भगिन्यो गृहाडम्बरवस्त्राभरणाम्बरादि दृष्ट्वा हृदये विस्मयं चक्रुः परं पुरुषभाग्ये को विस्मयः । । यतः " दाने तपसि शौर्ये च विद्यायां विनये नये । विस्मयो न हि कर्तव्यो, बहुरत्ना वसुन्धरा ॥ ९४ ॥" ततः श्रेष्ठी भोजनावसरे सर्वस्वजनानां स्थालीवर्तुलिकादि मण्डयित्वा शर्करापानीयं पूर्वं परिवेषयामास । ततः कुङ्कणकदलीफल - कोहलापाक - खारिक- खजुर खांड - गुंदवड - घेवर चारबी- चारोली - जलेबी - टुप्पर-कद मीरु (१)- द्राख-नीलीद्राख -दाडिमकुली-पनीस (?) - फीणी- पोउआ वसोलां - वायम- पिस्तां-अपोड-सेलडी. शृङ्गाटकप्रमुखफलावली परिवेषिता । ततः खाजां - सुहाली-तिलसांकली - पसषस सांकुचिम- मांडी-मुरकी - सेवहआलाडू -दलीआ- लाडू- मोतीआलाडू-चारोलीलाडू - वाजणालाडू एवं पकान्नानि परि १ ' टोपरां- दाडिम-द्राख-नीलीद्वाख - फणस फोणी-साटा- वरसोला - निमजां- पिसतां - सिता-अखोड-बदाम-सेलडी- भृंगाटिक प्रमुख०' इति ङ-पाठः । ८ २ ' झगरिआलाडू' इत्यधिको ङ-पाठः । ३ ' प्रमुखागां' इति ङ-पाठः । Page #58 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । २९. कराः पनि जिमण वीयर काडी नीस घेषितानि । कासाञ्चित् स्त्रीणां प्रीसी लापसी, पांड सरसी स्त्री जिमइ हसी जीभे जाइ पिसी। कासाश्चित् पापडी, किसिउ जिमइ जीभ बापडी। तदनु दूबलीइं षांडिउं, सबलीइ छडिउं हलूइ हलूइ सोहिउ, फूटरी स्त्रीइं धोयउ, चतुर स्त्रीनुं जोयउ, सरहरउ, भरहरउ, अणीआलउ, दूबलइ पेटि जाणे करि फोडी नीसरसिइ, जे जमिसइ तेह नइ घरनुं जिमण वीसरइ। एवंविधरायभोगशालिसत्काः कूराः परिवेषिताः । ततो मुद्दाली वानी पीलो, नेत्री सीली परिवेषिता । ततः सद्यस्तापितं साक्षादमृतं घृतं परिवेषितम् । ततो वडां भीनां घणि घोलि, मरी - मीचमी-पांडमी-पापड तल्या, मह भणी हाथ वल्या, राइतां चिना डोडी टीहरां सालणे भाणां भरियां, पूरियां ते केस्यां तीयां कडूआं कसायलांमधुरां चतुःप्रकाराणि(रेण) दुर्जनना हीआ सरिता तीषां, पाडोसणिनी जीभ सरिषां कडुआं, श्रीगुरुनां वचन सरिता कसायलां, मायना स्नेह जिस्यां मधुरां, एवंविधशाकानि परिवेषितानि । ततः प्रीस्यां घोलगल्यां,(बाले माथे पल्य) घणे देसाउरे भम्यां इणी परइ नथी जिम्यां । केपाश्चिजनानां घणिंदे-धरदेगजदेतकत्रयं परिवेषितम् । याभिर्हसितं तासां कूरमध्ये गजदेतकं स्वच्छं चन्द्रबिम्बं परिवेषितम् । कूरः कण्डे लग्न इष्टवत् ताभिः पुंकारितम् । गले खरखरो जातः । तदा भगिन्या प्रोक्तम्-हे. भगिन्यः! अद्यतनं भोजनं सामान्यं मद्हसत्कं खरखरदस्ति । ताभिरुक्तम्-हे भगिनि ! भोजनं न, परं तव वचनम्, त्वया. ऽपमानफलं दर्शितम् । ततस्तया सुतरां दधीनि मुक्तानि । ततः कर्पूर-लविङ्ग-एला-केसरमिश्रताम्बूलदानं कृतम् । सर्वेषां मोजनगौरवेण चमत्कारो जातः । स्वजनैः कथितम्-अस्या Page #59 -------------------------------------------------------------------------- ________________ ३० श्रीजिनसूरमुनिवर्यविरचिता भार्यायाः पुण्यवत्या निधानं लब्धं राज्ञे दर्शितं राज्ञा अस्यैव दत्तं, - राज्ञो माननमस्ति । सर्वेऽपि स्वजनाः प्रोचुः - | 44 अस्य श्रेष्ठिनः पुण्यं फलितम् । यतः - सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्य परम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ ९५ ॥" पासदत्तेन महेभ्यानां सर्वेषां स्वजनानां अपूर्ववस्त्राणि दत्तानि । प्रियश्रिया भगिनीनां पट्टदुकूलानि दत्तानि । तदनु प्रियङ्करपुत्रो महता महेन लेखशालायां पण्डितपार्श्वे अध्यापनाय मुक्तः । भगिन्या स्वभगिन्यः साग्रहं सादरं सस्नेहं कियद्दिनानि स्थापिताः, परं स्वसारः सर्वा लज्जिताः । अन्योन्यं कथयन्ति - उत्तममध्यम महदन्तरं ज्ञेयम् । एषाऽपि स्त्री वर्तते । परं गम्भीरत्वं चातुर्य कीदृशं वर्तते स्वजनेषु वात्सल्यं च १ । यतः - " वा जिवारण लोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयानां, अन्तरं महदन्तरम् ॥ ९६ ॥" अस्माभिः मुधा हास्यं कृतम्, यतःहास्यान्महान्तो लघवो भवन्ति हास्यम्य नाका ( 2 ) वनितां च मुक्तवान् । ज्ञानं गतं क्षुल्लवस्य हास्यात् हास्याच मित्राणि भवन्ति शत्रवः ॥ ९७ ॥ " : स्वभगिनी क्षा मता । सा वक्ति-भवतीनां किमपि दूषणं स्त, मया प्राक शुभकर्मणः फलम् । ता आहु: - Page #60 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । अस्माभिः तदा मुधा धनगर्वेण त्वमपमानिता । अन्यैरपि कैश्चित् धनस्वजनसंयोगभोगपुत्राद्यहङ्कारो न कार्यः । उक्तं च" पूर्णोऽहमषैरिति मा प्रसीद रिक्तोऽहमथैरिति मा विषीद । रिक्तं च पूर्ण भरितं च रिक्तं करिष्यतो नास्ति विधेविलम्बः ॥ ९८ ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसनिभाः। वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥९९॥" ततः श्रेष्ठिना सर्वे स्वजना विसर्जिताः स्वस्वस्थाने प्राप्ताः । प्रियङ्कर उद्यमेन शास्त्राणि पठति । पण्डितोऽपि तस्य विनयगुणरञ्जितो हितेन विद्यां दत्ते। " विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा। अथवा विद्यया विद्या, चतुर्थ नैव कारणम् ॥ १०॥ सिंहासणे निसन्न, सोवाग सेणिओ नरवरिंदो। विजं मग्गइ पययं, इय साहुजणस्स सुअविण ओ॥१०१॥" स्तोकदिनैः सकलविद्याकुशलो जातः । यतः" प्रथमे वयसि ग्राह्या, विद्या सर्वात्मना बुधैः । धनार्जनं द्वितीये च, तृतीये धर्म पङ्ग्रहः ॥१०२॥" तदनन्तरं श्रीगुरुसमीपे प्रियङ्करो धर्मशास्त्राणि पठति । गुरवोऽपि विनयगुणेन तं शिक्षयन्ति । यतः१छायासिंहासने निषण्णं श्वपाकं श्रेणिका नरवरेन्द्रः विद्या मार्गयति प्रकृतमिति साधुजनस्य श्रुतविनयः ॥ Page #61 -------------------------------------------------------------------------- ________________ ३२ श्रीजिनसूरमुनिवर्यविरचिता " विद्या भवन्ति विनयाद् विनयाच वित्तं नृणां भवेच विनयानिजकार्यसिद्धिः । धर्मो यशश्च विनयाद् विनयात् सुबुद्धिः ये शत्रवोऽपि विनयात् सुहृदो भवन्ति ॥१०३॥" दशवैकालिके (अ०९, उ० २, सू०१-२) अप्युक्तम्" मूलाओ खंधप्पभवो दुमस्स ___खंधाओ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता तओ सि पुष्पं च फलं रसोय ॥१०४ ॥ एवं धम्मस्स विणओ, मूलं परमो अ से मुक्खो। जेण कित्तिं सुअं सिग्धं, नीसेसं चाभिगच्छइ ॥१०५॥" पितरस्त एव ये स्वपुत्रबाल्येऽपि भाणयन्ति । यतः" रूपयौवनसम्पन्ना, विशालकुलसम्भवाः। विद्याहीना न शोभन्ते, निगेन्धा इव किंशुकाः ॥१०६॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषाश्च केवलाः । तस्मान्मूखंसहस्रेण, प्राज्ञ एको न लभ्यते ॥१०७॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । १ छाया मूलात् स्कन्धप्रभवो द्रुमस्य स्कन्धात् पश्चात् समुपयान्ति शाखाः। शाखाप्रशाखा विरोहन्ति पत्राणि ततस्तस्य पुष्पं च फलं रसश्च ॥ एवं धर्मस्य विनयो मूलं परमश्च तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःशेषं चाभिगच्छति॥ Page #62 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १०८ ॥ प्राप्ते महेभ्यवर्गेऽपि, चारित्री वर्णप्रश्निते (१) । मूर्खपुत्रोऽवदत् तत्र, द्वारस्थाने कपाटकम् ॥ १०९ ॥" प्रियङ्करः सम्यक्त्व - रत्नत्रय - नवतच्च- द्वादशवत विन्महाश्रावको जातः । गुरुभिरुक्तम् — महानुभाग ! लघुत्वेऽपि धर्मः कार्यः । यतः - दीहा जंति वलंति नहु जिम गिरिनिज्झरणाईं । लहुअ लगइ जीव ! धेम्म करि सुइ निचितो कांई ॥ ११० ॥ "जरा जाव न पीडेड, वाही जाव न वढ्ढह | जावंदिया न हार्यिति, ताव धम्मं समायरे ॥ १११॥" ततः प्रियङ्करः प्रत्यहं सामायिक पूजा- प्रत्याख्यान- दया-दानचुण्यानि करोति । श्रीगुरुभिस्तस्य धर्मश्रद्धां ज्ञात्वा उपसर्गहरस्य स्तवस्याम्नायाः कथिताः । ' उवसग्गहरं' स्तवनं मौनेन पवित्री - भूय प्राङ्मुखमेकान्ते गुणनीयम् । एतत्स्तवनमध्ये श्रीभद्रबाहुश्रुतकेवलिना महामन्त्रा अनेके गोपिताः सन्ति येन धरणेन्द्र १' पूजिता ' इति ङ-पाठः । २ ' व्रतादिप्रतिपत्त्या' इति घ- पाठः । ३ तात्पर्यम् - दीर्घाणि यान्ति वलन्ति न खलु यथा गिरिनिर्झरणानि । लाघवं यावत् जीव ! धर्म कुरु स्वपिषि निश्चिन्तः कथम् ? ॥ ४ 'पुण्य' इति घ-पाठः । ५ छाया ३ जरा यावन्न पीडयति व्याधिर्यावन वर्धते । याव दिन्द्रियाणि न हीयन्ते तावद् धर्मं समाचरेत् ॥ ३३ Page #63 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिती पद्मावती-वैरोट्यादयः सान्निध्यं कुर्वन्ति । अनेनाखण्ड १२००० गुणितेन सर्वकार्याणि सिध्यन्ति । दुष्टग्रह-भूत-प्रेत-शाकिनीडाकिनी-मारी-ति-रोग-जला-ऽनल-व्यन्तर-दुष्टज्वर-विषधर-विषचौर-राज-रणादिभयानि स्तवनस्मरणाद् दूरतो यान्ति । सुखसन्तानसमृद्धिसंयोगमृतवत्सापुत्रप्राणदकार्याणि स्युः। उक्तं च" सर्वोपसर्गहरणं स्तवनं पुमान् यो ध्यायेत् सदा भवति तस्य हि कार्यसिद्धिः। दुष्टग्रहज्वररिपूरगरोगपीडा नाशं प्रयान्ति वनिताः ससुता भवन्ति ॥ ११२॥ उपसर्गहरं स्तोत्रं, ध्यातव्यं भौविना त्वया । कष्टे च प्रथमा गाथा, गुणनीया विशेषतः ॥११३ ॥" तदनु प्रियङ्करणोपसर्गहरस्तवनगुणननियमो गृहीतः। स प्रत्यहं गुणयति । नियमभङ्गे षड्विकृतित्यागं करोति । तस्य नित्यस्मरणात् सिद्धमन्त्रसिद्धिरभूत् । यद् यत् कार्य करोति तत् तत् सफलं स्यात् । पुत्रप्रियङ्करः स्वपितुः कथयामास-तातपादाः! यूयं धर्ममेव कुरुत । यत उत्तराध्ययने प्रोक्तम्" जी जा वच्चइ रयणी, न सा पडि नियत्तइ । धम्मं च कुणमागस्स, सहला जंति राईओ ॥११४ ॥" १ 'प्रापणकार्याणि ' इति -पाठः। २ 'भावतः' इति ड-पाठः । ३ 'मन्त्रसदृशमभूत् ' इति ङ-पाठः । ४ छाया या या ब्रजति रजनी न सा प्रतिनिवर्तते। धर्म च कुर्वतः सफला यान्ति राश्यः॥ Page #64 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ३५ अहं गृहभारं निर्वाहयिष्यामि । व्यवसायं करिष्यामि । पुत्रः स एव यः स्वपितुश्चिन्तामुत्तारयति । उक्तं च " एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भरम् । __ सहैव दशभिः पुत्रै-औरं वहति गर्दभी॥ ११५॥" . एकदा पित्रा प्रियङ्करः आसन्ने 'श्रीवास'ग्रामे उदाहणिकार्थे प्रेषितः। तां कृत्वा सन्ध्यायां पश्चाद वलन (मान: १) स भिल्लैबंद्धः, श्रीपर्वते दुर्गे स्वस्थाने नीतः। स्वसीमालराशे ज्ञापितः । स कारायां क्षेपितः । ततस्तस्य पितरौ सायं पुत्रमार्ग विलोकयतः स। हे पुत्र ! त्वमयैव प्रेषितः नागतः, कसात् रुष्टः १, केनापि पराभूतोवा? । वत्स ! अद्यागच्छ स्वं दर्शय । कदा अतः परं त्वां कस्मिन्नपि कार्ये न प्रेषयिष्यावः । माता प्राह-वत्स ! प्रियङ्कर! मम त्वमेवैकः पुत्रोऽसि । दुःखेन पालितोऽसि इष्टः कान्तो मनोज्ञो मनोहरणो 'विश्वसंमतो बहुमत आभरणकरण्डिकासमानरत्नभूतः अस्माकं जीवितोल्लासको हृदयानन्दनः अम्बरपुष्पमिव दुर्लभः स्वग्नेऽपि, किं पुनर्देशनेनापि इति पुत्रगुणान् गृह्णन्ती विलापान् करोति । यथा "अवरं सव्वं पि दुहं जणाण कालंतरेण वीसरह । वल्लहवियोगदुक्खं मरणेण विणा न वीसरह ॥ ११६ ॥" १ 'श्रीनामनामे' इति ङ-पाठः । २'श्रीपर्वतदुर्गे' इति -पाठः । ३ 'विश्वस्तः सम्मतः बहुमतः अनुमतः आभरण.' इति ङ-पाठः। ४ छाया अपरं सर्वमपि दुःखं जनानां कालान्तरेण विस्मयते । वल्लभवियोगदुःखं मरणेन विना न विस्मयते ॥ Page #65 -------------------------------------------------------------------------- ________________ ३६ श्रीजिनसूरमुनिवर्यविरचिता अद्य पुत्रं विना गृहं शून्यमिव दृश्यते । उक्तं चअपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्यं दरिद्रता ।। ११७ ॥" 44 तावता केनाप्युक्तम् - श्रेष्ठिन् ! त्वत्पुत्रं विवध्य भिल्लाः श्रीपव लात्वा गताः । तत् श्रुत्वा पितरौ दुःखिनौ जातौ । विशेषानमस्कारोपसर्गहरस्तवन गुणनभोगकरणादिपुण्यपरौ जातौ । यतः " वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुतं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ ११८ ॥ " तदा श्रीपासदत्तस्य देवतयोक्तं वचः स्मृतम् । ततः अगुरुकर्पूर- कस्तूरिकाप्रमुखभोगं लात्वा राजवाटिकामध्ये देवताधिष्ठिताम्रवृक्षस्थाने स भोगं कृतवान् । तेनोक्तम् — भो देव ! त्वया पुत्रस्य राज्यं कथितमभूत् । प्रत्युत नष्टं जातम् । न मृषाभाषिणो देवाः । यतः " प्रतिपन्नानि महतां युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो, विन्ध्योऽद्यापि न वर्धते ।। ११९ ।।” कष्टे च त्वमेवास्माकं शरणम् । देवः प्रोचे - श्रेष्ठिन् ! चिन्तां मा कुरु । देवसत्का वागभूद् यथा १' वृद्धोऽद्यापि न पर्वतः ' इति क - पाठः । Page #66 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | "सुण रे पासा ! मुझ वचनविलासा मति मुकिस तु मुखि नीसासा । देव हूया प्रियंकरदासा आवस परणी पंचमि वासा ॥ १२० ॥" इमां देववाणीं श्रुत्वा श्रेष्ठी हृष्टो गृहेऽगात् । भार्यायै ज्ञापितम् । साऽपि सहर्षाऽभूत् । इतः श्रीपर्वते प्रियङ्करस्य यज्जातं तत् शृणुत- ततः प्रातः प्रियङ्करः सीमालराज्ञा पल्लीपतिना आकार्य पृष्टः - श्रावकस्त्वम् ? स आह- 'अशोक' नगरवासी निर्धनो वणिक आसन्नग्रामे पोट्टलकं कृत्वा निर्वाहं करोमि । मत्पिता वृद्धः । मदेकपुत्रा माता । अहं न जाने केनापि कारणेन त्वज्जनैर्बद्ध्वा आनीतः । नृपः प्राह - अशोकनगरस्वामी अशोकचन्द्रो राजा अस्मद्वैरी वर्तते, तेन तन्नगरवासिनः सर्वेऽपि वैरिण एव | अपरं मज्जनैर्मन्त्रिपुत्रस्य ग्रामं गतस्य मार्गे बद्धोऽभूत् । परं स हस्ते न चटितः, तत्स्थाने त्वं बद्धः । प्रियङ्करः प्राह - स्वामिन्! मम वराकस्य बन्धनेन किम् ? मां नगरे कोऽपि नोपलक्षयति । रोगोऽन्यस्य, सेकप्रदानमन्यस्य । चक्षुर्दुः खतः कर्णौ बध्येते । रावणेनापराधः कृतः, कपिभिः समुद्रो बद्धः । राज्ञा सह वैरं, अहं निरपराधो वणिग् बद्धः । उक्तं च " अन्नेहिं कयवराहे, अन्नस्स पडंति मत्थर णत्था । रावणकrवराहे, कॅविहिं बद्धो समुद्दो य ।। १२१ ॥ " १ तात्पर्यम्— शृणु रे पास ! मम वचनविलासान् मा मुश्च त्वं मुखे निःश्वासान् । देवा अभूवन् प्रियङ्करदासाः आगमिष्यति परिणीय पञ्चमे वासरे ॥ २ छाया अन्यैः कृतापराधे अन्यस्य पतन्ति मस्तकेऽनर्थाः । रावणकृतापराधे कपिभिर्ब्रद्धः समुद्रश्च ॥ ३ ' गिरीहिं' इति क - पाठः । ३७ Page #67 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता तद्वचनचातुर्येण पल्लीपतिर्विस्मितः कथयति - कुमार ! त्वां मुचामि यदि त्वं मत्कथितं करोषि । कुमारेणोक्तम्-तत् किम् ? राजाऽऽह - मत्सेवकान् त्वद्गृहे रहोवृच्या स्थापय दिनसप्तकं यथा ते तत्र स्थिताः राजपुत्रं मन्त्रिपुत्रं वा बद्ध्वा अत्रानयन्ति, स्ववैरं वालयामि । कुमारः प्राह - अकर्तव्यं सर्वथा न करिष्यामि । यद् भवति तद् भवतु । यतः - ३८ " अकर्तव्यं न कर्तव्यं, प्राणैः कण्ठगतैरपि । सुकर्तव्यं तु कर्तव्यं, प्राणैः कण्ठगतैरपि ॥ १२२ ॥” राज्ञो विरुद्धकरणे जीवितव्यं न स्यात् । यतः - " देशग्रामनृपादीनां विरुद्धानि सृजन्ति ये । इहैव बन्धनं क्रेशं, मरणं प्राप्नुवन्ति ते ॥ १२३ ॥” राजा रुष्टः सेवकान् समादिशत् - एनं ? खो ( पो) डके क्षिपत । ततस्तैः खो (षो) डके क्षिप्तः । तत्परितो रक्षकाः स्थिताः । कुमारचिन्तयति - श्रीगुरुभिरुक्तमभूद् - विषमसङ्कटे पतिते विशेषत उपसर्ग हरस्तवनं गुणनीयम् । ततस्तेनैकचित्तेन 'उवसग्गहरं पासं'इति स्तवनं १२ सहस्रवारं गुणितम् । तदवसरे वैरिनृपस्य मनो वलितम् । एष वराको मुच्यते । अनेन स्थापितेनापि किं स्यात् १ तद तत्सभायां ज्ञानवान् विद्यासिद्धः कोऽपि समागत आशीवचनं दत्त्वोपविष्टः । राज्ञा पृष्टं स्वागतम् स प्राह सौम्यदृष्टया नरेन्द्राणां प्रजानां हितवाक्यतः । आत्मनश्चित्तवात्सल्यात्, सुखितोऽस्मि निरन्तरम् ॥ १२४॥" १ खोडकं काष्ठमयी कारा मरुदेशप्रसिद्धा । Page #68 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । VU राज्ञा पुनः पृष्टः- किं किं वेत्सि ?। तेनोक्तम्"जीवितं मरणं नृणां, गमनागमनं तथा । रोगं योगं धनं क्लेशं, सुख दुःखं शुभाशुभम् ॥१२५॥" पल्लीपतिः प्राह-तर्हि त्वं कथय-अस्मद्वैरिणः अशोकचन्द्रनृपस्य कदा मरणं भविष्यतीति येनास्मद्देशः सर्वो गृहीतः । सिद्धेनोक्तम्-एकान्ते कथयिष्यामि । राजा पाह-अत्र सर्वेऽप्याता एव सन्ति, त्वं वद । सिद्ध आह"षट्कर्णो भिद्यते मन्त्रः, चतुष्कर्णो न मिद्यते । द्विवर्णस्य तु मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति ॥१२६।" ततो नृपकर्णे प्रविश्य तेनोक्तं नृपमरणस्वरूपं, नात्र सन्देहः । ततो राज्ञा प्रकटमेव पृष्टः-तत्प? क उपवेक्ष्यति ? तेनोक्तम्-क्षणमेकं ध्यात्वा-राजपुत्राणां राज्यं न भविष्यति । अस्य गोत्रेऽपि राज्यमतःपरं न भविष्यति । किन्तु यस्त्वया पुण्याधिक: खो(षो)डके क्षिप्तोऽस्ति तस्यैव राज्यं देवतादत्तं भविष्यति । नृपः प्राह-हे सिद्ध ! किमसम्बद्धं भाषसे ? ज्ञातं तव ज्ञानम् । अस्य राज्यधनेन किम् ? निर्गत एष निर्धनो वणिक अस्य नामापि न ज्ञातम् । यस्य पुण्यं स्यात् तस्य सर्वत्र ज्ञायते । उक्तं च " विश्वेऽपि ज्ञायते नाम, केषां पुण्यवतां स्फुटम् । . नल-पाण्डव-रामाणां, केषां गेहेऽपि नो भवेत् ? ॥१२७॥" सिद्ध आह-अत्र सन्देहो न कार्यः। चेद् न मन्यसे तदा प्रत्ययं वदामि-कल्ये यत् त्वया भुक्तं तत् कथयामि । राजाऽऽह-त्वं वद । ततः सिद्धः प्राह Page #69 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता " 'मोदका मण्डकाः पञ्च, घृतखण्डविमिश्रिताः । मुद्माषवटी चैव, तकं ताम्बूलकं तथा ॥ १२८॥" । एष श्लोकः पठितः । राज्ञा मानितम् । कैश्चित् सभामध्ये प्रोक्तम्-चूडामणिका गतवार्ता विन्दन्ति, न पुनरागामिकीम् । भूयो भूपेन पृष्टः-अहमद्य किं भोजनं करिष्यामि । सिद्धेनोक्तम्-मुद्गपानीयम् , तदपि सन्ध्यायाम् । राज्ञोक्तम्-इदमप्यसत्यम् । मम शरीरे आरोग्यं विद्यते । ज्वरादि किमपि नास्ति। अथवा अधुनैव सर्व ज्ञास्यते । सभालोकस्य विस्मयो जातः । सिद्ध आह-यदि स्वामिन् ! एतत् सत्यं मिलितं तदा अनेनामिज्ञानेन अस्य प्रियङ्करस्य राज्यं भविष्यतीति ज्ञेयम् । नृप आह—तद् कस्मिन् दिने ? । सिद्धः प्राह"माघमासे सिते पक्षे, पूर्णायां गुरुवासरे । पुष्ये प्रियङ्करो राजा, भविष्यति न संशयः ॥१२९॥" राज्ञा तत्क्षणात् प्रियङ्करो मोचितः स्वगृहे सारवस्त्रैः सत्कृतः । यतः-- "कप्पड पगि पगि लहई, के कंचणनी रासि । रायमाण केता लहइ, के न लहइ साबासि ॥ १३० ॥" ततो राज्ञा स्वपार्श्वे स्थापितः । बहीं वेलां सिद्धेन सह गोष्टीः कृत्वा सभा विसर्जिता । राजा गृहमध्ये समागत्य दन्त१ 'मोक्षका' इति ङ-पाठः। २ तात्पर्यम्कर्पटानि पदे पदे लभन्ते केऽपि काश्चनस्य राशिम्। राजमानं केचिल्लभन्ते को न लभते शुभाशीः (8)॥ Page #70 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । धावनं कृतवान् । ततः स्नानं कृतम् । तावता अकस्मात् शिरोऽतिर्जाता । आन्धसिकः प्रार्थयति-राजन् ! भोजनाय प्रागुत्सुरो जातोऽस्ति । पादौ अवधार्यताम् । राजा प्राह-भोजनं क्षणान्तरे करिष्यामि । मम शिरो दुःख्यमानमस्ति । पुनर्मुखेऽपि तेनाकस्मात् कलमलो जातः सनत्कुमारचक्रवर्तिवत् । उक्तं च"थोवेण वि सप्पुरिसा सणकुमारुव्व केइ बुझंति । देहे खणपरिहाणि जं किर देवेहिं से कहियं ॥ १३१॥" पल्यङ्के ततः सुप्तः । निद्रा समागता । सन्ध्यायामुत्थितः । तथापि तादृग् वपुःपाटवं नास्ति । मन्त्री तदाकर्ण्य तत्रागतो वक्ति-सर्वथा लड्यनं न कार्यम् । यतः" ज्वरेऽपि लङ्घनं नैव, कर्तव्यं युक्तिलचनम् । ये गुणा लङ्घने प्रोक्ता-स्ते गुणा लघुभोजने ॥ १३२॥" तेन मुद्गपानीयं ग्राह्यम् । यतः"त्रिदोषशमनं हृद्यं, रेचकं गात्रशोधकम् । शुष्कं च नीरसं तिक्तं, मुद्वारि ज्वरापहम् ॥ १३३॥" ततो राज्ञा रुचिं विनापि मुद्गपानीयं भेषजपानीयं च गृहीतम् । वैद्येनोपरि शिरोऽतिपित्तशमनी एला समर्पिता। यतः"एला तिक्तोष्णलध्वी स्यात्, कफवायुविषप्रणुत् । बस्तिकण्डुरुजो हन्ति, मुखमस्तकशोधिनी ॥ १३४॥" १ छाया स्तोकेनापि सत्पुरुषाः सनत्कुमार इव केचिद् बुध्यन्ते । देहे क्षणपरिहाणिः तत् किल देवः तस्य कथितम् ॥ Page #71 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता द्वितीय दिने समाधिसम्पन्नो राजा सभायामुपविष्टो वक्तिसिद्धवचनं सत्यं जातम् । ततो मन्त्रीश्वरस्वकुटुम्बस्वजनादीनाकार्य राजा विचारं करोति - एष कुमार आत्मभाग्यं न जानाति । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमती नाम्नी अस्मै दीयते, यदि कुटुम्बस्य चित्ते आयाति । पश्चादेष आत्मनः सुखकारी स्यात्, आत्मसन्तानिनोऽपि सुखिनः स्युः । ततः सर्वैरप्युक्तम्- युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां स्वकन्यारत्नस्य अनिच्छतोऽपि पाणिग्रहणं कारितम् । धनतुरङ्गमवस्त्रादि 'दत्तम् । आवासे स्थितः प्रियासहित श्चिन्तयति - एष सर्वोऽपि स्तवमहिमा । यतः - ४२ " सम्पदो विपद : स्थाने, पाणिग्रहश्च खो ( पो) डके । अपमानपदे मानं सर्वं पुण्यफलं त्विदम् ॥ १३५ ।। " ततः प्रियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री 'अशोक' पुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् कुमारः सवधूकः । पितरौ दृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता ॥ १ ॥ कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येत्र करोति, विनीतपुत्रप्रसादात् । यतः " ते पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥१३६॥ : १' खोडकेऽत्र विवाहकः' इति ङ-पाठः । Page #72 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । अन्यदा प्रियङ्करः श्रीदेवगुरुस्मरणनमस्कारोपसर्गहरगुणनादि विशेषध्यानं कृत्वा सुप्तः । तदा रात्रौ निशीथात् परतो महाश्चर्यकारकं स्वप्नं स लब्धवान् । जागरितो नमस्कारानेव गुणयति । यत:"जिंणसासणस्स सारो, चउदसपुयाण जो समुद्धारो । जस्स मणे नवकारो, संसारो तस्स किं कुणइ १ ॥ १३७ ॥ एसो मंगलनिलओ. दहविलओ सयलसंतिजणओ य । नवकारपरममंतो चिंतिअमित्तो सुहं देइ ॥१३८ ॥ प्राग वृद्धमुखात् श्रुतम्-स्वप्नं प्रेक्ष्य निद्रा न कार्या। उक्तं च विवेकविलासे (स० १, श्लो० १४) "सुस्वप्नं प्रेक्ष्य न स्वप्यं, कथ्यमनि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य, कार्यः प्रोक्तविपर्ययः ॥१३९ ॥" प्रातः स्वपितुरग्रे स्वप्नोपालामस्वरूपं प्रोवाच-यथा, मया स्वशरीरादन्त्रजालं कृष्ट्वा पृथक् पृथक् कृतैः स्वैरन्त्रैरशोक'नगरं शनैः शनैर्वेष्टितम् । ततश्च स्वशरीरं वैश्वानरे जाज्वल्यमानं दृष्ट्य १ छाया-- जिनशासनस्य सारः चतुर्दशपूर्वाणां यः समुद्धारः । यस्य मनसि नमस्कारः संसारस्तस्य किं करोति ? ॥ एष मङ्गलनिलयो दुःखविलयः सकलशान्तिजनकश्च । नमस्कारपरममन्त्रः चिन्तितमात्रं सुखं ददाति । २ “नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः। गजेन्द्रपदजं नीरं, निर्द्वन्द्वं जगतीतले ॥” इत्यधिको घ-पाठः। ३ 'स्वप्नं प्रेक्ष्य न तु स्वप्यात् ' इति क-पाठः। Page #73 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता यावज्जलेनोपशमति तावज्जागरितः । इत्येतस्य स्वप्नस्य कीदृशं फलं भविष्यति १ । पासदत्तः प्राह - त्रिविक्रमोपाध्यायपार्श्वे गत्वा पृच्छ । अन्यस्य कस्याप्यग्रे न वाच्यम् । स शास्त्रज्ञो वर्तते । यतः ४४ " पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणः ॥ १४० ॥" ततः प्रियङ्करकुमार उपाध्यायगृहे गतः । तत्पुत्रद्वयं शास्त्राध्यायिनं तत्र दृष्टम् । तत्पार्श्वे पृष्टम् - उपाध्यायः कास्ति १ । वृद्धपुत्रेणोक्तम् 'मृतका यत्र जीवन्ति, न जीवा उच्छृंसन्ति च । स्वगोत्रकलहो यत्र तद्गुहेऽस्ति द्विजोत्तमः ॥ १४१ ॥” ततः प्रियङ्करः स्वबुद्धया लोहकारगृहं ज्ञात्वा गतः । अत्राप्युक्तं करपत्रकं सज्जं कारयित्वा अधुनैव स्वगृहे गतः । ततः पश्चादागतो लघुपुत्रं पृष्टवान् । तेनोक्तम् "जडानां सङ्गतिर्यत्र, 'प्रीतिश्च जडजैः सह । उपकारि वनाधारं, मत्पिता तत्र विद्यते ॥ १४२ ॥" कुमारस्तयोर्वैदग्ध्यं ज्ञात्वा चमत्कृतः । किं सरोवरे गतोऽस्ति ? इति तदुक्तं श्रुत्वा तत्पुत्रावपि चमत्कृतौ । कुमारः सरसि गतः । उपाध्यायो मिलितः । प्रणामपूर्वकमेकान्ते तस्मै स्वस्वनं कथयामास । स्वप्नं श्रुत्वा हृदये घूर्णित इव तस्थौ । इदं स्वप्नं राज्य " पञ्चगुणः स्मृतः ' इति ङ-पाठः । क-पाटः । २ ' प्रीतिश्चैव जडैः सह 1 इति Page #74 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ४५. 1 दायकम् । पुनः पुनः पप्रच्छ तस्य । ततः कुमारं समाकार्य स्वगृहे याति तावदध्वनि स्त्रीवृन्दं अक्षतभृतं नालिकेरयुतं स्थालं स्वहस्ते गृहीत्वा संमुखं समागच्छन्तं ददर्श । पण्डितो दध्यौ - वर्धापनं संमुखं मिलितम् । ततश्च नरशीर्षे पट्टो मिलितः, एषोऽपि राज्यदः । उक्तं च " प्रवेशे निर्गमे वापि, पट्टो भवति संमुखः । तस्य राज्यं समादेश्यं, शकुनज्ञेन निश्चितम् ॥१४३॥" अग्रे मद्यपूर्णः करको नगरमध्ये गेच्छतोस्तयोर्मिलितः । तदा पण्डितेनोक्तम् - कुमार ! शकुनाः प्रधाना जायमानाः सन्ति । तेनोक्तम्- कथम् ? । पण्डित आह- पूर्वं वर्धापनम्, ततः पट्टः, , ततश्चैव करकः । कुमारेणोक्तम्- अस्मिन् करके किमस्ति । स आह-मदः १ प्रमादः २ कलहश्च ३ निद्रा ४ द्रव्यक्षयो ५ जीवितनाशनं ६ च । स्वर्गस्य हानिः ७ नरकस्य पन्था ८ अष्टावनर्थाः करके वसन्ति ॥ १४४ ॥” कुमार ऊचे - हे पण्डित ! यत्रानर्थास्तत्र प्रवराः शकुनाः कथम् ? पण्डित आह— एवंविधं किं स्यात् ? तेनोक्तम् - मद्यम्, तर्हि एष मद्यभृतः करको विद्यते स च शास्त्रज्ञैर्महाशकुनत्वेन प्रतिष्ठितः । यतः - " कन्यासाधुमहीशमित्रमहिषी दूर्वादिवर्धापनं वीणामृन्मणिचामराक्षतफलं छत्राब्जदीपध्वजाः । १ ' गच्छतां तेषां मिलितः ' इति क-पाठः । २ ' मृण्मणि ' इति ङ-पाठः । Page #75 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता वस्त्रालङ्कृत (ति) मद्यमांसकुसुम स्वर्णादिसद्धातवो गोमीना दधिदर्पणानि विमलाः श्रेष्ठाः कृता दक्षिणे १४५ " तदाकर्ण्य कुमारः प्रमुदितः । शकुनग्रन्थि बद्ध्वा तत्सार्धं तद्गृहे गतः । ततो बहुमानं दत्त्वा पण्डितः स्वपुत्रीं सोमवतीमस्मै दत्तचान् । कुमारः प्राह-अहं न जाने तद्वार्तामपि । मत्पितैव जानाति । स्वप्नस्वरूपपृच्छयां कन्याप्रदानं ते किम् १ | अन्यत् पृच्छयते अन्यदुत्तरदानं लवणं मार्गतः कर्पूरार्पणमिव, घृतमार्गणे पट्टकूलकर्षणमिव त्वं कुर्वाणोऽसि । पण्डितः प्रोवाच-त्वं स्वगृहे गच्छ । स्वत्पितुरग्रे कथयिष्यामि । अपकाग्रे वार्ता न कथ्यते येन तद् हृदये न तिष्ठति । ततः स स्वगृहे गतः पितुरग्रे स्वरूपं कथयामास । तत्पिता तत्र गत्वा पण्डितं प्रत्यूचे । स्वप्न विचारस्वरूपं कस्मान्नोक्तम् १ पण्डित ऊचे - अनेन स्वप्नेन ज्ञायते - अस्य नगरस्य ( एप) राजा भविष्यति । यत उक्तं स्वप्नशास्त्रे“अन्त्रैश्च वेष्टयेद् यस्तु, ग्रामं नगरमेव वा । स ग्रामे नगरे देशे, मण्डले पार्थिवो भवेत् ॥ १४६ ॥ आसने शयने याने, शरीरे वाहने गृहे । दह्यमाने विबुध्येत, तस्य श्रीः सर्वतोमुखी ॥ १४७ ॥ समधातोः प्रशान्तस्य, धार्मिकस्यातिनीरुजः । शान्तपुंसो जिताक्षस्य, स्वप्नौ सत्यौ शुभाशुभौ ॥१४८॥ रात्रेश्वतुर्थयामे तु दृष्टः स्वप्नः फलप्रदः । मासैर्द्वादशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥ १४९ ॥” ४६ १ ' मन्मानवा' इति ङ - पाठः | २' दुकूलकर्षमिव ' इति क - पाठः । ३ ' तुर्षु यामेषु' इति ङ-पाठः । Page #76 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ४७ तच्छ्रुत्वा देवतावागपि सत्येति हृदि ज्ञात्वा पासदत्तश्रेष्ठी हृष्टः पण्डितं प्रत्याह-त्वदुक्तं सर्वं सत्यं, सर्वज्ञोक्तशास्त्रस्य माण्यात् । पण्डित ऊचे-तेनैव कारणेन मया त्वत्पुत्राय पत्पुत्री दीयमानाऽस्ति । श्रेष्ठिना मानितम् । शुभलग्नं विलोक्य प्रेष्ठिना स्वपुत्रस्य पण्डितपुच्या सह महामहोत्सवेन पाणिग्रहणं कारितम् धनस्वर्णादि दत्त्वा हस्तमोचनादि कृत्वा स्वावासे सप्रियः प्राप्तः । जैनब्राह्मणपुत्री सोमवती द्वितीया प्रिया जाता ॥२॥ अन्यदा तद्गहासन्नः प्रातिवेश्मिको धनदतनामा व्यवहारी कोटिस्वामी वसति । दाने माने चातुर्योदार्ये प्रथमः। तस्य कीर्ति गुणांश्च सर्वेऽपि कथयन्ति । यतः"दानेन वर्धते कीर्ति-लक्ष्मीः पुण्येन वर्धते । विनयेन पुनर्वित्तं, गुणाः सर्वे विवेकतः ॥१५० ॥" तस्य धनश्रीर्भार्या । जिनदास-सोमदासनामानौ पुत्रौ । पुत्रिकाश्चतस्रः सन्ति । धनदत्तेन नव्यावासकरणाय मुहतों गृहीतः। प्रथमं शुभदिने भूमिशुद्धिं विधाय आवासः कारयितुमारब्धः वास्तूक्तयुक्त्या । यथा" दुःखं च देवतासन्ने, गृहहानिश्चतुष्पथे । धूर्तामात्यगृहाभ्यासे, स्यातां सुतधनक्षयौ ॥ १५१ ॥ लक्ष्मीनाशकरः क्षीरी, कण्टकी शत्रुभीप्रदः । अपत्यन्तः फैली तस्मा-देषां काष्ठमपि त्यजेत् ॥१५२॥" १ 'करः क्षीरवृक्षः' इति ङ-पाठः। २ ‘फलं' इति ङ-पाठः । Page #77 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता "मूर्खाधार्मिकपाखण्डि-तंतितस्तनुरोगिणाम् । क्रोधिनात्यजदृप्तानां, प्रतिवेश्मकतां त्यजेत् ॥ १५३ ॥ प्रथमान्त्यायामवर्जा, द्वित्रिप्रहरसम्भवा । छाया वृक्षध्वजादीनां, सा सदा दुःखदायिनी ॥ १५४॥" कियद्भिर्दिनैरावासो निष्पन्नः। विजयमुहूर्ते गृहमध्ये वामभागे श्रीदेवालयं संस्थाप्य देवपूजां विधाय श्रीससवात्सल्यदीनोद्धारादि कृत्वा च धनदत्तः सपरिवारः स्वनवीनावासे वासं चकार । दिनत्रयं जातम् । चतुर्थदिवसे रात्रौ धनदत्तो गृहमध्ये सुखेन सुप्तः। प्रातः प्रबुद्धः, आत्मानमङ्गणे पल्यके सुप्त पश्यति, आकाशं तारकैः पुष्पितं च दृष्टम् । धनदत्तो विस्मयं प्राप्तः। द्वितीयदिनेऽपि नमस्कारेष्टदेवस्मरणपूर्वकमपवरके कपाटद्वयं दत्त्वा स सुप्तः । प्रातस्तथैवात्मानं बहिदृष्ट्वा चिन्तातुरः सञ्जातः। तृतीयदिनेऽपि धूपोद्ग्राहं विधाय सुप्तः तथैव जातम् । भृशं मनसि खिन्नः। यः कोऽपि परोऽपि कुटुम्बमध्ये तत्र स्वपिति सोऽप्यङ्गणे प्रातदृश्यते । सर्वेऽपि भीताः। आवासमध्ये कोऽपि न स्वपिति । धनदत्तेन ज्ञातम्-एष आवासो दुष्टव्यन्तरेणाधिष्ठितो जातः। मन्त्रविदोऽनेके पृष्टाः सर्वेऽपि मन्त्रोपचारं यदा कुर्वन्ति तदा विशेषतो व्यन्तरः कुपित आवासमध्ये गैतानां मनुष्याणां शरीरं भनक्ति, पुरुषस्त्रीणां परस्परं वेषपरावर्त करोति । तदा धनदत्तेनाचिन्ति-लक्षधनव्ययः अस्मिन्नावासे कृतः, स १ 'पतितानां च रोगिणाम्' इति ड-पाठः। २ 'प्रातिवेश्मिकता' इति ह-पाठः। ३ गतं मन्त्रिविटं भनक्ति' इति क-पाठः। Page #78 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा। मुधा गतः । धनदत्तश्चिन्तातुरो बहिवारे उदृलिके उपविष्टः प्रियङ्करेण दृष्टः। श्याममुखत्वात् स पृष्टः । तेनोक्तम्--- "चिंता दहइ सरीरं, रोगुप्पत्ती अ चित्तविब्भमओ । चिंताए दुब्बलत्तं निदानासो अभुक्खा य ॥१५५॥" कुमारेणोक्तम्-किं चिन्तया १ । यत:"जंचिय विहिणा लिहियं तं चिय परिणमइ सयललोअस्स । इय जाणिऊण धीरा विहुरे वि न कायरा हुँति ॥१५६॥" तथापि चिन्तां कथय । तेन स्वगृहस्वरूपं प्रोक्तम्-किमप्यु, पायं यदि वेत्सि, तदा कुरु । त्वं धर्मवानसि । परोपकार्यसि यत:-- विरला जाणंति गुणा विरला पालं ति निद्धणे नेहं । विरला परकज्जकरा परदुक्खे दुखिया विरला ॥ १५७॥" १ 'ओटले' इति गूर्जर गिरायाम् । . २ छाया चिन्ता दहति शरीरं, रोगोत्पत्तिश्च चित्तविभ्रमकः । चिन्तया दुर्बलत्वं निद्रानाशोऽबुभुक्षा च । ३ 'सुहाणं होइ निण्णासो' इति ड-पाठः। ४ छायायदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ ५ छायाविरला जानन्ति गुणान् विरलाः पालयन्ति निर्धने नेहम् । विरलाः परकार्यकराः परदुःखे दुःखिता विरलाः ॥ Page #79 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता प्रियङ्करः प्राह-अत्रोपायकरणे दिनाष्टकं लगति । अधुना तु मम कार्यमस्ति । इभ्य आह-उत्तमाः स्वकार्य मुक्तवा परकार्य कुर्वन्ति । यतः"हंति परकज्जनिरया निकज्जपरंमुहा सया सुअणा। चंदो धवलेइ महिं न कलंक अत्तणो फुसइ ।। १५८ ॥" तथा च नैषधे ( स०५, श्लो० ८८)" याचमानजनमानसवृत्तेः प्ररणाय बत जन्म न.यस्य । तेन भूमिरतिभारवतीयं न द्रुमैने गिरिभिर्न समुद्रैः ॥१५९ ॥" ततस्तेन कुमारेण मानितम् चिन्ता न कार्या। ततश्चैत्राष्टाहिकायां कुमारो नव्यावासे श्रीपार्श्वनाथप्रतिमा मण्डयित्वा प्रदीप कृत्वा पुरतो भोगं कुर्वन् उपसर्गहरेस्तोत्रगुणनं प्रतिदिनं मौनेन पञ्चशतीवारं करोति । अष्टमे दिने व्यन्तरो बालकरूपेण ध्यानभङ्गाय समागतः कथयति-मां सीदन्तं रक्ष रक्ष, त्वं कृपावानसि । दशाङ्गुलीमुखे क्षिपति तथापि न जल्पति । पुनः स युवा जातः, वक्ति च-एनं बद्ध्वा समुद्रे क्षेपयामीत्युत्पतितः । स ध्यानान चचाल । ततः स एव वृद्धरूपो जातः शतसहस्रप्रमाणप १ छाया भवन्ति परकार्यनिरता निजकार्यपराङ्मुखाः सदा सुजनाः । चन्द्रो धवलयति महीं न कलङ्कमात्मनः मार्टि। २' मन्त्रयित्वा' इति ङ-पाठः । ३'भोग्यं' इति ङ-पाठः। ४ 'स्तवगु' णन ' इति ङ-पाठः । ५' एवंरूपो' इति क पाठः । Page #80 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | 'लितशीर्षो वचो वदति - अहं नन्दीश्वरे यात्रां कर्तुं गच्छामि, त्वमपि सार्थे समागच्छ यथा यात्रां कारयामि । कुमारो दध्यौ - देवानां पलितानि न स्युः, मानवानां तत्र गमने सान्निध्यं विना शक्तिर्न स्यात् । स एव दुष्टव्यन्तरः सम्भाव्यते । विशेषतो भोगं गुणनं त्वसकृत् कृतवान् । तेन स दृष्टव्यन्तरो विद्युद्योतत् पलायितः । ततो महेभ्यः पार्श्वस्तवगुणनपूर्वं सुखेनावासे तस्थौ । धनदत्तेन स्वकुटुम्बाग्रे प्रोक्तम् — प्रियङ्करस्य भाग्यं महदस्ति, अनेन महानुपकार आत्मनां कृतः, तेनास्मै श्रीमतीनाम्नी स्वपुत्री दीयते । स्वजनैरुक्तम् - इष्टं वैद्योपदिष्टं दुग्धं प्राग् मधुरं, पुनर्मध्ये क्षिप्तशर्करम् । ततो धनदतेन सहर्षचितेन प्रियङ्करः स्वपुत्र्याः पाणिग्रहं कारितः । विस्तरेण हयहारहीरकजटितमुद्रिकामुक्ताफलादीनि चीरादि च दत्तानि । स सकलत्रः स्वावासे वासं चकार । तृतीया महेभ्यपुत्री श्रीमती प्रिया जाता ॥ ततः कियद्भिर्दिनैर्व्यन्तरनिर्घाटनवार्ता हितङ्कराभिधानमन्त्रीश्वरेण श्रुता । यतः – प्रायः प्रच्छन्नकृतं पुण्य शतशौखतामेति । ततः प्रियङ्कर आकारितः स्वागतादिः पृष्टः । यत उक्तम् 44 एह्यागच्छ समाविशामनमिदं प्रीतोऽस्मि ते दर्शनात् का वार्ता पॅरिदुर्बलोऽसि च कथं कस्माचिरं दृश्यसे ? | १ 'लित शीर्षकूच वदति' इति ङ - पाठः । २ 'गुणनं च कृतवान्' इति घ- पाठः । " रहीरचीरादि दत्तम् ' इति क-पाठः । ६ ' स्वागतं च पृष्टं ' इति घ-पाठः । ३ ' स्तुत्वा नव्यावासे' इति ङ-पाठः । ४ ५ ' शाखान्तमतति ' इति क-पाठः । ७ ' किमु दुर्ब० ' इति ङ-पाठः । , ५१ Page #81 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा गेन्तुं गृहे सर्वदा ॥ १६०॥" अहो कुमार ! निष्कारणं तव परोपकारकत्वं श्रुतम् । यथा" परोपकाराय वहन्ति नद्यः परोपकाराय फलन्ति वृक्षाः । परोपकाराय दुहन्ति गावः ५२ परोपकाराय सतां विभूतयः ॥ १६९ ॥ " " जलदो १ भास्करो २ वृक्षो ३, दातारो ४ धर्मदेशकाः ५ । एतेषामुपकाराणां नास्ति सीमा महीतले ।। १६२ ॥ " स्नेहोऽपि सहेतुकः स्यात् । उक्तं च "प्रीतिर्जन्म निवास तो १ ऽप्युपकृतेः २ सम्बन्धतो ३ लिप्सया ४ विन्ध्ये हस्तिव१दम्बुजे मधुपवरच्चन्द्रे पयोराशित् ३ । अब्दे चातकवद् ४ भवेदसुमतां सर्वत्र नैमित्तिकी या निष्कारणवन्धुराऽस्ति शिखिवच्चान्दोद के सा पुनः॥ १६३॥” तव निर्निमित्तकः स्नेहः सर्वोपरि वर्तते । तेन किमपि कार्य त्वत्सदृशं कथयामि । कुमारः प्राह-मंन्त्रिन् ! तव सेवकोऽस्मि, कार्य कथ्यताम् । ततो मन्त्रिणा स्वपुत्रीस्वरूपं निवेदितम् । यथाएकस्मिन् दिने मत्पुत्री सखीयुता वाटिकायां गताऽभूत् । तत्र कया शाकिन्या गृहीता, न ज्ञायते डाकिन्या वा भूतप्रेतदोषेण व्यन्तरदोषेण वा । वर्षमेकं साधिकं जातम् । उपचाराः कृताः, १' गेहान गन्तुं सदा' इति ङ-पाठः | २' बन्धुरा शिखिवदम्भोदे कचित् दृश्यते ' इति ङ-पाठः । ३ ' मन्त्रतः ' इति क-पाठः । Page #82 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा। गुणो नाभूद् (यथा) दुर्जने सद्वाक्यतः। बहूनि मानितानि। बहून्यौपधानि कृतानि । बहवो वैद्यादयः पृष्टाः। परं केचिद रोगं वदन्ति, केचिद् भूतादिदोषं, केचिद् ग्रहादिपीडां च । उक्तं च"वैद्या वदन्ति कफपित्तमरुत्प्रकोपं ज्योतिर्विदो ग्रहकृतं प्रवदन्ति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति कर्मेति शुद्धमतयो यतयो वदन्ति ॥ १६४॥" किं कुर्मो क्यम् ? विषमे सङ्कटे पतिताः स्मः । अष्टमीचतुदेश्यादौ विशेषेण शरीरे भारो भवति । किञ्चिन भुङ्क्ते । न जल्पति । भाषिताऽपि नोत्तरं दत्ते । अस्याः पाणिग्रहणमपि कोऽपि न करोति । तेन अहो प्रियङ्कर ! परकार्यकर! मे चिन्तां हर, कृपां कुरु । केनाप्युपायेन गुणः स्यात् तथा त्वं चिन्तय । यावद् धनं विलोक्यते तत् कथय, यथाऽपयामि । अस्थिरेण धनेन बहुमीलनेनापि किं प्रयोजनं यत्स्वाङ्गजाद्यर्थे न व्ययितम् । यतः___“दैवे गुरौ च धर्मे च, स्वजने स्वसुतादिषु । ___ यद् धनं सफलं न स्यात्, तेन किं दुःखहेतुना ? ॥१६५॥" __कुमारः प्राह--अगुरुकर्पूरकस्तूरीप्रमुखं भोगं समानय यथा किश्चित् प्रतिकारं करोमि । अस्याः पुण्यं बलवत्तरं भविष्यति तदा मत्कृत उद्यमः सफलो भविष्यति । उक्तं च “ उद्यमः प्राणिनां प्रायः, कृतोऽपि सफलस्तदा। यदा प्राचीनपुण्यानि, सबलानि भवन्ति हि ॥ १६६॥" १" बहुनैवेद्यानि' इति ड-पाठः । २ 'यदङ्गजाद्यर्थे ' इति ङ-पाठः। Page #83 -------------------------------------------------------------------------- ________________ ५३ श्रीजिनसूरमुनिवर्यविरचिता मन्त्रिणा भोगपुष्पादिकमानीय तस्मै समर्पितम् । ततः कु. मारोऽष्टमीचतुर्दशीषु श्रीपार्श्वनाथं पुष्पैः प्रपूज्य भोग विधाय पञ्चामृतहोमं कृत्वा सदोपसर्गहरस्तवं पञ्चशतीवारं गणयति । शनैः शनैः किञ्चिद्गुणो जायमानोऽस्ति ॥ __ अस्मिन्नवसरे कुमारस्य यज्जातं तच्छृणुत-प्रियङ्करगृहे तावता कोऽपि ब्राह्मणो निधनो मध्यमवया देशान्तरात् समागतः। आशीर्वचो देवोपविष्टः। प्रियङ्करः प्राह-अहो ब्राह्मण ! त्वं किमर्थमागतोऽसि । स प्राह-सत्पुरुष ! त्वत्सदृशं कार्य किमपि वर्तते । कुमार ऊचे-तहि त्वं कथय, यदि सेत्स्यति तदा करिष्यामि। द्विजः प्राह-प्रार्थनां तदा करोमि, प्रार्थनाभङ्ग यदि न करोषि । यतः"परपत्थणापवनं मा जणणि! जणसु एरिसं पुत्तं । मा उअरे वि धरिजसु पत्थणभंगो कओ जेण ॥१६७॥" पुनस्त्वं परोपकारी श्रुतः। सतां परोपकार एव सारः । यतः" क्षेत्रं रक्षति चश्चा सौधं लोलत्पटी(?) कणान् रक्षा। दन्तात्तं तृणं प्राणान् नरेण किं निरुपकारेण ? ॥१६८॥" इत्यादि बहूत्वा द्विजेन स्वकार्य तस्याग्रे प्रोक्तम्-अहो उत्तम ! शृणु-'सिंहल द्वीपे सिंहलेश्वरो राजा। तेन यागो १ . ददौ उपविष्टः ' इति क-पाठः । २ छायापरप्रार्थनाप्रपन्नं मा जननि! जनय ईदृशं पुत्रम् । मा उदरेऽपि धर प्रार्थनाभङ्गः कृतो येन ॥ ३ 'लोलोत्पटी कणाद् रक्षेत्' इति ड-पाठः । Page #84 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । मण्डितोऽस्ति । तत्रोद्यापने सर्वेषां द्विजानां लक्षमूल्यं हस्तिनां दानं दास्यति तेन तत्र यास्यामि । यतः - "" किं किं न कयं को को न पत्थिओ कह कह न नामिअं सीसं । दुग्भरउअरस्स कए किं न कयं किं न कायव्वं १ ॥ १६९॥" तेन त्वत्पार्श्वे स्वप्रियामोचनायागतोऽस्मि । यावदहं मत्कार्यं कृत्वाऽत्रागच्छामि तावत् त्वं मत्प्रियां रूपलावण्यवती स्वगृहे स्थापय । जलानयन- रन्धन-दधिविलोडनादीनि कार्याणि कारयितव्यानि । भोजनं च देयम् । तादृग्विधस्वजनाभावादन्यत्र 'विश्वासानर्हत्वात्, उत्तमस्य तव पार्श्वे त्यक्त्वा मम गमनेन चिन्ता न स्यात् । कुमारः प्राह-अत्र स्वगोत्रीयान् स्वजातीयान् स्ववर्गीयान् भलाप्य (पयित्वा ?) कस्मान्न मुञ्चसे । द्विज आह-मम मनः कापि न मन्यते । उत्तमस्त्रिय उत्तमगृह एव स्थाप्याः, तेनेदमुक्तार्थं कुरु । कुमारः प्राह- मनो विनाऽपि तव बहुकथनेन परोपकाराय स्थाप्यमानाऽस्ति । कार्य कृत्वा शीघ्रमागच्छ । द्विजो हृष्टः पुनरूचे'काशी' वास्तव्यः १ 'कश्यप गोत्रः २ कामदेव पिता ३ कामलदेवीमाता ४ केशवनामाऽहं ५ करपत्रहस्तः ६ कषायकवस्त्रः ७ इति सप्तभिः ककारैर्योऽभिज्ञानानि पूरयति तस्यैषा स्त्री अर्पणीया इत्युक्त्वा द्विजश्चलितः । कुमारेणाशीर्वचनमुक्तम् । यतः - I ५५. १ छाया किं किं न कृतं कः को न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ? ॥ २ ' दुब्भरभरस्स कज्जे ' इति सुबोधिकायाम् । ३ ' विश्वासो नहि, तदुत्तमस्य ' इति ङ-पाठः । ४ 'मनुते' इति ङ-पाठ । ५ मत्कार्य' इति ङ-पाठः । “ Page #85 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता " तव वर्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः। अयि साधय साधयेप्सितं . स्मरणीयाः समये वयं वयः(?) ॥ १७०॥" यदा त्वमागमिष्यसि स्वयं तदैवार्पयिष्यामीति निश्चयः कृतः। दिनत्रये जाते तद्रूपः तद्वयास्तद्वणेस्तन्नामा तत्ककाराद्यभिज्ञानपुरस्कृतस्तद्वचनस्तादृग्लोचनस्तादृङ्मुखो विष: समायातः। कुमारेण वादितः सः-त्वं शीघ्रमेव कस्मादागतः ? तत्र कस्मान्न गतः ? स आह-स्वजनवारितः, शकुनाभावश्च जातः । समुद्रमध्ये प्राणगमनेन ब्रुडनभयेन (येन) च जीवितसंशयः स्यात, तेन धनेनोपार्जितेन किं फलम् ? । उक्तं च " शत्रूगां प्रणिपातेन, धर्मस्यातिक्रमेण च । अतिक्लेशेन ये अर्था-स्ते अर्था मा भवन्तु मे ॥१७१॥" हे कुमार! परदुःखकातरत्वेन तत्र न गतः । अत्र युष्मादृशाः भाग्यवन्तः सन्ति, तदाधारेण स्थास्यामि । इत्युक्त्वा स्त्रियं गृहीत्वागतः। ततः कियद्भिर्मासैः स ब्राह्मणो निजप्रियामिलनोत्कः सप्तगजप्रमाणं महाकायं पर्वतप्रायं गजेन्द्रं 'सिंहल'द्वीपाल्लात्वा प्रियङ्करगृहे प्राध्वरः समागात् । कुमारस्याशिष दत्वोपविष्टः । अहो कुमार! परोपकारकर ! स्वत्प्रसादाद गजादिधनमुपायं क्षेमेणागतः । अद्यतनदिनाद् यज्जीच्यते स तव १ 'दृग्लोलनयनः' इति ङ-पाठः । २ 'प्रियपातेन' इति क-पाठः। ३ 'वै इति ह-पाठः । ४ 'प्रध्वरः' इति ङ-पाठः, 'पाधरो' इति गूर्जरगिरायाम् । Page #86 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । प्रसादः । मम शिरसि तव भारश्चंटापितः । कथमथ प्रत्युपकारं करिष्यामि ? अथवा तवैतत् पुण्यं भवतु । अथ मम पत्नीं समपेयेति श्रुत्वा वजाहत इव कुमार ऊंचे-त्वमेव प्राय गृहीत्वा गतः, पुनः किं मार्गयसि ?। सप्ताभिज्ञानानि त्वया पूरितानि । अथ किं झगटकं कुरुषे ? । ज्ञातं ज्ञातम्-द्विजा एवंविधा एव दाम्भिका धृतो भवन्ति । द्विजः प्राह—कुमार ! यथा तथा मा वद । दाम्भिका वणिज एव । यत:--- "त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः । देवी यक्षश्च वणिजा, लीलया वश्चितावुभौ ॥१७२।।" अत्र कथा ॥ अहमत्रागत एव नास्मि । अनार्थे शपथं करोमि । यदि लोभं करिष्यसि मस्त्रियमपलपिष्यसि तदा तव ब्रह्महत्यां दास्यामि । इत्याकये कुमारो भीतो विषण्णः श्यामवदनः समभूत् । हृदये दध्यौ-कोऽपि विद्यासिद्धो दुष्टो रूपपराचत कृत्वा स्त्रियं गृहीत्वा गतः । अथ किं करिष्यते । द्विजो वक्ति-स्त्रियं लात्वैव यास्यामीति निर्णयः कृतः। तस्यैकं लङ्घनं जातम् । स्वजना मिलिताः प्रोचुः-प्रियङ्करस्य महाविपर्यासो जातः । कदाचिद् वृद्धा अपि विपर्यस्यन्ति । उक्तं च "रामो हेममृगं न वेत्ति नहुषो याने न्ययुत द्विजान् ___ 'विप्रस्यापि सवत्सधेनुहरणे जाता मतिश्चार्जुने । ___ छूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान् प्रायःसत्पुरुषो विनाशसमये बुद्धया परिभ्रश्यते॥१७३॥" १'वटितः' इति ड-पाठः। २ 'प्रोचे' इति ड-पाठः । ३ चित्ते' इति ङपाठः। ४ 'तस्यैकदिनं जातम्' इति ङ-पाठः। ५'वेति नहुषो याने युनक्ति द्विजान्' इति घ-पाठः। ६ 'विप्रीदेव' इति घ-पाठः। प्राय. - - Page #87 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता किं दैवविलसितं ? किं दुष्टजनविलसितं । किं कर्मविलसितं ? किंकर्तव्यतामूढाः सर्वे जाताः । कुमारः प्राह द्विजम् - स्वत्स्त्रियमहं जानामि अपलपामि वा तदा शपथान् करोमि । यथा ५८ 66 जीवहिंसाकृतो येऽत्र, वर्तन्ते कूटभाषिणः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७४ ॥ धर्मनिन्दी पतिभेदी, निद्राच्छेदी कलेः करः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥१७५॥ परकीयं धनं येऽत्र, मुष्णन्ति पुरुषाधमाः । तत्पापं मेsस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७६ ॥ कृतघ्न्ना ये च विश्वास घातकाः पारदारिकाः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७७॥ स्वस्त्रियं ये परित्यज्या - न्यत्र कुर्वन्ति ये रतिम् । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७८ ॥ कलत्रद्वितये स्नेह - विभागं येऽत्र कुर्वते । तत्पापं मेsस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७९ ॥ कूटसाक्षी परद्रोही, पितृद्वेषी कुबुद्धिदः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १८० ॥" द्विजः प्राह क्रूरकर्मणः शपथान् न मन्ये । कुमारो वक्तितर्हि सर्व धनं गृहाण | विप्र आह- अपरं किमपि न गृह्णामि । मदीयं वस्तु समर्पय । कुमारो वक्ति - कूटकलङ्के सर्वथाऽहं प्राणांस्त्यक्ष्ये इत्युक्त्वा खड्डे हस्तं क्षिपति तावता विप्रेणोक्तम् १ 'सञ्जाताः' इति ङ-पाठः । २ अस्य पद्यस्य स्थानान्तरं ङ-पुस्तके | Page #88 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ५९. साहसं मा कुरु । चेन्मत्कथितं करोषि तदा स्त्रियं न मार्गयिष्यामि । कुमारो हृष्टः प्राह-यत् किञ्चित् कथयिष्यसि तत् सव करिष्यामि । साँक्षिणः के ? । तेनोक्तम् - पञ्च । तस्मात् त्वं वद । गृहं त्यक्त्वा देशान्तरं यामि उत द्वादश वर्षाणि वने तिष्ठामि १ किमु पृथिव्यां भ्रमामि अथवा यावज्जीवं तव दासो भवामि ? । द्विजः प्राह - अलं विस्तरेण । त्वया सर्व कथितमस्ति तत् सर्वं कार्य कुरु । तत्रापि धूर्तेन वाचा छलितः, यदा कर्म न स्यात् तदा प्राध्वरं वक्रं स्यात् । स कुमारो विप्रपादयोर्लग्नः । ततस्तेनोक्तम् - विमृश्य प्रोच्यते । अविमृश्य कथितं प्रत्युतानर्थाय स्यात् । कुमारेण सत्यं मानितम् । अथ ममैकमेव कार्यं कुरु - यदि मन्त्रिपुत्र्याः प्रतीकारोपायं न करिष्यसि । - नँदा स्त्रियं न मार्गयिष्यामि । तदाकर्ण्य कुमारः प्राह-प्रतिज्ञातं न मुञ्चामि । द्विज आह- अस्या निर्गुणायाः कटुकजिह्वाया आदरः सतां न युक्तः । कुमारः प्राह- सद्भिर्यद् वचनमुक्तं तदुक्तमेव हस्तिदन्तवत् यतः - 44 गुरुआ न गणंति गुणे पडिवन्नं निग्गुणं पि पालंति । अहला सहला वितरू गिरिणा सीसेण वुञ्झति ।। १८१ ।। " - १ ' चेद्यत्कथितं ' इति ङ-पाठः । २ ' कथयसि तत् सर्वं करोमि इति क- पाठः ३ ' एते साक्षिणः । कुमारेण प्रोक्तम् गृहं इति ङ-पाठः । ४ ' अ (वि) मृष्टकथितं ' इति ङ-पाठः । ५ ' तदाकर्ण्योपचारं न करिष्यामि इति विप्रेणोक्तम्' - इति ङ-पाठः । ६ छाया- गुरवो न गणयन्ति गुणान् प्रतिपन्नं निर्गुणमपि पालयन्ति । अफलाः सफला अपि तरवो गिरिणा शीर्षेणोद्यन्ते ॥ Page #89 -------------------------------------------------------------------------- ________________ ६० श्रीजिनसूरमुनिवर्य विरचिता " दोषाकरोऽपि कुटिलोsपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतां प्रयाति नाश्रितेषु महतां गुणदोषचिन्ता ॥ १८२ ॥ अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिभर्ति धरणीं किल चात्मपृष्ठे । अम्भोनिधिर्वहति दुःसहवाडवाग्नि मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ९८३ ॥ " ततस्तेन प्रियङ्करेण पृष्टम् - अस्या अज्ञाया अबलाया उपरि तव किं वैरं वर्तते येन त्वं पीडयसि विद्याबलेन एनामुपक्षयसि १ यतः " तृणोपरि कुठारः किं, मृगे सिंहपराक्रमः । कमलोत्पाटने हस्ती, कटकं की टिकोपरि १ ॥ १८४ ॥ - , द्विज आह- अस्या जिह्वाया गुणेन । उक्तं च" यस्य जिह्वागुणो नास्ति, तस्य वैरं जगत्त्रये । जिह्वायाममृतं यस्य तस्यात्मीयं जगत्त्रयम् ॥ १८५ ॥ जिह्वाग्रे वसते विद्या, जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं मोक्षः, जिह्वाग्रे परमं पदम् ॥ १८६॥" कुमार आह- अनया वार्तया ज्ञायते -त्वं द्विजो नासि, कोऽप्यपरो देवो वा दानवो वा वर्तसे । ततो द्विजरूपं मुक्त्वा देवो जातः । गजोऽपि न दृश्यते । राजवाटिकायां मम देवकुलमस्ति, तत्राहं १' न स्यात्' इति ङ-पाठः । Page #90 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ६१ यक्षोऽस्मि । कुमार आह-तर्हि अनया तव किं विनाशितम् ? स आह-एषा सखीयुता मद्भवने समागता, मत्प्रतिमां दृष्ट्वा हसिता। अहं सत्यवादी यक्षोलोकानामाशापूरकः।लोको मां पूजयति । एषा वक्ति-अयं देवो न स्यात् । पाषाणो मण्डितोऽस्ति इति वक्त्रं वक्रीकृत्य निर्गता। ततो मया निगृहीता । कुमार ऊचे। यतः"जैइ मंडलेण भसियं हात्थं दहण रायमग्गंमि । ता किं गयस्स जुत्तं सुणहेण समं कलिं काउं? ॥१८७॥ यद्यपि मृगपतिपुरतो विरसं रेसतीह मत्तगोमायुः। तदपि न कुप्यति सिंहो विसदृशपुरुषेषुकः कोपः॥१८८॥" तेन तक कोपोऽपि न विलोक्यते, विसदृशत्वात् । यतः " यदि काको गजेन्द्रस्य, विष्ठां कुर्वीत मूर्धनि । कुलानुरूपं तत् तस्य, यो गजो गज एव सः ॥ १८९॥" इत्यादिकर्मधुरमधुरैर्वचनैः कुमारेणोपशान्तकोपः कृतः। ततः स आह-तवोपसर्गहरस्तवर्गुणनेन तच्छरीरे स्थातुं न शक्नोमि । तेन मया तव सत्पुरुषत्वं परीक्षितम् । यतः १ 'अपकृत्य निर्गता' इति ङ-पाठः । २ छाया यदि मण्डलेन भषितं हस्तिनं दृष्ट्वा राजमार्गे। तस्मात् किं गजस्य युक्तं श्वानेन समं कलिं कर्तुम् ? ॥ ३ 'हाथी हालें हेक, लख (ष ) कूतर गलीए लवें। वडपण तणे विवेक, कदे न खी(षा)जे किसनीया ॥' इत्यधिको ङ-पाठः । ४ 'सिंहस्य पुरतो' इति ढ-पाठः। ५ 'सरतीह मातङ्गः' इति क-पाठः । ६ करोति' इति ङ-पाठः । ७ 'सत्कृतः' इति ङ-पाठः। ८ 'गुणितेन' इति ह-पाठः। Page #91 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता "क्षामत्व-लक्ष्मलक्ष्येण, गोस्तनी-रजनीशयोः । सारं विरञ्चिना हृत्वा, कृताः सन्तो जयन्तु ते ॥१९०॥" __ इत्याशिषं दत्त्वा वक्ति-सन्तुष्टोऽस्मि, वरं वृणु । ततस्तेन चरो मार्गितः-मन्त्रिपुत्रीं मुश्च, सज्जीकुरु । तद्वचनात् तेन मुक्ता, सज्जीकृता। यक्ष आह-परं मनिन्दया एषा बालिका बहुपुत्रपुत्रिका भूयात् । इत्युक्त्वा कुमारस्य सर्वपक्षिणां भाषाज्ञातृत्ववरं दत्त्वा यक्षः स्वस्थानं गतः । ततो मन्त्रिणा चिन्तितम्-प्रियङ्करेग महानुपकारः कृतः, तेनास्मै एषा कन्या दीयते । ततो मन्त्रिणा यशोमत्या सह प्रियङ्करस्य स्वगुणकीतं पाणिग्रहणं कारितम् । धन-धान्य-रत्नादिदानं हस्तमोचने कृतम् । सर्वेषां प्रमोदः सम्पन्नः । स च सप्रियः स्वसदने प्राप्तश्चिन्तयति । एष स्तवमहिमा यद् यक्षः प्रत्यक्षो जातः । उक्तं च- . " उपसर्गहरस्तवनं, यचित्ते पोस्फुरीति सततमिह । भूतव्यन्तरयक्षाः, प्रत्यक्षाः स्युनृणां तेषाम् ॥ १९१॥" स यशोमत्या सह भोगान् भुते । क्रमेण तस्या यक्षकथनात् तथैव जातम् । सा वर्षे वर्षे पुत्रपुत्रीयुग्मं प्रास्त । द्वादशभिवः १२ पुत्राः १२ पुन्यः अस्या जाताः । तेषां पुच्यादीनां च लालन-पालन-रक्षण-स्तन्यपान-भोजनदानचिन्ताकरणादिना खेदं प्राता । तेषां परस्परकलहकरणाद् अविनीतत्वाच्चोद्विग्ना सुखं न शेते, सुखं न भुङ्क्ते । ततः चित्ते चिन्तितवती-या वन्ध्या: स्त्रियो भवन्ति तासां जीवितसंयोगसुखभोजनशयनादि श्लाघ्यम्। कुर्कुटीवन्मया किं कर्म कृतम् । तन कस्यापि निन्दा न कार्या, विशेषतो देवतागुरूणाम् । यतः Page #92 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । " परनिन्दा महापापं न भूतं न भविष्यति । आत्मनिन्दासमं पुण्यं न भूतं न भविष्यति ॥ १९२ ॥ जो पव्त्रयं सिरिसा भित्तुमिच्छे सुतं व सीहं पडिबोहइज्जा । जो वाद सत्तिअग्गे पहारं एसोवमाssसायणया गुरूणं ॥ १९३ ॥” चतुर्थी प्रिया यशोमती जाता । प्रियङ्करः प्रासादे प्रत्यहं पूजां करोति । एकदा तत्र श्रीपार्श्वनाथपूजां कृत्वा चैत्यवन्दनामकरोत् । नमस्कारा उदारा भणिताः । यतः - ६३ 44 कल्याणपादपवनं प्रभावभवनं रजः शमनम् । स्तौमि दयोद्धृतभुवनं पार्श्वजिनं सुरकृतस्तवनम् ॥ १९४ ॥ उपसर्गहरस्तवनं वनेऽपि ते स्मृतिपथं नयन्ति यके । अरिकेस रिकरिशङ्का न स्यात् तेषां सुपुण्यवताम् ॥ १९५ ॥ सश्रीकं वसुधाधारं, प्रभूत विषयापहम् । प्रगुणश्री रुचि वन्दे, मध्याक्षरगुरुस्तवम् ।। १९६ ॥ जय जय पार्श्व ! जिनेश्वर ! नेश्वर इह कोऽपि तव गुणान् वक्तुम् । नाम सुरमणिसमं रमणीयं श्रीदपदकमलम् ॥ १९७ ॥ " १ छाया यः पर्वतं शिरसा भेत्तुमिच्छेत्, सुप्तं वा सिंह प्रतिबोधयेत । यो वा देयात् शक्त्य प्रहारमेषोपमाऽऽशातनायाः गुरूणाम् ॥ २ ' स्तुतम् ' इति ङ-पाठः । ३ ' कमल !' इति ङ-पाठः । Page #93 -------------------------------------------------------------------------- ________________ ६४ श्रीजिनसूरमुनिवर्यविरचिता इति स्तुत्वा खगृहे समागच्छन् प्रियङ्करो निम्बस्थकाकरतं श्रुतवान् । तच्छब्देन ज्ञातम्-काको मां ब्रूते, यथा "निम्बवृक्षतलेऽत्रास्ति, लक्षद्रव्यं करैत्रिभिः । नरोत्तम! गृहाण त्वं, भक्ष्यं मम समर्पय ॥ १९८ ॥" तेन काकोपविष्टशाखाऽधस्ताद् भूमिः खानिता । लोकाः पृच्छन्ति-किमर्थ खानयसि । तेनोक्तम्-गृहपूरणाय इति सत्यमुक्त्वा तद् द्रव्यं गृहे समानीतम् । काकाय दधिकूरकरम्बो दत्तः । व्यवहारिवर्गेषु स विख्यातोऽभूत् । ततो राजा प्रियङ्करगुणोत्कर्ष श्रत्वा हृष्टस्तमाकार्योक्तवान्-वारद्वयं त्वया सभायामागन्तव्यम् । राज्ञो मानं च जातम् । स प्राकृतपुण्यमहिमा । यतः " नरपतिबहुमानं भोजनं च प्रधान भवति धनर्ममानं शुद्धपात्रेषु दानम् । हयगजनरयानं भावतो गीतगानं शमिह सुरसमानं पूर्वपुण्यप्रमाणम् ॥ १९९ ॥" प्रियङ्करस्य सर्वोऽपि मानं दत्ते । यतः__ " राजमान्यं धनाढ्यं च, विद्यावन्तं तपस्विनम् । रणे शूरं च दातारं, कनिष्ठो ज्येष्ठ उच्यते ॥२०॥" ततः कियदिनैररिशूर-रणशूराख्यौ राज्याहौं पुत्रावकस्माद् विपन्नौ । राज्ञो महद् दुःखं जातम् । कस्यापि किमपि चिन्तित न स्यात् । यतः 'खनसि' इति ङ- पाठः। २ 'मगण्यं' इति ङ-पाठः। Page #94 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । "रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार ॥२०१॥ एवं तं च तडागं गयघड बुडंति जस्स तीरंमि। एसो विहिपरिणामो मज्झे मच्छा खणिज्जति॥२०२॥" राजलोकस्यापि चिन्ताऽभूत् । राजा सभायां नोपविशति । न्त्रिी प्रबोधयति-अत्र शोकेन किं स्यात् ? दैवायत्तस्य वस्तुनः र्वेषां एवमेव मार्गो वर्तते । अलं खेदेन । यतःन पृथगजनवत् शुचो वशं, वशिनामुत्तम ! गन्तुमर्हसि । दुमसानुमतां किमन्तरं, यदि वाय्वोघभयेऽपिते चलाः॥२०३॥" गिरस्य षष्टिसहस्रं पुत्राः, सुलसाश्राविकाया द्वात्रिंशत पुत्राश्च मकालं दिवं गताः । तेन सर्वथा शोको न कार्यः । यतः"जातस्य हि ध्रुवो मृत्यु-र्धवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे, का तत्र परिदेवना? ॥२०४॥ ऐं संसार असारडो, आसा बंधण जाइ । अनेरई क(कि)रि सहए, अनेरडइ विहाइ ॥२०५॥" १छाया एतत् तच्च तटाकं गजघटा ब्रुडन्ति यस्य तीरे । एष विधिपरिणामो मध्ये मत्स्याः खन्यन्ते ॥ २ 'सगरचक्रिणः' इति ङ-पाठः । ३ 'स्ते सर्वेऽपि दिवं' इति ड-पाठः । ४ तात्पर्यम् अयं संसारोऽसारः आशा बन्धनं याति । अन्येन कृत्वा (किल) सुप्यते अन्येन हि (तु) विभाति ॥ Page #95 -------------------------------------------------------------------------- ________________ ६६ श्रीजिनसूरमुनिवर्यविरचिता तदिनादारभ्य राज्ञः पुत्रमोहाद् वपुरपाटवमस्ति"अन्नारुचिर्वपुःपीडा, नेत्रे निद्रा न विद्यते । नास्ति भूयो मनःस्वास्थ्यं, न जाने कि भविष्यति ॥२०६॥ कियदिनादनु राजा पाश्चात्यरात्रौ योत्रितखरायां वाहिन्य मुपविष्टो दक्षिणस्यां दिशि गत इति स्वमं लब्धवान् । मन्त्र्य रहः कथयामास । ततः स्वप्नज्ञो मन्त्रिणा पृष्टः मध्यम स्वप्नमा यत: "खरोष्ट्रयोर्हि यानेन, याम्यायां दिशि गच्छति । अचिरेणैव कालेन, मृति तस्य विनिर्दिशेत् ॥ २०७॥' इत्याकर्ण्य नृपमन्त्रिणौ चिन्तातुरौ जातौ । देवस्थानेषु पूजा भोगादिकं मेनतुः। दीनोद्धारसत्राका( गा)रादिपुण्यानि (च चक्रतुः। एकदा राजा सभायामुपविष्टः । सामन्त-श्रेष्ठि-सेनापति-श्रीक रणा-वेइगरणा(१)पुरोहित-पत्तिप्रमुखाः प्रणामार्थ गैताः सन्ति तत्समये राजसभायां प्रियङ्करोऽपि गच्छन्नास्ते । तदा मा देव्यवर-कुमार! राज्ञः सकाशात् अद्य तव भयं वर्तते । पुनः स अवक-चौरक्त् तव बन्धनं वर्तते इति कथयन्त्यस्मि । कुमार समयं विष्कम्भितः दध्यो-मया अन्यायः कोऽपि कृतो नास्ति राज्ञोऽपराद्धं नास्ति, अथवा राज्ञो मनः को वेत्ति ? यता १ योनिता ' जूतेलो' इति गूर्जरभाषायाम् । २ 'खरकाहि इति -पाठ ३' पूजा-भू-गोदानादिकं' इति हु-पाठ। ४ 'वैरागरणा' इति -पाठः ५ 'आगताः' इति ङ-पाठः। ६ 'देव्यवग-टेकुमार! सका इतिह-पाठः क-पाठस्तु यथा-'दिव्या बाग ज्ञातं च तेन राहा Page #96 -------------------------------------------------------------------------- ________________ प्रियकरनृपकथा। " अग्निरापः स्त्रियो मूर्खाः, सपा राजकुलानि च । नित्यं यत्नेन सेव्यानि, सद्यः प्राणहराणि षट् ॥२०८॥" अथवा दुर्जनविलसित संभाव्यते । यतः-- "तं नत्थि घरं तं नत्थि देउले राउलं च तं नत्थि । जत्थ अकारणकुविया दो तिनि खलान दीसंति ॥२०९॥" बज्झइ वारि समुद्दह बज्झइ पंजरि सीह । जई बद्धा कुणि कहिउ, दुजण केरि जीह ? ॥२१०॥" मुधा विकल्पेन दोष एव स्यात् । यतः राजैव छलान्वेषी किमप्युक्त्वा दण्डयिष्यतीति तत्रापि कोपः कृतो व्यर्थः स्यात् । यतः "दुल्लहजगम्मि पिम्मं खले सुमई जडम्भि उवएसो । कोवो असमत्थजणे निरत्यओ नत्थि संदेहो॥२११॥" १ 'सर्पराज.' इति -पाठः । २" काके शौचं द्यूतकारेषु सत्यं सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । कीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ? ॥" इत्यधिको ङ-पाठः। ३ छाया तद् नास्ति गृहं तद् नास्ति देवकुलं राजकुलं च तदू नास्ति । यत्र अकारणकुपिता द्वौ त्रयः खला न दृश्यन्ते ॥ ४ 'राउलं देउलं' इति -पाठः। ५ तात्पर्यम् बध्यते वारि समुद्रस्य बध्यते पजरे सिंहः । यदि बद्धा केन कथयतु दुर्जनस्य जिहूवा ! ॥ ६ दुर्लभजने प्रेम खले सुमतिः जडे उपदेशः । कोपः भसमर्थजने निरर्थको नास्ति सन्देहः ॥ Page #97 -------------------------------------------------------------------------- ________________ ६८ श्रीजिनसूरमुनिवर्यविरचिता यद् भाव्यं तद् भवत्विति विचिन्त्याग्रे गतः । तावतोच्चस्थाने स्थिता देव्यवक्तव राज्यं भविष्यति इति श्रुत्वा दध्यौ - देव्या विसंवादि वचनं तथापि साहसमालम्ब्य राजसभायां गत्वा यावद् राज्ञे प्रणामं करोति तावदकस्माद् देववल्लभहारस्तस्य शीर्षात् पतितः सभालोकै राजलोकैर्दृष्टः । सर्वेषामाश्चर्यमभूत् । यो हारो गतोऽभूत् स कुमारपार्श्वाल्लब्धः । कुमारश्रकितः । हा दैवेनासमअसं किं कृतम् ? | चिरकालार्जितं महत्त्वं चौरकलङ्केन सर्वं गतम् । मरणं समागतम् । दुर्गोक्तं सत्यं जातम् । यतः" चौर्य पापद्रुमस्येह, वधबन्धादिकं फलम् । ज्ञायते परलोके तु, फलं नरकवेदना ।। २१२ ॥" पूर्वजन्मनि मया कस्यापि कलङ्को दत्तोऽभूत् सीतावत् । तत् कर्म ममाधुना समुपस्थितम् । ततोऽशोक चन्द्रो राजा एनं बद्ध्वा चौरदण्डः कार्य इति स्वतलारं समादिशत् । मन्त्री प्राहप्रियङ्करे एषा वार्ता न घटते । एष परोपकारी पुण्यवान् वर्तते । राज्ञा कुमारः पृष्टः । त्वं सत्यं वद । एष लक्ष्यमूल्यो हारः कुतस्त्वया गृहीतः ? कुतो लब्धो वा ? केनार्पितो वा ? केनापि वा तव गृहे स्थापितो वा ? सत्यं वद । कुमार आह-स्वामिन्! अहं किमपि न जाने । अद्य यावन्मया कदापि दृष्टो नास्ति । राज्ञो यद्विचारे समायाति तत् कारयेताम् । राजाऽऽह - कीदृग् मिष्टवागस्ति ? कीदृक् कलावानस्ति १ । मन्त्र्याह - एप मोनार्होऽस्ति । चौरदण्डार्हो नास्ति । विमृश्य करणीयम् । यतः - • १ कुर्या: ' इति ङ-पाठः । < २ श्रावकोऽस्ति ' इति ङ-पाठः । Page #98 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । घृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संम्पदः२१३ (-किरातार्जुनीये स० २, श्लो० ३०) " सुगुणमपगुणं वा कुर्वता कार्यजातं । परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते भवति हृदयदाही शल्यतुल्यो विपाकः ॥२१४॥" स्वामिन् ! अस्य विनय एव कुलीनत्वं सदाचारत्वं च कथयति । उक्तं च__"हंसा गति पिकयुवा कलकूजितानि नृत्यं शिखी परमशौर्यगुणं मृगेन्द्रः। .. सौरभ्यशीतललितं मलयाद्रिवृक्षाः . कैः शिक्षिता विनयकर्म तथा कुलीनाः १ ॥२१५॥" राजन् ! दैवविलसितमिदं ज्ञेयम् । राज्ञोक्तम्-मन्त्रीश्वर ! त्वया जामातृत्वादेतस्य पक्षः क्रियमाणोऽस्ति । परं चौरपक्षा कस्यापि न श्रेयस्करः । यत:. "चौरः चौरार्पको मन्त्री, भेदज्ञः क्रयविक्रयी। अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥२१६॥" ततो मन्त्री भीतस्तूष्णीं कृत्वा स्थितः । राज्ञा सेवकानामुक्तम्एष हारतस्करो दृढं बध्यताम् । ततस्तैस्तदैव बद्धः। राजाऽऽह १'सम्पदा' इति ङ-पाठः। २ 'कुर्वतः' इति -पाठः। ३ 'शैत्यललितं' इतिह-पाठः। Page #99 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता मन्त्रिणम्-हारतस्करस्य भूमिदेवनैमित्तिकेन राज्यमुक्तमभूत, परं मदुक्तं शूलीराज्यं भविष्यति । मत्पुत्रा गोत्रिणश्च राज्यधारका वर्तन्ते । मन्त्र्याह-राजन् ! एवमेव ॥ तदवसरे जियश्चतम्रो दिव्यरूपा दिव्याभरणा दिव्यलोचना राजसभायां समागताः । राज्ञा तासां स्वागतं पृष्टम् । सभायां तद्रूपेण चमत्कारो जातः । नृपेण पृष्टा:-कुतो यूयं प्राप्ताः ? केन हेतुना अवागताः ? किं तीर्थयात्रार्थ किं स्वजनमिलनार्थवा? मद्योग्यं कार्य कथयन्तु । तन्मध्ये एका वृद्धा प्राह-राजेन्द्र ! 'पाडली'पुरात् प्राप्ताः । प्रियङ्करो मत्पुत्रो गृहाद् रुष्टो गतः, सर्वत्र गवेषितः, परं न लब्धः। वर्षद्वयं जातम् । अधुना 'अशोक'पुरात् तत्रागतेन केनाप्येकेनोक्तम्-प्रियङ्करो नाम्ना व्यवहारिपुत्र ईदृग्वया ईदृग्ररूपश्चतुरः परोपकारपरः समस्ति । तच्छुद्धिं सम्यगवगम्य वयमत्रागताः । पूर्व देवगृहे गत्वा देवा नताः । यत: "आमलि जातां कोट, जेहिं न नामी देवगुरु । माथइ वहइंसि मो(पो)ट, भोअंण सांसई सांपडइ॥२१७॥" अत्रागतैरेकोऽस्माभिः पृष्टः-प्रियङ्करः क तिष्ठति । तेनोक्तम्-अद्य प्रियङ्करः सङ्कटे पतितोऽस्ति । राजमान्योऽपि १ 'मद्रोत्रिणव' इति -पाठः। २ तात्पर्यम् अप्रे गच्छद्भिः ग्रीवा यैः न नामिता देवगुरुन् प्रति । मस्तके वक्ष्यते पोलिका (महती)(तैः) भोजनं संशयेन सम्प्राप्स्यते ॥ ३ भोजननो सांसो पडे ' इति -पाठः । Page #100 -------------------------------------------------------------------------- ________________ प्रियङ्करनृयकथा। चौरकलङ्केन सत्येन असत्येन वा निगडितोऽस्ति । तच्छुत्वा अनागताः। अद्यतनदिनं सफलं जातं हे राजेन्द्र! तव दर्शनेन । ततो राज्ञा प्रियङ्करो मुखाग्रे आनायितः। वृद्धा पाह-एप मत्पुत्रः । आलिङ्गनं दत्वा वत्स! केन कारणेन रुष्टोऽसि ? चेदरुष्टस्तर्हि कुटुम्ब विमुच्य कस्मादत्रागतः । द्वितीया आह-एष मम भ्राता । तयाऽपि तथैवालिङ्गनादि कृतम् । तृतीया आह—एष मम देवरः । चतुथ्योह-एष मम वरः । वन्मुखं विलोक्य स्थिता लज्जानम्रमुखी । सभायां सर्वेषां विस्मयो जातः । लोका वदन्ति-प्रियङ्करकपटं प्रकटीभूतम् । पत: "विद्यादम्भः क्षणस्थायी, ज्ञानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान, मौनदम्भः सुदुस्तरः ॥२१८॥" एके कथयन्ति-एतस्य पुरुषरत्नस्य पुण्यवतः चौरदोषो लगः । यतः"शशिनि खलु कलङ्कः कण्टका: पद्मनाले जलधिजलमपेयं पण्डिते निर्धनत्वम् । स्वजनजनवियोगो दुर्भगत्वं सुरूपे धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥२१९॥" तं केचित् प्रशंसन्ति, केचिनिन्दन्ति, केचित् पश्चात्तापं कुर्वन्ति, केचिद् दैवमुपालम्भयन्ति, केचन तं हसन्ति तथापि स न कुप्यति । यतः १'पुरत्नस्य' इति ड-पाठः । Page #101 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता "वोवाणा जणबुलगा नाह न कीजइ रोस । नाक कापड पाणु (१) चंगइ माणस दोस ||२२०||" ततो वृद्धा प्राह - राजन् ! एनं मत्पुत्रं मुञ्च । राजाह - अनेन मंत्कोशाल्लक्षमूल्यो हारो गृहीतः, कथं मुञ्चामि १ । वृद्धयोक्तम् — दण्डं समर्पयिष्यामि । राज्ञोक्तम्-यदि लक्षत्रयं दास्यसि तदैवास्य मोक्षः । पुनः सा आह— लक्षत्रयं साधिकमपि दास्यामि । परमेनं मुञ्च । राजाऽऽह - एतस्य पिता कास्ति ? वृद्धा वक्ति-स्वामिन् ! उत्तार केऽस्ति । ततस्तमाकार्य राजा पृष्टवान् - एष प्रियङ्करस्तव किं स्यात् ? । तेनाप्युक्तम् - मत्पुत्रः । तथैव सर्वं प्रोक्तम् । राज्ञा मानितं च । मन्त्री प्राह - सर्वमध्यसत्यम् । एते धूर्ताः सन्ति । कुमारस्य पिता पासदत्तश्रेष्ठी अत्रैवास्ति । माता प्रियश्रीनाम्नी विद्यते । तावाकार्य प्रष्टव्यौ । राज्ञोक्तम्- तयोरेष पालकपुत्रो भविष्यति । किं पृच्छयते १ तथाप्याकार्यताम् । ततस्तौ राज्ञा आकारितौ समागतौ प्रणामं चक्रतुः । प्राघूर्णिकौ ग्रामस्थौ च पितरावुभावपि समानाकारौ समानरूपौ सहशवचनौ सहग्वधसौ किमित्र युग्मिनौ जातौ दृश्येते ? राज्ञो मन्त्रिणः सभालोकस्य चाश्वर्यं जातम् । राजाऽऽह - मन्त्रिन् ! त्वयोक्तं सत्यं जायमानमस्ति । तावन्योन्यं विवदेते पुत्रार्थे - राजन् ! न्यायः क्रियतां, नो चेदन्यराजकुले यास्यामः । राजाऽऽह मन्त्रिणम् – कापि बुद्धिचिन्त्या । १ तात्पर्यम् - ७२ वायुवानं (?) जनभाषणं, नाथ ! न क्रियते रोषः । शुभे मनुष्ये दोषः ॥ ......... २'नी कापण षायणं ( ? ) ' इति ङ-पाठः । - Page #102 -------------------------------------------------------------------------- ________________ प्रियङ्करनुपकथा । , स आह-सभायां षोडशगजप्रमाणा समचतुरस्रा शिलाऽस्ति, यत्र सार्थवाहाः प्राभृतं कुर्वन्ति । तां य एकेनैव हस्ते - नोत्पाटयिष्यति स पिता स पुत्रं गृह्णीयात् । ततः अतिथिपित्रा सा शिला लीलया एकेनैव हस्तेनोत्पाट्य मस्तकोपरि छत्राकारेण धृता । सर्वेषां कौतुकं जातम् । मन्त्री ऊचे - एष न सामान्यः । राजाssह-त्वं पिता न भवसि किन्तु देवो वा दानवो वा विद्याधरो वा । स्त्रियोऽपि मानव्यो न स्युः, किन्तु देवाङ्गनाः विद्याधर्यो वा । कस्मादस्मान् विप्रतारयसि १ स्त्ररूपं प्रकटीकुरु । ततः स देवरूपो जातः । स्त्रियोऽपि अशीभूताः । राजेन्द्र ! अहं राज्याधिष्ठायको देवोऽस्मि । तव मरणसमयज्ञापनाय राज्याई पुरुषस्य राज्ये स्थापनाय चात्रागतोऽस्मि । त्वमद्यापि बहुतृष्णः बह्वाशातरलितोऽसि । यतः - " अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ २२९ ॥ जरायामागतायां केनाऽपि किमपि न स्यात् । उक्तं च*"" बैल हुंती (ति) हउं पामउं एलेनु (१) धन (ण) ढोर । ए त्रणि विमासण करि बेसा चारण चोर ॥ २२२ ॥ " · १ ' गृहीत्वा यातु' इति ङ. -पाठः । २ ' दानवो वा, किन्तु देवो वा, त्वं मनुषो न भवसि, विद्याधरो वा' इति ङ-पाठः । ३ 'देवो जातः' इति ङ पाठः । ४ तात्पर्यम् - बले सत्यहं प्राप्नोमि निष्कारणं धनं पशून् । एते त्रयो विमर्शनं कुर्वन्ति वेश्या चारणचौरः । ५ 'वार वहता याम तु ले तु पर धन ढोर' इति ङ-पाठः । ७३ Page #103 -------------------------------------------------------------------------- ________________ ७४ श्रीजिनसूरमुनिवर्यविरचिता तव मनसि कोऽपि विमर्शो नास्ति-अहं वृद्धो जातः, कस्य राज्यं ददामि। जीर्णस्तम्भभारं नव्यस्तम्भे स्थापयामि । राज्ञा पृष्टम्-कदा मम मरणमस्ति । देवः प्रोचे-इतश्च सप्तमे दिने मरणमस्ति । तदाकर्ण्य राजा भीतः । यतः "पंथसमा नत्थि जरा दारिद्दसमो पराभवो नत्थि । __ मरणसमं नत्थि भयं खुहासमा वेयणा नत्थि ॥२२३॥" ततो नृपेण देवः पृष्टः-राज्याह पुरुषं कथय यथाऽहं पट्टे स्थापयामि । देवः प्राह-प्रियङ्करस्य पुण्याधिकस्य राज्यं देहि, अपरस्य कस्यापि सभायां राज्यानहत्वात् । राजाऽऽह-राज्यदानं हारतस्करस्य न युक्तम् । यतः"कुराजराज्येन कुतः प्रजासुखं कुपुत्रपुत्रेण कुतो निवृत्तिः । कुदारदारेण कुतो गृहे रतिः कुशिष्यमध्यापयतः कुतो यशा१॥ २२४ ॥" देव आह"देशसौख्यं प्रजासौख्यं, चेद् वाञ्छसि नराधिप! । स्थापय त्वं तदा राज्ये, पुण्योत्कृष्टं प्रियङ्करम् ॥२२५॥' १ छाया पन्थसमा नास्ति जरा दारिद्यसमः पराभवो नास्ति । मरणसमं नास्ति भयं, क्षुधासमा वेदना नास्ति ॥ २ 'तं पदे,' इति -पाठः। ३ 'निज देशस्य सुस्वास्थ्य' इति ड-पाठः ४ 'पुण्याकृष्टं' इति क-पाठः ।। Page #104 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । एनं निरपराधं कुमारं मुश्च । हारोऽनेन गृहीतो नास्ति । अस्य कोशे तालके दत्ते गमनशक्तिः कथं स्यात् ? । तव कोशतः मया गृहीत्वा इयन्ति दिनानि हारः स्थापितो राज्ययोग्यं पुरुष ज्ञापयितुम् । मयैव त्वदने अस्य शीर्षात् प्रकटीकृतः। ततो राज्ञा कुमारो मोचितः । राजा वक्ति-मम पुत्राय त्वं राज्यं देहि । देवः प्राह-तव पुत्रस्यायुः स्तोकमस्ति । अपरं च प्रजाप्रियो नास्ति । राजेन्द्र ! यदि न मन्यसे तर्हि कुमारिकाचतुष्टयमाकार्य तिलकः कारणीयः । सभामध्ये यस्य कस्यापि प्रथमं तिलकं ताः स्वयमेव कुर्वन्ति स एव राजा भवतु । सर्वैरपि मानितम् । कुमारिका आकारिताः । वर्धापनिक हस्तेऽर्पितम् । तत्पार्धात् सभास्थानां तिलकं कारितम् । ताभिः प्रियङ्करस्यैव राज्यतिलकः कृतः । देवेन चतसृणां कुमारीणां मुखेऽवतीय श्लोकचतुष्कं कथितम् । यथाएका पाह"जिनभक्तः सेंदा भूयाः, नरेन्द्र ! त्वं प्रियङ्कर ! शूरेषु प्रथमस्तेन, रक्षणीयाः प्रजाः सुखम् ॥ २२६ ॥" द्वितीयाऽऽह“यत्र प्रियङ्करो राजा, तत्र सौख्यं निरन्तरम् । तस्मिन् देशे च वास्तव्यं, सुभिक्षं निश्चितं भवेत्॥२२७॥" १ 'हारचौर्ये गमन.' इति ड-पाठः । २ "तिलकं कारणीयम्' इति ड-पाठः ।। ३ वर्धापन' इति ड-पाठः । ४ 'सदाचारो' इति ड-पाठः । ५ 'प्रथमः स्वीया" इति क-पाठः। Page #105 -------------------------------------------------------------------------- ________________ ७६ श्रीजिनसूरमुनिवर्यविरचिता तृतीयाऽऽह" 'अशोक'नगरे राज्यं, करिष्यति प्रियङ्करः। द्वासप्ततिश्च वर्षाणि, स्वीयपुण्यानुभावतः ॥ २२८॥" तुर्याऽऽह"प्रियङ्करस्य राज्येऽस्मिन् , न भविष्यन्ति कस्यचित् । रोगदुर्भिक्षमारीति-चौरवैरभयानि च ॥ २२९ ॥" ततो देवाः पुष्पवृष्टिं चक्रुः । अशोकचन्द्रराज्ञाऽपि स्त्रहस्तेन तिलकं कृतम् । प्रधानराजलोकैरप्यस्य प्रियङ्करस्य राज्याभिषेकः कृतः। प्रियङ्करस्याज्ञा सर्वत्राभूत् । पढे उपवेशितः । छत्रं धृतम् । तदने देवाङ्गना ननृतुः । प्रधानपुरुषा जहषुः । स्वजनास्तुतुषुः । पित्रादयस्तु पुपुषुः। प्रियङ्करनृपस्य देवतादत्तं राज्यं श्रुत्वा वैरिभूपा अपि प्राभृतकं वितेनुः । प्रजास्तस्य पुण्यप्रशंसां चक्रुः । देवा देव्यश्च स्वस्थानं जग्मुः ॥ ततः सप्तमे दिने अशोकचन्द्रस्य मरणं जातम् । प्रियङ्करराज्ञा स्वपितृसमानस्य राज्ञो मृतकार्याणि कारितानि । तत्पुत्राणां ग्रामग्रासादि विभज्य किञ्चिदर्पितम्। सर्वेषां ग्रामग्रासादिचिन्तनकार्याय अधिकारिणो नव्याः स्थापिताः । ततो देशाः साधिताः । श्रीप्रियङ्करनृपस्योपसर्गहरस्तवगुणनादेवेहलोके सर्वाभीष्टकार्यसिद्धयोऽभूवन् । भाण्डागारे धनकोव्यो जाताः । यतः " उपसर्गहरस्तोत्र-गुणनात् कार्यसिद्धयः । भवन्ति भविनां पुंसां, मित्रीयन्ते च शत्रवः ॥२३०॥" १'अमे' इति ङ-पाठः । Page #106 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ७७. तथाच"सुकृतं धनस्य बीजं व्यवसायः सलिलमथ प्रतिनीति । फलेमुपनीय नराणां परिपाकमुपैति कालेन ॥ २३१ ॥" प्रियङ्करराजा अनेकदानपुण्यानि करोति कारयति (च)। लोका अपि दानादिधर्मपरा जाताः। यतः"राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः। राजानर्मनुकुर्वन्ति, यथा राजा तथा प्रजाः ॥ २३२ ॥" तदनु धनदत्तपुत्री श्रीमतीनाम्नी दाक्षिण्यक्षमाविनयविवेकालङ्कृता पट्टराज्ञी कृता। कियताऽपि कालेन तस्याः पुत्रो जातः । वर्धापनं कारितम् । दानं दत्तम् । यतः " सुभोजनं दिने सारं, सुभार्या सारयौवनम् । सत्पुत्रेण कुलं सारं, तत्सारं यच्च दीयते ॥ २३३ ॥" क्रमेण वर्धमानस्य सोत्सवं जयङ्कर इति नाम पुत्रस्य दत्तम् । पञ्चमे मासे तस्य दन्तः प्रादुरभूत् । शास्त्रज्ञाः पृष्टा राज्ञा । तैरुक्तम् "प्रथमे मासि सात-दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु, स्वतातं विनिहन्ति सः ॥२३४॥ तूंतीयके पुनर्मासे, पितरं वा पितामहम् । तुर्यमासे च जातेषु, भ्रातृनेव विनाशयेत् ॥ २३५ ॥ १ 'मुपचयं' इति ङ-पाठः। २ ‘मनुवर्तन्ते' इति ङ-पाठः। ३ वर्धयमानस्य पुत्रस्य ' इति ङ-पाठः। ४ 'नाम दत्तम् ' इति ङ-पाठः । ५ सजातो दन्तो' इति हु-पाठः। ६ 'तार्तीयके' इति ड-पाठः । ७ ' तेषु भ्रातृन् ' इति ङ-पाठः । Page #107 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता हस्त्यश्वकरभान् पुत्रान्, पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु, सन्तापं कलहं कुले ।। २३६ ॥ नाशयेत् सप्तमे मासे, धनधान्यगवादिकम् । यस्य दन्तयुतं जन्म, तस्य राज्यं विनिर्दिशेत् ॥ २३७॥" तदाकर्ण्य हृष्ट राजा राजकार्य करोति । अस्मिन्नवसरे राज्ञो द्वितीयहृदयमिव सर्वकार्यधुरन्धरो हितङ्करमन्त्रीश्वरः शूलरोगेण विपन्नः । मन्त्रिणं विना राज्यं न शोभते । यतः ७८ " मूलविस अहिविसूइयापाणियसत्यग्गिसंभमेहिं च । देहतर संकमणं करेह जीवो मुहुत्तेणं ॥ २३८ ॥ मुंहता विणु राजह किस्युं, रखवाल विणु पोलि । पति पाखे नारी किसी, पहिरणु विण किसी मोलि ? ॥ - रावणस्य गतं राज्यं, प्रधानपुरुषं विना । श्रीरामेण निजं राज्यं प्राप्तं लक्ष्मणबुद्धितः ॥२३९॥" ततः श्रीप्रियङ्करेण मन्त्रिपुत्रमाकार्य ततो बुद्धिपरीक्षार्थ काव्यमेकं पृष्टम् । यथा १ छाया शूल-विषा हि विसूचिका-पानीय- शस्त्रा-मि-सम्भ्रमैश्च । देहान्तरसङ्क्रमणं करोति जीवो मुहूर्तेन ॥ २ तात्पर्यम् - मन्त्रिणा विना राज्यं कीदृशं रक्षपालं विना रथ्या । पतिं विना नारी कीदृशी परिधानं विना कीदृशः मौलिः ॥ ३ 'राज ज ' इति ङ-पाठः । Page #108 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | मुखं विनाऽत्ति न करोति शुद्धि हस्तौ न भक्ष्यं बहु भाजनस्थम् । रात्रिंदिवादि न कदापि तृप्तः शास्त्रानभिज्ञः परमार्गदर्शी ॥ २४० ॥ मन्त्रिपुत्रेण विमृश्योक्तम् -प्रदीपः । पुनः पृष्टः— " नारि तिनि छइ एकठी मिली बे गोरी त्रीजी सांगली । पुरुषह विण नवि आवह काजि रात्रिंदीस मानीजइ राजि२४१" तेनैवोत्तरं दत्तम् - दोति, लेखिनी, मवी। सभास्थेन विदुषोक्तम्— 44 " योगी किं ध्यायति ध्याने १, गुरवे क्रियते किमु १ । प्रतिपन्नं सतां कीड ?, आदौ छात्रा पठन्ति किम् ॥ २४२ ॥ " स आह- ॐ नमः सिद्धम् । मन्त्रिपुत्रेण विद्वान् पृष्टःमदुक्तं कथय । यथा "एक पुरुष को डिहि परिवरिओ हीडड़ बालक हीइ (कडीइ ? ) चढिओ नारीना मनि सोह जि लहई रूडो विरुओ लोक तसु कहइ२४३" १ ' पुना राज्ञा पृष्टम् ' इति ङ-पाठः । २ तात्पर्यम् नार्यस्तिस्रः सन्ति एकत्र मिलिताः द्वे गौर्यौ तृतीया श्यामला । पुरुषं विना नागच्छन्ति कार्ये रात्रिंदिवा मन्यन्ते राज्ये । ३ तात्पर्यम् - ७९ एकः पुरुषः कोटिभिः परिष्वृतः हिण्डते बालकहृदये (कया ?) चटितः । नारीणां मनसि शोभा यो लभते शुभमशुभं वा लोकस्तं कथयति ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता चन्द्रमाः । ततस्तद्बुद्धिरञ्जनेन राज्ञा मन्त्रिपुत्रो मन्त्रिपदे स्थापितः । यतः "" ८० बुद्धधा जानन्ति शास्त्रं विमलगुणतती राजमानं च नित्यं बुद्धा सर्वार्थसिद्धिर्भवति रिपुबलं जीयते तत्क्षणेन । बुद्धया गृह्णन्ति दुर्गं लघुरपि नृपती रक्ष्यमाणं सुयोधैः बुद्धया चाणाक्य- रोहा ऽभयकुमरवराः प्रापिता द्राक् महत्त्वम् || २४४ ॥" तस्मिन्नवसरे श्रीधर्मनिधिसूरयः तत्र प्राप्ताः तेषां वन्दनार्थ श्रीप्रियङ्करो राजा सपरिवारो गतः । श्रीगुरुभिरुपदेशो दत्तः । यथा "जिनप्रणामो जिननाथपूजा नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नतिपर्युपास्ती रक्षा त्रसानां दिनकृत्यमेतत् ॥ २४५ ॥ " अस्मिन् काव्ये कर्तुर्नाम । "श्रीतीर्थयात्राकरणं महेन १ साधर्मिकाणामदनस्य दानम् २ | श्रीसङ्घपूजा ३ ssगमलेखनं च ४ तद्वाचनं ५ स्यादिति वर्षकृत्यम् ॥ २४६ ॥” तीर्थयात्राफलं यथा 44 सदा शुभध्यान १ मसारलक्ष्मी फलं २ चतुर्धा सुकृताप्तिरूंचे ३ । १ आगतः ' इति ङ-पाठः । २ अस्य पयस्य पदप्रारम्भिकाक्षरेण कथाकर्तुः ' जिनसूर ' इति नाम प्रकटीभवति । ३ ' लक्ष्म्याः फलं ' इति ङ-पाठः । ४' रुचैः ' :' इति ङ-पाठः । Page #110 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । तीर्थोन्नतिठस्तीर्थकृतां पदाप्ति ५. गुणा हि यात्राप्रभवाः स्युरेते ॥ २४७ ॥ वपुः पवित्रीकुरु तीर्थयात्रया चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सच्चरित्रतः ॥ २४८॥" वैशेषतः श्री'शत्रुञ्जय'महातीर्थयात्रायाः फलं वर्तते । यतः " 'नमस्कार'समो मन्त्रः, 'शत्रुञ्जय'समो गिरिः। धर्मो जीवदयातुल्यः, शास्त्रं 'कल्प'श्रुतान्नहि ॥ २४९॥ 'शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्तोत्रविधानतः ॥ २५० ॥ पल्योपमसहस्रं तु, ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसश्चितम् ॥ २५१॥" श्रीप्रियङ्करो गुरूपदेशं श्रुत्वा विशेषधर्माभिग्रहान् जग्राह । हुनरुपसर्गहरस्तवगुणानायं पप्रच्छ । श्रीगुरवः प्रोचुः-अस्मिन् तवे श्रीभद्रबाहुगुरुभिः मन्त्रा यन्त्राश्चानेके गोपिताः सन्ति । पत्स्मरणादद्यापि "सलिलानलविषविषधर-दुष्टग्रहराजरोगरणभयतः। राक्षसरिपुगणमारी-चौरेतिश्वापदादिभ्यः॥ २५२ ॥" १'श्रीशत्रुजयतीर्थयात्रामहाफलं ' इति क-पाठः । २ 'यथा' इति -पाठः । । 'शत्रुञ्जयो येन दृष्टो' इति ङ-पाठः। ४ 'गुप्ताः' इति क-पाठः । १ इदं पद्यं श्रीमानदेवसूरिकृते लघुशान्ति'स्तोत्रे (गा० १२) विद्यते । Page #111 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता रक्षा स्यात् । राजेन्द्र ! यत तव सुख-संयोग-सन्तान-सम्पत्-समीहितार्थसिद्धिः साम्राज्यप्राप्तिः तथा दुःख-दारिद्र(य)-दास-दौर्भाग्य-पाप-पाटच्चर-विपन्निवृत्तिथाभूत् स सर्वोऽप्युपसर्गहरस्तवगुणनध्यानमहिमा ज्ञेयः। प्राक् स्तवे षष्ठी गाथाऽभूत् । तत्स्मरणेन तत्क्षणात् धरणेन्द्रः प्रत्यक्ष एवागत्य कष्टं निवारितवान् । ततस्तेन धरणेन्द्रेण श्रीपूज्याग्रेप्रोक्तम्-पुनःपुनरत्रागमनेनाहं स्थाने स्थातुं न शक्तोऽस्मि । इति(तः?) तेन षष्ठी गाथा कोशे स्थाप्या। पञ्चभिर्गाथाभिरपि अत्रस्थस्तत्स्तवं ध्यायतां सतां सान्निध्य करिष्यामि । तदनु पञ्चगाथाप्रमाणं स्तवनं पठ्यते। आद्यगाथयोपसर्गोपद्रवविषहरविषनिवृत्तिः स्यात् ॥ १॥ प्रथमद्वितीयगाथाभ्यां गुणिताभ्यां ग्रहोगमरक(की)विषमज्वरदुष्टदुर्जनस्थावरजङ्गमविषोपशम: स्यात् ॥ २॥ आद्यद्वितीयतृतीयगाथामिगुणिताभिर्नरतिरश्चां विषमरोगदुःखदौर्गत्यहीनकुलादि न स्यात, सुखसुगतिसौभाग्यलक्ष्मीमहत्त्वादि च स्यात् ॥ ३ ॥ चतसभिगोथाभिः सर्ववाञ्छितप्राप्तिः स्यात् ॥ ४॥ एतासु श्रीपावं. चिन्तामणिमन्त्रो न्यस्तोऽस्ति श्रीभद्रबाहुपादैः। सम्यग गाथापञ्चकप्रमाणं गुणितं इहलोकपरलोककार्यकरम् ॥५॥ अत्रानेके मन्त्राः स्तम्भन-मोहन-वशीकरण-विद्वेषणो-चाटनरूपा गुप्ताः सन्ति । ते मन्त्रा यन्त्राश्च तदृत्तितो ज्ञेयाः । ततो नृपः श्रीगुरुन् वन्दित्वा स्वस्थाने प्राप्तः । राजाऽऽसन्ने श्रीपार्श्वनाथप्रासादे रात्रौ सर्वदोपसर्गहरस्तवनगुणनध्यानं करोति प्रहरं यावत् ॥ १ लघुवृत्तितः इति प्रतिभाति । Page #112 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । ८३ एकदा श्रीप्रियङ्करराजा प्रभुप्रासादे श्रीपार्श्वनाथाग्रे भोगं गृहीत्वा निशायां तद्धयानाय प्राप्तः । सेवकाश्च प्रासादाद बहिः स्थिताः । प्रातःसमयो जातः । सभायां राजलोकाः समागताः । राजाऽद्यापि (किं) सदसि ने समागत इति प्रधानैरङ्गरक्षकाः पृष्टाः । तैरुक्तम्-राजा देवगृहादागतो नास्ति । प्रधानास्तत्र गताः । मध्ये कपाटं दत्तमस्ति । कपाटविवरेण तैर्विलोकितम् । श्रीपाश्वनाथः सुरभिपुष्पैः पूजितोऽस्ति, अग्रे प्रदीपको वर्तते; परं राजाध्ये उपविष्टो न दृश्यते । हृदि ज्ञातं तैः-राज्ञो निद्राऽऽगता संभाव्यते। साऽपि देवगृहे ८४ आसातनाभयान घटते। राजा तथापि प्रधानैर्मधुरव वनरालापित:-आस्थानसभाऽलङ्क्रियताम् । सूर्योऽपि श्रीप्रभुमुखकमलविलोकनायोचैश्चटितोऽस्ति । सभालोकः पुनः प्रणामार्थमूर्खदमोऽस्ति । तथापि मध्ये कोऽपि न ब्रूते । मन्त्रिणो दध्यु:-केनापि देवेन वा विद्याधरेण वाऽपहतः । ततः कपाटोद्धाटनाय यद्यदेनकधा कृतं तत् निष्पुण्यकमनोरथवत् निष्फलं जातम् । कुठाराः कुण्ठिता अभूवन् । देवतादत्तं कपाटं केनाप्युद्धाटयितुं न शक्यते । ततो भोगादि मन्त्रिभिः कृतम् । तदा तदधिष्ठायको देवोऽवक-पुण्यवन्नृपदृष्टया द्वारमुद्धटिष्यति । राजा सुखेन वर्तते, चिन्ता नानेया । प्रधानैः प्रोक्तम्-अस्मत्स्वामी कास्ति ? केनापहृतः ? । कदा समागमिष्यति ? । ततो देवः प्राह १ 'तत्स्तवनलयं' इति ङ-पाठः। २ 'नायाति' इति क-पाठः।३ 'प्रातः इति ट-पाठः। ४ 'मन्त्री दध्यौ' इति क-पाठः। ५ 'द्धाटनोपाया अनेके कृताः निष्पुण्यकमनोरथवत् निष्फला जाताः' इति ङ-पाठः। ६ 'बलिभोगादिः' इति ड-पाठः। Page #113 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता "ऋद्धिं दर्शयितुं स्वीयां, लात्वा तं धरणो गतः । समेष्यति नृपो नून - मितश्च दशमे दिने ।। २५३ ॥ आगत्य सुरसान्निध्यात्, पुरो दीपं 'विधाय सः । प्रत्यहं पार्श्वनाथस्य, पूजां कृत्वैव भोक्ष्यते ॥ २५४ ॥ युग्मम् । ततो मन्त्रिणस्तद्राजपरिवारश्च सर्वेऽपि हृष्टाः स्वगृहे गताः । (अन्यदा) प्रातः प्रासादस्थप्रतिमापूजाप्रदीपादि लोकाः पश्यन्ति । दशमदिने मन्त्रिणः राजपरिवाराः संमुखा गताः । तावता वने दिव्यतुरङ्गमे चटितो राजा समायातः । सर्वेऽपि प्रणामं चक्रुः । राज्ञो महदाश्चर्यं जातम् (पृष्टं ) च । मदागमनं कथं ज्ञातम् । ततो मन्त्रिणोऽवादिपुः - देववाक्यात् वाद्येषु वाद्यमानेषु तोरणेषु बद्धेषु पताकासूत्तम्भितासु गन्धर्वेषु गायत्सु राजां सोत्सवं देवगृहे ( हैं ) प्राप्तः तावत् कपाटानि तद्दृष्टया तत्कालमुद्वटितानि, यथा सहकारमञ्जर्या कोकिलाकण्ठम्, यथा वा विद्यायोगेन नरः कुण्ठः सकर्णः स्यात् । ततो यथाविधि प्रसादे प्रदक्षिणां दवा नैषेधिकीं कृत्वा मध्ये प्राप्तः । फलानि ढौकयित्वा देवस्तुतिमकरोत् । यथा ८४ “श्री पार्श्वो घरणेन्द्रसेवितपदः पार्श्व स्तुवे भावतः पार्श्वेण प्रतिबोधितच कमठः पार्श्वय कुर्वेऽर्चनम् । पार्श्वाच्चिन्तितकार्य सिद्धिरखिला पार्श्वस्य तेजो महत् श्रीपार्श्वे प्रकटः प्रभाव इह भोः श्रीपार्श्व ! सौख्यं कुरु ॥ २५५ ॥ १' विधास्यति' इति ङ-पाठः । २ ' पूजाकृच्च भविष्यति' इति ङ-पाठः ३ ' वाजित्राणि ' इति ङ-पाठः । ४ 'भक्तितः' इति क-पाठः । ५ ' कुर्वे नतिम् " इति ङ-पाठः । ६ 'भावगहना' इति ङ-पाठः । Page #114 -------------------------------------------------------------------------- ________________ प्रियकरनृपकथा। 'वरकनकशङ्कविद्रुम'-नानाभरणैर्विभूषितो जीयाः। त्वां स्तौमि पार्श्वजिनं 'मरकतघनसन्निभं विगतमोहम्'।२५६। 'सप्ततिशतं जिनानां त्वां प्रसिद्धीकृतं प्रभावेण । श्रीपार्श्वजिन! कलावपि ' सर्वामरपूजितं वन्दे ॥ २५७ ॥ नमस्कारानुक्त्वा शक्रस्तवादि भणित्वा विज्ञप्तिकां राजा कुंरुते । यथा"जय पासाजिणेसर!जगहसार, पई(हु)निम्मियतिहुयणपस्वयार! मणवंछियपूरणकप्पसाल!, तुह महिमा महि माहि विसाल२५८ मवि भवि हुंभमीउ बहुअ ठाम, सेवक मे थप्पि अम्ह रखि माम। तसु चितिय सिज्झइ सयल काम, जे जंपइ संपइ पास नाम २५९॥ १ एतत्काव्यद्वयं निम्नलिखितपद्यस्य समग्रचरणसमस्यारूपं वर्तते"वरकनकशङ्खविद्रुम-मरकतघनसनिभं विगतमोहम्। सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥" किश्च पद्यमिदं सन्तुल्यतां 'तिजयपहुत्तस्तोत्रस्य' निन्ननिर्दिष्टगाथया“वरकणयसंखविहुममरगयघणसन्निहं विगयमोहं । सत्तरिसयं जिणाणं सव्वामरपूइअं वंदे ॥" २ ‘पार्श्व नेतः' इति क-पाठः। ३ 'त्वया' इति क-पाठः। ४ 'पेठे' इति ङ-पाठः। ५ तात्पर्यम् जय पार्श्व! जिनेश्वर ! जगत्सार ! प्रभो! निर्मितत्रिभुवनपरोपकार । मनोवाञ्छितपूरणकल्पपादप ! तव महिमा महीमध्ये विशालः ॥ ६ 'तुह सोहग सुह महिमा विसाल ' इति ङ-पाठः । ७ भवे भवेऽहं भ्रमितवान् बहुषु च स्थानेषु सेवकत्वेस्थापयित्वाऽस्माकं रक्षय लज्जाम्। तस्य चिन्तनेन सिद्धयंति सकलं कर्म यो जपति सम्प्रति पार्श्वनाम ॥ Page #115 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता रंण वण जल जलणह भय महंत, रोगग्गहहरि करि हुई पसंत । दुह दालिद्द दोहग दूरि जंत्ति, जे समरई तुह रह इक्क चित्ति२६० रवि तावडि जिम तम दुरिजाइ, तिम सामीय समवडि कुण करे। सुह संत निपावइ झाइ जेअ, पय भेटइ छेटइ तुहुइ तेह ॥२६१॥ इय जिणसूरिहि आणंदपूरिहि, पासनाह संथुणीय मणिइं। पउमावइ देवी तुह पयसेवी, सुरनर किंनर धरणेई ॥२६२॥ तुह सवि कहे सरखं नयणे, निर टाले आवागमन दुह । तुह महिमा मोटी पयतल, लोटी मागु सिद्धि अणंत सुह२६३" इति श्रीपाश्वनाथविज्ञप्तिकं कृत्वा स्वावासे सभामलश्चकार । प्रधानः पृष्टः पाताललोकस्वरूपं श्रीधरणेन्द्रसमृद्धिस्वरूपं राजाऽऽह-अहं प्रासादे ध्याने स्थितः श्रीपार्श्वनाथस्तवं गुणन्नस्मि । तदा सर्पो महाकायः कज्जलच्छायः प्रकटीभूतः । तं दृष्ट्वा ध्यान न मुक्तवान् । ततः श्रीपाश्वनाथपद्मासने चटितः। मया देवस्याशातनाभयाद् दुष्टजीवत्वाद्धस्तेन सः पुच्छे धृतः, तदा सर्परूपं त्यक्त्वा देवो जातः । मया पृष्टः-कस्त्वम् । स आह-अहं धरणेन्द्रः श्रीपाश्वनाथसेवकः तव ध्यानाकृष्टोत्रागतः, मया १ तात्पर्यम्रणवनजलज्वलनभयं महारोगग्रहहरिकरिजं भवति प्रशान्तम् । दुःखदारिद्रयदौर्गत्यानि दूरे गच्छन्ति यः स्मरति त्वां रह एकचित्तेन ॥ रवितापेन यथा तमो दूरे गच्छति तथा स्वामिनः साम्यं कः करोति । सुखं शान्ति प्राप्नोति ध्यायति यः पादमाश्लिष्यति दूरे तथापि सः॥ इति जिनसूरैः आनन्दपूरे पार्श्वनाथः संस्तुतो मनसि । पद्मावती देवी तव पदसेविनी सुरनर किन्नरधरणेन्द्रा (अपि) ॥ . तव सर्वे कथयन्ति सदृशं नयनेन निरीक्षितं अपाकरोति आगमनदुःखम्। तव महिमा महान् पदतले लुठित्वा याचे सिद्धिं अनन्तसुखाम् ॥ २ 'सिंहासने' इति ङ-पाठः। ३ 'सर्पपुच्छः' इति ड-पाठः । Page #116 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | ८७ परीक्षितश्च त्वं ध्यानान्न चलितः, तेन तव साहसं महदस्ति । अहो ! उत्तम ! मत्स्थाने समागच्छ यथा तव पुण्यफलं दर्शयामि । ततोऽहं धरणेन्द्रेण सह पातालभवने गतः । तत्र रत्नस्वर्णबद्धा भूमिका सर्वत्र दृष्टा । अग्रे धर्मनरेन्द्रस्यावासो वैक्रियो दर्शितः । ततः श्रीधर्मनृपः साक्षाद् दृष्टः । तत्पट्टराज्ञी जीवदया दृष्टा । तयोः प्रणामो मया कृतः । तावाहतुः - अस्मत्प्रेसा देन चिरं राज्यं कुरु । ततोऽग्रे सप्तापवरिका दृष्टाः । मया पृष्टम् - एतासु किमस्ति १ धरणेन्द्र आह - सप्तसु चापवरि कासु सप्त सुखानि सन्ति । मयोक्तम् - कानि तानि १ इन्द्र आह "आरोग्यं प्रथमं १ द्वितीयकमिदं लक्ष्मी २ स्तृतीयं यशः ३ तुर्यं स्त्री पतिचित्तगा ४ च विनयी पुत्रस्तथा पञ्चमम् ५ । षष्ठं भूपतिसौम्यदृष्टितुला ६ वासोऽभ्यः सप्तमं ७ सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ॥ २६४॥" ततः सप्तापवरिका दृष्टाः । प्रथमायां देवः सर्वरोगहरः, चामर-: युग्मं चास्ति ॥ १ ॥ द्वितीयायां सुवर्णरत्नमाणिक्यादीनि सन्ति ॥ २ ॥ तृतीयायां महेभ्योऽर्थिभ्यो दानं ददानोऽस्ति ॥ ३ ॥ चतुर्थ्यां स्त्री पतिभक्तिं कुर्वाणाऽस्ति ॥ ४ ॥ पञ्चम्यां विनीतपुत्रपौत्रवध्वादिकुटुम्बं सुमेलम् ॥ ५ ॥ षष्ठयां राजा न्यायी प्रजाहितकरो दृष्टः || ६ || सप्तम्यां कोऽपि देव उपसर्ग - हरस्तवगुणनपरो दृष्टः ॥ ७ ॥ मया पृष्टम् कस्मादेतद्गुणनम् १ । १ 'भुवने' इति ङ-पाठः । २ ' सदने' इति ङ-पाठः । ३ 'भये' इति क-पाठः । Page #117 -------------------------------------------------------------------------- ________________ ८८ श्रीजिनसूरमुनिवर्यविरचिता तेनोक्तम्-स्तवध्यानेन देशे नगरे गृहे सर्वभयेभ्यो रक्षा स्यात् , मनोवाञ्छितं नित्यं प्राप्यते । एतत्स्तवसानायप्रभावमन्त्रपुस्तकान्येतानि ॥७॥ यत्र श्रीधर्मोदयौ स्तः तत्रैतानि सुखानि स्युरिति वैक्रियलब्धिर्दर्शिता । ततोऽग्रे स्वर्णरत्नमयो वो दृष्टः। तत्र लोहमय्यः सप्त प्रतोल्यः। प्रथमप्रतोल्या मध्ये गतः। तत्र सामान्यदेवभवनानि, परितः कल्पवृक्षवनानि । १ । द्वितीयस्यां गतः। तत्र सुवर्णमयक्रीडाशुकपञ्जराणि । शुका नृपं दृष्ट्वा श्लोकं वदन्ति, यथा"समागच्छ समागच्छ, प्रियङ्कर ! महीपते ।। पुण्याधिकैरिदं स्थानं, प्राप्यते नापरैनरैः ॥ २६५ ॥" तृतीयस्यां कुमारं दृष्ट्वा नृत्यं कुर्वन्तो मयूरा नृभाषयाऽऽहु:"सफलं जीवितं नोऽद्य, राजेन्द्र ! तव दर्शनात् । धन्यं तन्नगरं नूनं, यत्र राजा प्रियङ्करः॥ २६६॥" चतुर्थ्यां कस्तूरिकामृगा अग्रे प्रोच्छलन्ति, राजहंस विवेकेन मां प्रणेमुः ॥ ४ ॥ पञ्चम्यां स्फाटिकरत्नमय्यः क्रीडावापिकाः स्नानमण्डपादीनि ॥ ५ ॥ षष्ठयां इन्द्रसामानिकगृहाणि ॥ ६ ॥ सप्तम्यां दिव्याङ्गनावृन्दानि अधित्यकायां दृश्यन्ते । ततोऽग्रे धरणेन्द्रसभा नानाऽऽश्चर्यमयी देवकोटियुता दृष्टा । तत्र दिव्यं नृत्यं दृष्टम् । धरणेन्द्रेण स्वपुत्रवनव दिनानि पुण्यफलदर्शनार्थ स्थापिता देवा देव्यः प्रतिपत्तिं चक्रुः । १ 'वान्छितानि च प्राप्यन्ते' इति क-पाठः। २'धर्मोदयः स्यात् ' इति ह-पाठः। ३ 'मयानि क्रीडा कर्तु क. ' इति ङ-पाठः । ४ ' द्योतयन्ते ' इति ड-पाठः। ५ 'नाय' इति ङ-पाठः। Page #118 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा। अत्र देवेन सह देवपूजा मयैव दश दिनानि कृता। येत् तैर्दिव्याहारो भोजितः तत्स्वरूपं वक्तुं न पार्यते । तत्रत्यां ऋद्धिं दृष्ट्वा मम पुण्ये विशेषरुचिर्जाता । तदा मयोक्तम्-धरणेन्द्र ! मां नगरे प्रेषय यथा पुण्यं करोमि । ततः श्रीधरणेन्द्रेण स्वहस्तसक्ता दिव्यरत्नमयी मुद्रिका सप्रभावा गगनस्थायिनी बहुजनभोजनदायिनी समर्पिता । एतस्याः प्रभावं शृणु-यदा विशेष पुण्यकार्य स्यात् तदा प्रातरेषा नमस्कारोपसर्गहरस्तवाद्यगाथात्रयं वारत्रयं स्मृत्वाऽङ्गणे आकाशे प्रोच्छालनीया। तत्र तावत् स्थास्यति यावत् पश्चजनसर्धिपश्चशतीनां भोजनं भविष्यति । राजा हृष्टः, तां मुद्रिका सबहुमानमलात् । ततः तेनाद्य स्वदेवयुतो दिव्यतुरङ्गमेनात्र प्रेषितः । परं युष्माकं संमुखागमनेन कौतुकं जातम् । प्रधानः प्राह-देवाधिष्ठायकदेववाक, पातालगमनात्रागमनकपाटोद्घाटनं यावत् सर्व मन्त्रिभिः कथितम् । ततो नृप आह–सभाग्रे पुण्यफलानि । यानि देवानां सौख्यानि वर्तन्ते, तानि वक्तं कः क्षमः स्यात् ? । उक्तं च""देवाण देवलोए जे सुक्खं तं नरो सुभणिओ वि। न भणइ वाससएण वि जस्स वि जीहासयं हुज्जा ॥२६७॥" तेन पुण्यमेव करिष्यामि । मन्त्र्याह-पार्थिवानां सदा पुण्यमस्ति । यतः-- १ ततस्तै.' इति ङ-पाठः। २' कार्ये राद्धं भोजनं ' इति क-पाठः । ३ छाया देवानां देवलोके यत् सौख्यं तद् नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत् ॥ Page #119 -------------------------------------------------------------------------- ________________ ९० श्रीजिनसूरमुनिवर्यविरचिता "न्याय्यो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारं प्रवर्तन्ते स जीयात् पृथिवीपतिः ॥ २६८ ॥ प्रजानां धर्मप भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागो, यः प्रजा नैव रक्षयेत् ॥ २६९॥" ततो राज्ञा प्रासादादिसप्तक्षेत्र्यां धनं व्यंप्तम् "" जिणवणे जिणबिंबे पुत्थयलिहणे चउव्विहे संघे । जो das नियदव्वं सुकयत्था ते अ संसारे ॥ २७० ॥३ मासमध्ये साधर्मिकं वात्सल्यद्वयं पाक्षिकस्य पारणे २ श्रीधरणेन्द्रदत्तमुद्रिका रत्नप्रसादात् साधर्मिक वात्सल्यं करोति । बहूनि वर्षाणि जातानि ॥ एकदा पारणके राजा श्रीगुरुवन्दनार्थं प्राप्तः । उपदेशो दत्तः, तदैकः श्राद्धो जिनधर्मवासितः सप्तधातुविहितश्राद्धैकादशप्र तिमः श्रावकैकविंशतिगुणाभिरामेण श्रीआनन्दप्रतिमः द्वादशव्रतधरः श्रीगुरुपादयोः वन्दनकानि ददानोऽस्ति । राज्ञा स नैष्ठिक १ ' व्ययितम्' इति क-पाठः । २ छाया - जिनभुवने जिनबिम्बे पुस्तक लेखने चतुर्विधे से | ये वपन्ति निजं द्रव्यं सुकृतार्थास्ते च संसारे ॥ ३ ङ-पाठस्तु यथा " " जिणभुवण - जिणबिंब - पुत्थय - संघसरूवाई सत्त खित्ताई । जिण्णोद्धारं पोसहसाला तह साधारणं चेव ॥ [ जिनभुवन जिनबिम्ब-पुस्तक सङ्घरूपाणि सप्त क्षेत्राणि । जीर्णोद्धारं पौषधशाला तथा साधारणं चैव ॥ ] ४' पक्षिकाद्वयपारणे' इति ङ-पाठः । Page #120 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । पुत्रो निमन्त्रितः। तदागुरुभिरुक्तम् । अस्याष्टमस्य पारणं वर्तते, तेन पूर्वमेव भोजनं देयम् । राज्ञा प्रतिपन्नम्-स आगतो भोजनार्थमुपवेशितः। तावता महेश्यानां पञ्चशती भोजनाय समागता। यावत् स श्राद्धः पारणकं कृत्वोत्थितः, तावद् गगनात् मुद्रिका समुत्तीणों राज्ञो हस्ते स्वयमागता। राजा दध्यौ-किमद्य सञ्जातम् ? किं देवः कुपितः ? किं वा ममानास्था काऽप्यभूत् ? किंवा मत्पुण्यं क्षीणम् ? किं देवोक्तं पुण्यमद्यासत्यं जातम् ? कथमधुना महत्त्वं रक्षणीयम् १ कथं वा पञ्चशतीनामागतानां शीघ्रं गौरवं करणीयम् ? तावद् देववागभूद् राज्ञश्चतुष्के "राजश्चिन्ता नैव कार्या, न मृषा देवतावचः । __ तव पञ्चशतीपुण्य-मेकस्मिन् भोजिते भवेत् ।। २७१ ॥ महतां महान्तो वात्सल्यकारिणः स्युः, न लघूनां पुण्यवतां गुणवतां कोऽप्यस्ति । यतः" नागुणी गुणिनो वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः ॥ २७२ ॥" ततः सूपकारेणोक्तं नृपाने-परमानपात्राणि रिक्तानि जातानि। ततो देव आकाशस्थोऽवक्-मावद, त्वं गत्वा विलोकय, मया भृतानि सन्ति । मनुष्यसहस्राणां भोजने कारितेऽपि न्यूनानि न भविष्यन्ति । नृपो हृष्टः सर्वान् भोजयामास । तानि तथैवाकण्ठं भृतानि दृश्यन्ते । ततः सकलं नगरं निमन्त्र्य भोजितम् । नगरलोकस्य चमत्कारो जातः । कोऽपि पाकं कुर्वाणो न दृश्यते । सर्वेषां दिव्याहारो जातः । तत् किं देवः प्रत्यक्षोऽस्ति ? किंवा १ 'भोजितः' इति ङ-पाठः। Page #121 -------------------------------------------------------------------------- ________________ ९२ श्रीजिनसूरमुनिवर्यविरचिता देवैर्वरो दत्तोऽस्ति ! किं चित्रवल्लिकाऽस्ति ? किं वा स्वर्णपुरुषः प्राप्तोऽस्ति ? । राजाssह सभायाम् - एष धर्मध्यानमहिमाऽवग-न्तव्यः । तदा कवीश्वरेणाशीर्वादद्वयमुक्तम् । यथा" श्रीमत्कंप्रिप्रियाराद (१) श्रीमत्पययशोमद । श्रीgaraat नन्द श्रीदस्याररमास्पद || २७३ ॥” स्वस्तिकं श्रीनृपनामगर्भम् । श्रीमत्सभाविवेकाभ ! शातकुम्भलसत्प्रभ ! | राजादे सभयादम्भ ! गुणकुम्भ ! रुचानिभः ।। २७४ ।” अष्टदलं कमलं श्रीगुरुनामगर्भम् । ततो राजा हृष्टः 46 ग्रामाः पञ्च हयाः पञ्च, सहस्राः पञ्च काञ्चनाः । प्रियङ्करेण तुष्टेन, दत्ता स्वस्तिककारिणे ।। २७५ ।। " ततः स्वपित्रोः श्री' शत्रुञ्जय' महातीर्थयात्रां सविस्तरां कारयामास । यथा १ एतत्स्थाने ङ-पुस्तके काव्यद्वयं यथा - 66 'उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्या न च वचसि कटुचित्रपाकानुभोजी कोषापेक्षी परस्मादुचितबहुपथः सर्वदा पुण्यलोकी चित्रं राजाधिराज ! त्वमिव तव रिपुस्तत्र कम्पं (?) प्रतीमः ॥ १॥ भाले भाग्यकला मुखे शशिकला लक्ष्मीकला नेत्रयोः हस्ते दानकला भुजे जयकला युद्धे प्रतिज्ञाकला । भोगे कोककला गुणे बलकला चित्ते प्रतिज्ञाकला काव्ये कीर्तिकला तव प्रतिदिनं क्षोणीपते ! राजते ॥ " २-३ प्रियङ्करेति नृपनाम, विशालराजेति गुरुनाम इति सुस्पष्टं यन्त्रदर्शनादवसीयते । ४' राज्ञा आशीर्वाद दातुदनं दत्तम्' इति ङ-पाठः । Page #122 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा | ९३ सेतुंजो १ सम्मतं २ सिद्धंतो ३ संघभत्ती ४ संतोसो ५ । सामाइयं ६ सड्ढा वि य ७ सत ससा दुल्लहा लोए ॥२७६॥" तीर्थे साधर्मिक वात्सल्य - श्री सङ्घ पूजा - दीनोद्धार - सत्रागारप्रभृति कृतम् । यतः " विवाहे तीर्थयात्रायां, चन्द्रे मित्रे सुरालये । वस्त्रदानमिदं श्रेष्ठ, सत्पात्रेषु विशेषतः ॥ २७७ ॥” तत्पिता पासदत्तश्रेष्ठी तलहट्यां स्वर्गतः । तन्नाम्ना देवकुलिका श्रीशत्रुञ्जये कारिता । तत्स्थाने महोदयं कुर्वन् स्वगृहे प्राप्तः । तदनु स्वर्णमयीं राजादनीं पादुकायुतां कारयित्वा राजा स्वगृहे पूजयामास । ततो वार्धके पुण्यावसरं ज्ञात्वा पुत्राय राज्यं दित्सुस्तं शिक्षयामास । यथा "कोपं स्वामिनि मा कृथाः प्रियतमे मानं भयं सङ्गरे खेदं बन्धुषु दुर्जने सरलतां शाठ्यं विशुद्धात्मने । धर्मे संशयितां गुरौ परिभवं मिथ्याविवादं जने ज्ञातिषु दुःस्थितेऽवगणनां नीचे रतिं पुत्रक ! || २७८ ॥ जीभ साचु बोलिजे, राग रोस कर दूरि । उत्तमसुं संगति करो, लाभइ सुख जिम भूरि ॥ २७९॥ १ छाया शत्रुञ्जयः सम्यक्त्वं सिद्धान्तः सङ्घभक्तिः सन्तोषः । सामायिकं श्रद्धाऽपि च सप्त ससा दुर्लभा लोके ॥ २ ' विशुद्धाशये ' इति ङ-पाठः । ३ तात्पर्यम् जिह्वया सत्यं ब्रूयात् रागरोषौ कृत्वा दूरे । उत्तमस्य सङ्गतिं कुरु लभ्यते सुखं येन भूरि ॥ ४ दोधकस्यास्य प्रतिपादप्रारम्भिकाक्षरेण ' जीराउला' इति श्रीपार्श्वनाथ स्यापरं नाम । Page #123 -------------------------------------------------------------------------- ________________ श्री जिनसूरमुनिवर्यविरचिता 'जिणवर देव आराहीर, नमीहि सहगुरु भत्ति । सुध धम्म ज सेवी, रही निरमल चित्ति ॥ २८० ॥ " गाथाद्वये प्रथमाक्षरेसु जीराउला कर्तुर्नाम च । इति स्वपुत्रस्य जयङ्करस्य शिक्षां दत्त्वा सुमुहूर्ते स्वपदे तं स्थापयामास । राजा धर्मकृत्यानि करोति । अष्टमीचतुर्दश्योः पौषधं गृह्णाति । सुपात्रेषु दानं ददाति । यतः ९४ ""अभयं सुपत्तदाणं अणुकंपा उचियकीत्तिदाणं च । "दुनि विमोक्खो भणिओ तिनि वि भोगाइयं दिति ॥ २८९ ॥ ततः प्रान्तसमये जाते पूर्णायुः प्रतिपाल्याराधनाऽनशनादि बहुपुण्यानि विधाय प्रियङ्करराजा 'सौधर्म' देवलोके समृद्धिकदेवोऽभूत् । क्रमेण 'महाविदेह' क्षेत्रे मोक्षं प्राप्स्यति । ततः केचन पुत्राः प्रियङ्कर वदतिजाताः पितुरधिका भवन्तिस्म । श्रीस्थानाङ्गे (चतुर्थस्थानके) अप्युक्तम् - " पुत्ता चउव्विहा पन्नत्ता, तं जहाअइजाए १ सुजाए २ अणुजाए ३ कुलंगारे ४ एवं सीसा वि । " १ तात्पर्यम् - जिनवरो देवो आराध्यतां नन्तव्यः सद्गुरुर्मतया । शुद्ध धर्म एव सेवनीयः स्थातव्यं निर्मलेन चेतसा ॥ २ अत्रापि 'जिनसूर' इति कथाप्रणेतृनाम प्रकव्यते । ३ 'पूर्णमास्योः' इति ङ-पाठः । ४ छाया अभयं सुपात्रदानं अनुकम्पा उचित कीर्तिदानं च । द्वे अपि मोक्षो भणितः त्रीण्यपि भोगादिकं ददति ॥ ५ ' दोह वि' इति क-पाठः । ६ छाया- पुत्राश्चतुर्विधा प्रज्ञप्ताः, तद्यथा - अतिजातः सुजातः अनुजातः कुलाङ्गारः । एवं शिष्या अपि । ७' सुजाए अइजाए ' इति ङ-पाठः । Page #124 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथा । सहकारश्च सुजातं कूष्माण्डीबीजपूरमतिजातम् । वटतरुफलं कुजातं भवति कुलाङ्गारमिक्षुफलम् ॥ २८२ ॥ अतिजातोऽधिकस्तातात्, सुजातः स्वसमः पितुः। अपजातो गुणहीनः कुलाङ्गारः कुलान्तकः ॥ २८३ ।। नोभी रिसहो पढमो बीओ आइच्चमहजसा दुन्नी । तइओ आइचजसो चउत्थो होइ कंडरीओ ॥२८४॥ 'उपसर्गहर स्तोत्रं, ये ध्यायन्ति दिवानिशम् । तेषां प्रियङ्करस्येव, सम्पदः स्युः पदे पदे ॥ २८५ ॥ इति श्रीप्रियङ्करमहाराजः श्रीजिनशासनप्रभावको महाप्रावकोऽभूत् । इत्थं प्रियङ्करनृपस्य कथां निशम्य यत्नो विधेय इह धर्मविधौ सुधीभिः । ध्याने शुभे जिनगुरुप्रणतौ च दाने येनात्र राजसुखसन्ततिसम्पदः स्युः।। २८६ ॥ विशालराजसूरीश-सुधाभूषण सद्गुरोः। शिष्येण जिनसूरेण, सुकृताय कथा कृता ॥२८७॥ उपसर्गहरस्तोक-कथां कल्याणकारिणीम् । शृण्वन्ति वाचयन्त्यत्र, सुखिनस्ते भवन्ति वै ॥ २८८ ॥ १ 'पुनहींनः ' इति क-पाठः । २ छायानाभेः ऋषभः प्रथमः द्वितीयः आदित्य-महायशसौ द्वौ । तृतीयः आदित्ययशाः चतुर्थकः भवति कण्डरीकः॥ ३. धनुश्चिह्नान्तर्गतोऽयं ङ-पाठः । Page #125 -------------------------------------------------------------------------- ________________ श्रीजिनसूरमुनिवर्यविरचिता 'उपसर्गहरस्तोत्रलघुवृत्तिरियं सम्पूर्णा ॥ श्रीरस्तु ॥ शुर्भ भवतु | कल्याणमस्तु ॥ ९६ तैलाद् रक्षेज्जलाद् रक्षेद्, रक्षेच्छिथिल बन्धनात् । परहस्तगतां रक्षे- देवं वदति पुस्तिका ॥ १ ॥ asari प्रियङ्करनृपकथा समाप्ता 222 १' इति श्रीप्रियङ्करनृपकथा श्रीउपसर्ग हरस्तोत्रप्रभावे समाप्ता ' इति ङ-पाठः । Page #126 -------------------------------------------------------------------------- ________________ श्रीभद्रबाहुस्वामिसूत्रितं उपसर्ग हर स्तोत्रम् ( श्रीद्विजपार्श्वदेवगणिरचितलघुवृत्त्या विभूषितम् ) boo ॐ नमः श्रीपार्श्वजिनाय । 'धरणेन्द्रं नमस्कृत्य, श्रीपार्श्व मुनिपुङ्गवम् । उपसर्गहर' स्तोत्र - वृत्तिं वक्ष्ये समासतः ॥ १ ॥ प्रणतसुरासुरललाट विन्यस्तमुकुट श्रेणिसमाश्रितमेव चञ्चच्चूडामणिदम्भोलिप्रमुखरत्नप्रभाप्राग्भारप्रकाशितपादपङ्केरुहस्य श्री - पार्श्वनाथस्य सम्बन्धि मन्त्रस्तोत्रं ' उपसर्गहर' नामप्रख्यातं पञ्चगाथाप्रमाणम् । तस्य मया कथितवृद्धोपदेशेन अस्यैव स्तोत्रकल्पानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तवृत्तिर्विधीयते [मध्यगाथा ] तस्य चांद्यां गाथामनुक्रमेणाह -- उवसग्गहरं पासं, पासं वंदामि कम्मघणमुक्कं । विसहर विसनिन्नास, मंगलकल्लाणआवासं ॥ १ ॥ अस्य व्याख्या– वन्दामि - स्तौमि । कं कर्मतापन्नम् ? पार्श्वनाथस्वामिनं अशोकाद्यष्टमहाप्रातिहार्यपूजासमन्वितं चतुस्त्रिंशद्बुद्धयाऽतिशयोपेतं त्रयो (चतुर् ) विंशतितीर्थकरेभ्यः श्रीपार्श्वनाथस्वामिनं १' वांद्यं ' ( ? ) इति ख- पाठः । Page #127 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् समवसरणभूतलं तत्सर्वबाह्यं तस्य सम्बन्धापनमने प्राकारत्रयाल. कृतगोपुररत्नमयकवसीस(पिशीर्ष)तोरणविराजितमवनितलानि। योजननीहारिणी प्रेसन्नभव्यलोकहृदयानन्दकारिणी प्रधानार्धमागधीभाषाविशेषणसमकालमेव चित्तस्वरूपनरामरादिजन्तुसंशयसन्दोहापोहसंमन्याद्यनेन स्वविहारपवनप्रसरेण पञ्चपञ्चविंशतियोजनप्रमाणं चतुर्दिग्विभागमहामण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणसङ्घदेवनरेन्द्रदानवचारणविद्याधरकिन्नरनारीतिर्यञ्च( क् ? )प्रभृतिभिरमृतरसपीयमानं निरन्तरं चित्ताहाददानमिति ध्यानमित्युच्यते । पुनरपि कथम्भूतम् ? उपसर्गहरमिति । कः शब्दार्थः ? उच्यते-'सृज विसर्गे' (पा० धा० १४१५) इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनं उपसर्गः। 'भावे' (कातन्त्रे सं० ७५० पृ० २१४) घञ्प्रत्ययः 'नामिनथोपधाया लघोः' (कातन्त्रे मू० १०६ पृ० ११७) इत्यनेन सूत्रेण गुणे कृते पश्चात् 'चजोः कगौ धुवानुबन्धयोः' (कातन्त्रे सू० ५४२, पृ० १९०) इत्यनेन सूत्रेण गादेशे कृते उपसर्ग इति सिद्धम् । 'हृञ् हरणे' (पा० धा० ८९९) इत्यस्य धातोः हरणं हरः 'स्वरवृदृगमिग्रहाम् (अल) (कातन्त्रे मू०५७५ पृ० १९४)' अलप्रत्ययः । 'नाम्यन्तयोर्धा (कातन्त्रे सू० ३२, पृ० १०७) हरः इति सि. उपसर्गहरं, प्रत्यूहविध्वंसकमित्यर्थः । पार्श्वमिति शब्देन पार्श्वनामा यक्षः स उच्यते । तत्र पार्श्वनाथतीर्थसमुत्पन्नस्त्रयोविंशतितमो यक्षराट् अष्टा गयोगुणः' -- १ ‘यान्वमनेकं' इति ख-पाठः । २ ‘प्रसरन्त ' इति ख-पाठः । ३ ' समत्पाद्यनेन ' इति ख-पाठः । ४ एष सूत्रपृष्ठाङ्को दीयते १९५२तमे वैक्रमीयाब्दे हीराचन्द्रनेमिचन्द्रवेष्ठिना प्राकाश्यं नीतायाः कातन्त्ररूपमालाया आधारेण । Page #128 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् चत्वारिंशत्सहस्रयक्षपरिवृतः श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथम्भूतम् ? 'कर्मघनमुक्तं', क्रियन्ते इति कर्माणि, धनानि च तानि कर्माणि च 'कचित्परनिपातोपि' इति (वचनात्) कर्मधनानि तैर्मुक्तम् , निबिडकर्मरहितमित्यर्थः। पुनरपि कथम्भूतम् ? 'विषधरविषनिर्माशं' दुष्टसर्पविषनाशकमित्यर्थः । कथम्भूतम् ? 'मङ्गलकल्याणआवासं'। मङ्गलमिति कः शब्दार्थः ? उच्यते-'अगिरगि-लगि-मगीति दण्डकधातुरस्य 'इदितानुसूधातोः' इति विहितकुणादिकाडलभूतप्रत्ययान्तस्य अनुबन्धलोपे च कृते प्रथमैकवचनान्तस्य मङ्गलमिति रूपं भवति । मङ्गयते यथाहितमनेनेति मङ्गलम् । मङ्गयते-विधिना गम्यते साध्यते इति यावत् । अथवा मङ्गेति धर्माभिधानम् । 'रा ला आदाने' इत्यस्य धातोर्मङ्ग उपपदे 'आतोनुपसर्गात् कः' (कातन्त्रे सू० ५८७, पृ० १९५) इति कप्रत्ययान्तस्य 'आतो लोप इट कित्रित्ती(१) अनेन सूत्रेणाकारलोपेच कृते प्रथमैकवचनान्तस्यैव मङ्गलमुभसिद्धमिति । कल्याणमिति कः शब्दार्थः ? उच्यते-'अण रण' इत्यादिदण्डकधातोः कल्यशब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यपि 'अस्योपधाया (दीर्घो वृद्धिाभिनामिनिचट्सु') (कातन्त्रे सू०२२३, पृ० १३६) इत्यनेन सूत्रेण अकारदीर्घत्वम् । 'समानः सवर्णे दीर्घाभवति (परश्च लोपम्') (कातन्त्रे सू० २४, पृ० ५) इत्यनेन दीर्ये कृते द्वितीय कवचनान्तस्यैव कल्याणं सिद्धमिति । आवासमिति कः शब्दार्थः ? उच्यते-'वस निवासे' इत्यस्य धातोः आशब्दपूर्वकस्य आवासनं आवासः। भावे पनि कृते च समासे 'अस्योपधाया०' (कातन्त्रे मू० २२३) इत्यनेन सूत्रेण कृते दीर्घ आवासं-निवासं रमणीयं स्थानं श्रीपाश्वनाथजिनालयम् । इति गाथार्थः ॥१॥ Page #129 -------------------------------------------------------------------------- ________________ १०० उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् अधुना वृद्धसम्प्रदायः- उपसर्गहरं पार्श्व प्रत्येकमष्टयन्त्रमन्त्रदर्शनायाह - कारनाम - गर्भितस्य बाह्येषु चतुर्दलेषु पार्श्वनाम दातव्यम् । दलाग्रेषु हरः ४ इति न्यसेत् । बाह्येह हा हि ही हु हु है है हो हो हैं हः वेष्टयेत् । मायावीजं त्रिगुणं वेष्टितं यन्त्रम् । वँकारनामगर्भितस्य बहिश्चतुर्दलेषु पार्श्वनाम दातव्यम् । बर्हिर २ निरन्तरं पूरयेत् । बाह्ये द्वादश ह हा इत्यादि वेष्टयेत् । बाह्ये अकारादिक्षकारपर्यन्तं वेष्टयेत् । मायावीजं त्रिगुणं वेष्टय (ते) तृतीयं यन्त्रम् । हूंकारनामगर्भितस्य शेषं पूर्ववत् सर्वं द्रष्टव्यम् । हैं हूं नामगर्भितस्य हकारं वेष्टयेत् । बाह्ये पोडश स्वरानावेष्टयेत् शेषं पूर्ववत् । पञ्चमयन्त्रवद् झंनामगर्भितस्य बहिरष्टदलेषु ॐ पार्श्वनाथाय स्वाहा दातव्यं, शेषं पूर्ववत् यन्त्रम् । हं ( हुँ ?) कारनामगर्भितस्य बाह्ये मायया वेष्टयेत् । बहिः ॐ पार्श्वनाथाय स्वाहा वेष्टयं, शेषं पूर्ववत् ॥७॥ एतेषां सप्तयन्त्राणामपि कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य कुमारी (कर्तित) सूत्रेणावेष्ट्य वामभुजदण्डे धारणीयं जगद्वल्लभ[:]सौभाग्ययशोलक्ष्मीवृद्धिः भूतपिशाचराक्षसज्वरग्रहदोषशाकिनीविषविषमहरप्रभृतिभयरक्षा (च) भवति । ॐ ह्रीं श्रीं हर हर स्वाहा । अस्य क्रिया - अष्टोत्तरशतश्वेतपुष्पैर्दिनत्रयं श्रीपार्श्वनाथसमीपे क्रियमाणेन सर्वसम्पदादिकं भवति । ॐ गमलवर्यु ( ग्लव्यरूं ? ) त्रिशूलमुद्रया श्री ग्रू गों ग्राहय २ छिंद भिंद २ विवारिम ( निवारय ? ) २ दमलवर्यू ai वीं यूँ ः हा हा ताडय २ घमलवर्यू घां घ्रीं घूं घौं घः घाः यूँ २ हुँ २ फट् हमलव ह्रां ह्रीं ह्रौं ह्रः हा हा घै २ कठोरे मुद्रायां Page #130 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०१ ज्वल २ बालय २ प्रज्वल प्रज्वालय २ ॐ नमो भगवते पार्श्वयक्षाय चण्डक्रोधाय सप्तफटाय दूं धूं धूं शमलवयं श्रां श्रीं श्रृं श्रौं श्रः हा २ घे२ वज्रामि त्रिशूलधारया हर २ इदं भूतं हन २ दह २ पच २ त्रासय २ ख २ खाहि २ मन्त्रराज आज्ञापयति हुँ फुट् स्वाहा। पार्श्वयक्षमन्त्रः॥ ___ अधुना भूतपिशाचप्रेतप्रभृतिरक्षामाह-आग्नेयमण्डले त्रिकोणेषु रांकारं दातव्यं ज्वालाग्रे रेफस्वस्तिकभूषितम् । तन्मध्ये रमलवयूँ संलिख्य बाह्ये ॐ रमलवरयूंरपरांहाः हांआं क्रों क्षी ही क्लीं ब्लू हां ही पार्श्वयक्षिणी ज्वल २ प्रज्वल २ दह २ पच २ इदं भूतं निर्धाटय २ धूमान्धकारिणी ज्वलनशिषे हफुट(व) मात्रीदूतिकासहिते पार्श्वयक्षिणी आज्ञापयति स्वाहा । एतन्मन्त्रेण वेष्टयेदुच्चाटय इमं पिण्डं ललाटे ध्यायेदग्निवर्ण सर्वाङ्गं भूतं ज्वरं शाकिनीप्रभृति नाशयतीत्यर्थः॥ इदानीं भूतमन्त्रानन्तरं सर्वविषापहारमहाविषधरविषनि शं भावमाह-ॐ वमलवयूँ वं ५हांआंक्रोंक्षीं क्लीं ब्लू हां हीं ज्वालामालिनी झङ्कारिणी प्रतिसहितविषं निर्विषं कुरु २ स्थावरविषं निर्विषं कुरु २ स्थावरविषं अङ्गजं कृत्रिमं विषं जावरं जोगजङ्गमविषं अपहर २ इमं डंकं अमृतेन अभिषिञ्चय २ उत्थापय २ दण्डेनाक्रम्य विषमं विषं ठः ३ ज्वालामालिन्याज्ञापयति स्वाहा । पुरुषप्रमाणं दण्डं गृहीत्वा अष्टोत्तरशतवारमभिमन्त्रयेत् ताडयदुवं साधेया सर्वसन्धिषु कालदष्टो उत्थापयति ॐ नमो भगवते श्रीघोणे हर २ दह २ चर २ मए २ वर धर२ लप २ जरसीद्धग्रस २ १ ' मण्डलत्रये ' इति ख-पाठः। Page #131 -------------------------------------------------------------------------- ________________ १०२ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् मं २ क्षं २ क्षीं ह्रीं ह्रां ३ हूं भगवति श्रीमं वोगघः स ३ ठः ३ डः ३ रः ३ घेन् क्रींन् वींवरविहंगमानुजेषन दारिकरवरिदासोरय २ गं३ ठ ३ हूं फट् स्वाहा। श्रीघोणमन्त्रःॐ नमो भगवते श्रीघोणे हर २ दर २ सर २ धर २ मध २ हरसा २ क्ष २ व २ हमलवरयूं क्षमलवरयूँ धमलवरयूँ रमलवरर्यं वरमलवरयूं सर्पस्य गतिस्तम्भं कुरु २ स्वाहा । एतन्मन्त्रद्वयं स्मरयेत् (?) त्रिसन्ध्यं सर्वभयं नाशयति ॥ ॐ नमो भगवते श्रीपार्श्वनाथाय पद्मावतीसहिताय हिलि २ मिलि २ चिलि २ किलि २ ह्रां ह्रीं हूं ह्रीं ह्रः क्रोन यां २ हंस हुं फट् स्वाहा । सर्वज्वरनाशयनमन्त्रः ॥ ज्वरानन्तरं देवकुलं दर्शयन्नाह । तद्यथा— यमलवरयूं क्षमलवरयूं समलधरयूं नामगर्भितस्य बाह्ये प्रत्येकं हलमलवरयूं वेष्टयेत् । बाह्ये षोडश स्वराः पूरयेत् । तद्बहिरष्टदलेषु कचतटक्षठयपव ममलवरयूं पिण्डाक्षराणि दातव्यानि । बहिरष्टपत्रेषु ब्रह्माणी कुमारी इन्द्राणी माहेश्वरी वाराही वैष्णवी चामुण्डा गणपतये ॐकारपूर्वं नामान्तं दातव्यम् । तद्वाह्ये यमलवरयूं यः ५ हाः हां आं क्रों क्षीं क्लीं ब्लुं द्रा द्री पार्श्वयक्षिणी मात्री ब्रह्माणी दूतिकासहिते नमः । ( आ ) वेष्टय पूर्वोक्तक्रमेण ककारादिहकारपर्यन्तं पिण्डाक्षराणि विन्दुकलाविभूषितानि वेष्टयेत् । वाह्ये मायाबीजं त्रिधा वेष्टयेत् । यन्त्रत्रयस्य मन्त्रम् - ॐ आं कों क्षीं ह्रीं क्लीं ब्लूं ह्रां ह्रीं ज्वालामालिनीं नमः । मूलविद्या अष्टोत्तरशतं निरन्तरं त्रिसन्ध्यं ध्यायमानेन सर्वसिद्धिवृद्धिर्लक्ष्मीर्भवति ॥ इदानीं प्रथमगाथया कल्पानुसारेण मन्त्रं यन्त्रं च व्याख्याय गाथयाऽनेन्तरं अष्टारमष्टवलयारचक्रं सप्रपञ्चमाह - १ ' नन्तरी दुट्ठ अट्ठार' इति ख- पाठः । - Page #132 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०३ विसहरफुलिंगमंतं, कंठे धारेइ जो सया मणुओ।। तस्स गह-रोग-मारी-दुजरा जंति उवसामं ॥२॥ अस्य व्याख्या–यान्ति-गच्छन्ति । के एते कारः ? ग्रहरोगमारिदुष्टज्वरा इति । आदित्यप्रभृतयोऽष्टाशीतिग्रहपीडा नाशयन्ति रोगा-वातपित्तश्लैष्मिकामयादयःमारि क्षुद्रयन्त्रमन्त्रयोगिनीकृतं महाघोरोपसर्गज्वररुकूप्रभृतयः दुष्टज्वरा अनेकप्रकाराः-दाव(ह)-ज्वर-वातज्वर-पित्तज्वर-विषमज्वर-नित्यज्वर-वेलाज्वर-मुहूर्तज्वरादयः । कं कर्मतापन्नम् ? ' उपशामम्' । विनाशं यान्तीत्यर्थः । कस्य ? तस्य । यः किं० ? आत्मनाऽनुजः(मनुजः-)पुरुषो धारयति-व्यवस्थापयति । के कर्मतापन्नम् ? 'विषधरस्फुलिङ्गमन्त्रं' विषधरस्फुलिङ्गस्य मन्त्रस्तम् । विषधरस्फुलिङ्गमन्त्रोपलक्षणत्वात् तथैकप्रकारं पञ्चनमस्कारचक्रमष्टारमष्टवलयारचक्रमुच्यते। क धारयति ? कण्ठे । निरन्तरं एकाग्रमानस(मनसा?) ध्यायमानं सर्वकल्याणसम्पत्कारकमित्यर्थः। कथम् ? 'सदा" सर्वकालम् । इति गाथार्थः ॥ अस्य भावनाविशेषः । वृद्धसम्प्रदायः-प्रथमं तावदष्टारमष्टवलयारमध्ये हूंकारनामगर्भितस्य बहिरष्टदलेषु ॐ पार्श्वनाथाय ह्रीं नमः संलिख्य दक्षिणापार्श्वे पार्श्वयक्षं संस्थाप्य वामपार्श्वे पार्श्वयक्षिणी संस्थाप्य बाह्ये चतुर्दिक्षु ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, संलिख्य बाह्ये षोडश स्वरानावेष्टयेत् । बहिरष्टपत्रेषु ॐ हां श्रीं नमिऊण पासनाहं ३ विसहर ४ वसह ५ फुलिङ्ग ६ ह्रीं नमः संलिख्य, तद्धहिरष्टपत्रेषु ॐ नमो अरिहंताणं ही Page #133 -------------------------------------------------------------------------- ________________ १०४ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् नमः, ॐ सिद्धाणं ही नमः, ॐ आयरियाणं हीं नमः, ॐ उवज्झायाणं ह्रीं नमः, ॐ नमो लोए सव्वसाहूर्ण हीं नमः, ॐ ज्ञानाय ही नमः, ॐ दर्शनाय हीं नमः, ॐ चारित्राय ही नमः आलिख्य, तद्बाह्ये षोडशपत्रेषु षोडशविद्यादेव्या नामानि, तद्यथारोहिण्यै नमः, प्रज्ञप्त्यै०, वज्रशृङ्खलायै०, वज्राङ्कुश्यै०, अप्रतिचक्रायै०, पुरुषदत्तायै०, काल्यै०, महाकाल्यै०, गौर्यै०, गान्धाW०, सर्वास्त्रमहाज्वालायै०, मानव्यै०, वैरोट्यै०, अच्छुसायै०, मानस्यै०, ॐ ह्रीं महामानस्यै, नमोऽन्तं सर्वत्र द्रष्टव्यम् । तद्बाह्ये चतुर्विंशतितीर्थङ्करजननीनामानि । तद्यथा-ॐ हीं मरुदेवायै नमः, विजयायै०, सेनायै०, सिद्धार्थायै०, मङ्गलायै०, सुसीमायै०, पृथिव्यै०, लक्ष्मणायै०, रामायै०, नन्दायै०, वैष्णव्यै०, जयायै०, श्यामायै०, सुजसायै०, सुव्रतायै०, अचिरायै०, श्रियै०, देव्यै०, प्रभावत्यै०, पद्मावत्यै०, वप्रायै०, शिवादेव्यै०, वामादेव्यैः, ॐ ह्रीं त्रिशलायै नमः, ॐ नमोऽन्तं सर्वत्र द्रष्टव्यम् । तद्बाह्ये षोडशपत्रेषु-ॐ इन्द्राय नमः, ॐ जयाय हीं नमः, ॐ आग्नेय ह्रीं नमः, ॐ अजिताय हीं नमः, ॐ यमाय ह्रीं नमः, ॐ अपराजिताय ह्रीं नमः, ॐ नैर्ऋत्याय ही नमः, ॐ जृम्भाय नमः, ॐ वरुणाय नमः, ॐ मोहाय नमः, ॐ वायवे नमः, ॐ वीतरायै (१) हीं नमः, ॐ कुबेराय नमः, ॐ नारायणाय नमः, ॐ ईशानाय नमः, ॐ विजयाय ही नमः आलिख्य, तद्वहिरष्टपत्रेषु ॐ आदित्याय नमः, ॐ सोमाय नमः, ॐ मङ्गलाय नमः, ॐ बुधाय नमः, ॐ बृहस्पतये नमः, ॐ शुक्राय नमः, ॐ शनैश्चराय नमः ॐ राहुकेतुभ्यो(भ्यां नमः । १-२ 'सर्वेषु' इति ख-पाठः। Page #134 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्र लघुवृत्त्याऽलङ्कृतम् १०५ बाह्ये मायावीजं त्रिगुणं वेष्टयेत् माहेन्द्रमण्डलं वज्राङ्कितं चतुष्कोणेषु क्षिंकारमालिख्य अस्य चक्रस्य सम्बन्धिमूलमन्त्रेण ह्रीं श्रीं क्लीं क्रों ग्रों ग्लें ब्लूं अहं नमः । ॐ नमो भगवओ अरिहओ । पासस्स सिज्झउ मे भगवइ महाविज्जा उग्गे महाउग्गे जसे पासे सुपासे २ पस्समालिनि ठः ३ स्वाहा । एयाए विज्झाए गामं नगरं पट्टणं कव्वर्ड घरं खित्तं विवरं कुडागारं बहुइ कमवामिधूयं दायं वा खेमं सिवं नीरोगं माणुसं बहुद सुपीगा सुखावहेवरु ॐ वम्माएविसपुत्ति सवाहणि सअपरिकरं मज्जं आगच्छ २ अत्र स्थाने तिष्ठ स्वाहा । आह्वानमन्त्रानन्तरं द्वितीयं बृहच्चक्रं कल्पानुसारेण चिन्तामणिनामचक्रस्य सम्बन्धि विस्तारेण बीजाक्षरं दर्शयन्नाह - अष्टारमष्टवलयारमध्ये ॐ ह्रीं श्रीं वां हं हं क्षं ह्रीं वां ह्रीं श्रीं ॐ वां ऐं ह्रीं वां क्षीं ह्रीं वाहं सं वमलवरयूं वा मध्यभागे हुंकारे नामगर्भितमालिख्य बाह्ये चतुर्दलेषु पार्श्वनाथं संलिख्य बाह्ये ह्रींकारं (सं) वेष्टय त्रिगुणं बहिरष्टकोणोपेतं चक्रमालिख्य कोणेषु ब्रह्माणं च ममलवरयूं धरणेन्द्राय धमलवरयूँ नागान् नमलवरयूं संलिख्य पद्मावतीं यमलवरयूं संलिख्य बाह्ये ह्रीं ॐ ह: ३ ह्यदेवत्रा भयहरन्नान्न ॐ ह्रीं (जीं?) सं हं सः यः ३ क्षिप स्वाहा । ह्रीं ह्रौं संवेष्टय बाह्ये पोडशकमलमध्ये षोडश स्वरान् संलिख्य प्रथममध्यदले द्वौ २ संलिख्य ऊर्ध्वभागे दलाग्रे ॐ ह्रीं श्रीं नमिऊणपासनाह विसहरवसह जिणफुलिंग ह्रीं श्रीं नमः । पुनरपि बाह्ये कमलमध्येषु ॐ नमो अरिहंताणं हीं नमः, ॐ नमो उवज्झायाणं ह्रीं नमः, ॐ सिद्धाणं ह्रीं नमः, ॐ नमो आयरि १ 'कर्मचाभिधूयं दायं वा खेमं सि वं नीरोगं सानुसं' इति ख- पाठः । Page #135 -------------------------------------------------------------------------- ________________ १०६ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् याणं ह्रीं नमः, ॐ नमो लोए सव्यसाहूणं ह्रीं नमः, ॐ नमो ज्ञानाय ह्रीं नमः, ॐ दर्शनाय ह्रीं नमः, ॐ चारित्राय ह्रीं नमः, विदिगारेषु [ॐ] उवसग्गहरं पासं १ पासं २ वंदामि ३ कम्मघणमुकं ४ विसहर ५ विसनिन्नासं ६ मङ्गलकल्लाण ८ आवासं स्वाहा इति संलिख्य, ततो बाह्ये अनन्तकुलिकवासुकिशङ्खपालतक्षककर्कोटपद्ममहापद्म ॐकारं पूर्व नामान्तमालिख्य विदिगारेषु ॐ विसहरफुलिंगमंतं १ कण्ठे धारेइ २ जो सया ३ मणुओ ४ तस्स गह ५ रोगमारी ६ दुजरा जंति ७ उवसामं ८ स्वाहा संलिख्य पुनरपि बाह्ये षोडशविद्यादेव्या नामानि षोडशदलेषु ऐं ह्रीं क्लीं रोहिण्यै नमः सर्वेषु द्रष्टव्यानि । पुनरपि बाह्ये तीर्थङ्करजननीनामानि मरुदेव्यादीनि दलेषु प्रत्येकं २ ॐ ह्रीं नमोऽन्तं संलिख्य बाह्यदलेषु प्रत्येकं २ इन्द्राग्नियमनिब्रतवारुणवायव्यकुबेरईशाननागात् ब्रह्माणं ॐकारपूर्व नमोऽन्तं संलिख्य विदिगारेषु चिहउ १ दूरे मंतो २ तुज्झ पणामो वि ३ बहुफलो होइ ४ नरतिरिएसु ५ वि जीवा ६ पावंति न दुक्खदोहग्गं ७ स्वाहा इति संलिख्य बाह्ये चतुर्विंशतिदलेषु आदित्य-जया, सोम-अजिता, मङ्गल-अपराजिता, बुध-जम्भा, बृहस्पति-मोहा, शुक्र-गौरी, शनैश्चर-गान्धारी, राहु-केतू संलिख्य विदिगारेषु तुह संमत्ते लढे १ चिन्तामणि २ कप्पपायवब्भहिए ४ पावंति ५ अविग्घेणं ६ जीवा अयरामरं ठाणं ८ स्वाहा संलिख्य उं(ॐ ?) वामादेवि महाविहणिसपरिकरिमहि आगच्छ २ अत्र स्थाने तिष्ठ २ स्वाहा । मायाबीजं त्रिगुणं (स)वेष्टय माहेन्द्रवज्राङ्कितस्य तु चतुष्कोणेषु किंकारि देयं चक्रं कुङ्कुमगोरो १ 'महाबिहा बाहणि' इति ख-पाठः । Page #136 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०७ चनया सुगन्धद्रव्यैर्भूर्जपत्रे संलिख्य श्वेतवस्त्रश्चन्दनाभरणानिरन्तरैः त्रिसन्ध्यं ध्यायन् अष्टोत्तरशतपुष्पैर्जापः क्रियते सर्वसम्पत्करणं चक्रं कुङ्कुमगोरोचनया सुगन्धद्रव्यभूर्जपत्रे संलिख्य कण्ठे धारणीयम् । सर्वभयरक्षां करोति । द्वितीयचक्रमिति ।। ___ इदानीं चिन्तामणिबृहच्चक्रानन्तरं शुभाशुभं यन्त्रं सप्रपञ्चमाहचिहउ दूरे मंतो तुज्झ पणामो वि बहुफलो होई । नरतिरिएसु वि जीवा पावंति न दुक्खदोहरगं॥३॥ अस्या व्याख्या-तिष्ठतु-आस्तां दूरे-व्यवहितदेशे रमणीयमित्यर्थः। पञ्चनमस्कारसम्बन्धी ॐ ह्रीं हं नमो अरिहंताणं ह्रीं नमः । त्रिसन्ध्यं निरन्तरं अष्टोत्तरशतश्वेतपुष्पैरेकान्तस्थानेन जापेन क्रियमाणेन सर्वसम्पत्करी लक्ष्मीर्भवति । अथवा ध्यायेत (ध्यानेन?)हरहासकाशशङ्खगोक्षीरहारिणी(णा) हारकुन्देन्दुधवलनिबद्धं हृत्पुण्डरीके मनसि धृत्वा धारणं सञ्जाता तत्प्रत्येकान्तासमापूरितध्याननिरुद्धाः करणवृत्तयः आविर्भूतस्वरूपाः। पुण्य इवार्थनिष्भासः सञ्जातसमाधिविहितो अमूर्धानाहतु संयमक्षतमन्तमूर्धानं त्रिकालं सर्वसम्पत्करी ईप्सितफलदायिनी सर्वकल्याणकारिणी ध्यानमित्युच्यते। तव-भवतःप्रणामः-प्रह्वीभाव इत्यर्थः। बहुफलः-प्रचुरफल इत्यर्थः । भवति-विद्यते। नरा-मनुष्याः तिर्यक्ष्वपि जीवाः-प्राणिन इत्यर्थः। प्राप्नुवन्ति-आसादयन्ति न दुःखदौर्भाग्यमिति पीडाभव्योभयमिति गाथार्थः । अपिशब्देन समुच्चयार्थः । यन्त्र सूच्यते । अस्य भावमाह-हीनामगर्भितस्य बहिरष्ट१ 'डालभव्योभभय.' इति ख-पाठः । Page #137 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् दलेषु ह्रीं ब्लू ही ४ देवदत्तं ४ दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यैर्भूर्यपत्रे संलिख्य नारीबाहौधारणीयम् । वन्ध्या गुर्विणी भवति, मृतवत्सा गर्भ धारयति, काकवन्ध्या प्रसवति, सर्वभूतपिशाचरक्षा (च) भवति । वंकारनामगर्मितस्य बाह्ये षोडश स्वरान् वेष्टयेत् । ॐ हां हीं चामुण्डे ! स्वाहा। आवेष्टय बाह्य बलं २ पूरयेत् । एतद् यन्त्रं तु कुङ्कुमादिसुगन्धद्रव्यैः भूर्जपत्रे संलिख्य बाहौ धारणीयम्। बालग्रहरक्षा भवति । मायाबीजत्रिगुणं नामगर्भितस्य बहिरष्टदलेषु ही देइ दातव्यम् । एतद् यन्त्रं भूर्जे कुङ्कुमगोरोचनया आलिख्य स्त्रीपुरुषबाहौधारणीयम् । सौभाग्यं भवति । वांकारं नामगर्भितस्य बहिश्चतुर्दलेषु वंकारं दातव्यम् । बहिरष्टपत्रेषु रकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य(ते) क्षुद्रोपद्रवोपसर्गदोषा उपशाम्यन्ति । आ(वै?)रोव्यानामविद्यां ह्रींनामगर्भितस्य बहिरष्टपत्रेषु देयं हमयूं ही दातव्यम् । एतद् यन्त्रं गोरोचनया० भूर्जपत्रे संलिख्य कण्ठे हस्ते वा बद्ध्वा चौरभयं न भवति । अघोरा नाम विद्या । ह्रींकारनामगर्भितस्य बहिरष्टदलेषु मायाबीजं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सौभाग्यं भवति । मायागर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम्। एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सर्वजनप्रियो भवति। मायानामगर्भितस्य बहिरष्टपत्रेषु रकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य (ते) बालानां शान्तिपुष्टिकरी रक्षा भवति । मायावी नामगर्भितत्रिगुणं (सं)वेष्ट्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे आलिख्य कण्ठबाहुभ्यां धारयेत् । आयुषः अपश्रितज्वरभूतपिशाच१ 'उपशमयन्ति' इति ख-पाठः । २ 'विदर्भितस्य' इति ख-पाठः। Page #138 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०९.. स्कन्दोपस्मारग्रहगृहीतस्य बन्धे तत्क्षणादेव शुभं भवति । हृां [हीं] श्रीं ह्रीं श्रीं ह्रीं नामगर्भितस्य बाह्ये षोडशपत्रेषु ह्रीं श्रीं 5कारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य: दुर्भगनारीणां सौभाग्यं करोति । इदानीं पञ्चनमस्कारस्मरणीयफलं सप्रपञ्चमाह - तुह संमत्ते लद्वे, चिंतामणिकप्पपायवन्भहिये । पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥ ४ ॥ व्याख्या - ' प्राप्नुवन्ति' लभन्ते । के ते कर्तारः १ ' जीवाः प्राणिनः । कं कर्मतापन्नम् ? ' अजरामरं स्थानं ' शाश्वतं धवलं गोक्षीरकुन्देन्दुशङ्खहरहारसंकाशं सिद्धिक्षेत्रं रमणीयमित्यर्थः । पुनरपि कथम्भूतम् ? 'अविघ्नेन' निर्विघ्नेन । कस्मिन् ? ' तुह सम्मत्ते लद्धे' तव सम्यक्त्वे लब्धे सति सम्यग्दर्शने प्राप्ते । कीदृशे ? ' चिन्ता - मणिकल्पपादपाभ्यधिके ' चिन्तारत्नानेकप्रकारार्णववज्रवैडूर्यमहानीलकर्केतनपद्मरागमरकतपुष्परागचन्द्रकान्तरुचकमेचकाद्यनर्थेयरत्नराशिपरिपूरितावित्यर्थः । कल्पवृक्षसुसमधिके दश प्रकारा दृश्यन्ते । उक्तं च " चत्तारि सागरोवमेकोडाकोडीणं संतईकाले । एतसुसमा खलु जिणेहिं सव्वेहिं निद्दिहा ॥ १ ॥ तीय पुरिसाणमाऊ तिन्नि उ पलियाई तह परीमाणं । तिभेव गाउआई आइए भैणइ समयन्नू ॥ २ ॥ १ 'कोडिकोडीङ संतईए उ एगंत सुस्समा' इति पाठोऽवतारितो नन्दीसूत्रस्य श्रीमलयगिरिसूरिकृतायां वृत्तौ १९६तमे पत्रे । २ 'य', ३ 'पमाणं च', ४ 'भणंति', Page #139 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् उपभोगपरीभोगा जम्मंतरसुकयवीयजाया उ । कप्पतरुसमूहाओ होंति किलेसं विना तेसिं ॥३॥ ते पुण दसप्पयारा निद्दिटा समणसमयकेऊहिं । धीरेहिं कप्पतरुणो रकारवासरमामया (?) एए ॥४॥ मत्तंगया य भिंगा तुडियंगा दीवजोइचित्तंगा। चित्तरसा मणियंगा गेहागारा य अणियक्खा (णा?)॥५॥ मत्तंगएसु मज्जं सुहपेज्जं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पयाराणि ॥६॥ दीवसिहा जोइसनामया य निचं करेंति उज्जोयं । चि[वयन्त्रणसु य मल्लं चित्तरसा भोयणहाए॥ ७ ॥ मणियगेसु य भूसणवराणि भवणाणि भवणरुक्खेसुं । *अणियतेसु णियपत्थववत्थाणि बहुप्पयाराणि ॥८॥ एएसु य अन्नेसु य नरनारिगणाण भायणवसुभोगा । भवियपुणब्भवरहिया इय सव्वन्नू जिणा बेति ॥९॥" ५ 'कप्पतरू', ६ 'विनिदिट्ठा मणोरहापूरगा एए', ७ 'अणिय(गि)णा य' ८ 'गाराणि', ९ 'चित्तंगेसु', १० 'आइण्णे (अणिगिणे)सु य इस्थियवत्थाणि बहुप्पगाराणि', १० 'ताणमुवभोगा' इति तत्रत्यानि पाठान्तराणि । स्थानाङ्गवृत्तौ ५१७तमे पत्रेऽपि सप्तमाष्टमनवमा गाथा कतिपया विद्यन्ते, तद्गतविशिष्टपाठान्तराणि एवम्- 'मत्तंगेसु य मजं संपज्जा', * 'आइन्नेसु य धणियं वत्थाई' । १२ छाया चैवम् चतस्रः सागरोपमकोटाकोटीनां सन्ततिकाले । एकान्तसुषमा खलु जिनैः सर्वैर्निर्दिष्टा ॥ तत्र पुरुषाणामायुस्त्रीणि तु पल्योपमानि तथा परिमाणम् । त्रीण्येव गव्यूतानि आदौ भणति समयज्ञः॥ Page #140 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १११ इत्यादयः कस्य सम्बन्धी(धिनः) न भवन्ति इति गाथार्थः॥४॥ ___ इदानीं स्तुतेः उपसंहारमाहइय संथुओ महायस ! भत्तिब्भरनिन्भरेण हियएण । ता देव दिज्ज बोहिं, भवे भवे पासजिणचंद ! ॥५॥ __व्याख्या-संस्तवः-संस्तवनम् । कोऽसौ ? महायशः-महाकीर्तिः। पुनरपि कथम्भूतेन ? भक्तिभर निर्भरेण हृदयेन' बहुमानसमन्वितेन चेतसा । कथमिति ? अमुना प्रकारेण पर्यन्तं शान्तिकपौष्टिकयन्त्रमन्त्र उच्यते । तसादेव हि बोधिः । यस्मादेवं तस्माद् वेति । देव तं कर्मतापन्न । बोधिः-सम्यक्त्वं भवेत् पाश्चेजिनचन्द्र। जन्मनि जन्मनि हे श्रीपार्श्वनाथ! स्वामिनो नामग्रहणेन क्षुद्रोपद्रवनाशनमिति गाथार्थः॥ उपभोगपरीभोगा जन्मान्तरसुकृतबीजजातास्तु । कल्पतरुसमूहाद् भवन्ति क्लेशं विना तेषाम् ॥ ते पुनर्दशप्रकारा निर्दिष्टाः श्रमणसमयकेतुभिः ॥ धीरैः कल्पतरवः ... .... एते ॥ मत्ताङ्गदाश्च भृङ्गास्त्रुटिताङ्गा दीपज्योतिश्चित्राङ्गाः । चित्ररसा मण्यङ्गा गेहाकाराश्चानिताक्षाः ॥ मत्ताङ्गदेषु मद्यं सुखपेयं भाजनानि भृङ्गेषु । त्रुटिताङ्गेषु च सङ्गतत्रुटितानि बहुप्रकाराणि ॥ दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्ति उद्योतम् । चित्राङ्गेषु च माल्यं चित्ररसा भोजनार्थके ॥ मण्यङ्गेषु च भूषणवराणि भवनानि भवनवृक्षेषु । अनियतेषु निजप्रस्तववस्त्राणि बहुप्रकाराणि ॥ एतेषु चान्येषु च नरनारीगणानां भाजनवसुभोगाः। भविकपुनर्भवरहिता इति सर्वज्ञा जिना ब्रुवते ॥ १ 'देसु बोहिं' इति पाठान्तरम् । २' चंदो' इति ख-पाठः । Page #141 -------------------------------------------------------------------------- ________________ ११२ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् अस्य भावमाह-चक्रं हूंयः, क्षिनामगर्मितस्य बहिः ठकारं वेष्टयेत् । बहिः षोडश स्वरानावेष्टय बहिरष्टदलेषु पार्श्वनाथाय हीं श्रीं स्वाहा । बाह्यद्वादशपत्रेषु हर २ दातव्यम् । बाह्ये की क्ष्वी सः वेष्टयेत् । बाह्ये हकारं युगसम्पुटस्थं बहिः पवर्ण युग्मसम्पुटस्थं बहिः क्षीकारं त्रिगुणं वेष्ट्यम् । एतयन्त्रस्य तन्त्रं ॐ रुवं इवां पक्षि ह्रीं क्ष्मी हं सः स्वाहा । एतन्मन्त्रेण श्वेतपुष्पैरष्टोत्तरशतप्रमाणं दिनत्रयं यन्त्रं पूजयेत् । शान्तिकपौष्टिकज्वररुकशाकिनीभूतप्रेतराक्षसकिन्नरप्रभृतीन् नाशयति । यन्त्रं शुभद्रव्यैः भूर्जपत्रे संलिख्य कुमारीसूत्रेणावेष्ट्य बाहौ धारणीयम् । सर्वकल्याणसम्पत्कारि यन्त्र भवति ॥ द्विजपार्श्वदेवगणिविरचिते यत् किमपि (विरुद्धं ) श्रीधरणेन्द्रपार्श्वयक्षपद्मावतीप्रमुखाभिः स्वदेवताभिर्मम क्षमितव्यमिति । यच्च किश्चिद् विरूपं मन्त्रमितः सर्वस्य मिथ्यादुष्कृतमिति॥ ___ इति उपसर्गहरस्तोत्रस्य बृत्तिरियम् ॥छ॥ श्रीरस्तु ॥ मधुसु ॥ छ । श्री॥ १' रु यंत्रं मंसित (?)' इति ख-पाठः । २'वृत्तिः समाप्ता ॥ संवत्सरे विक्रमनृपती सप्त-नन्द-काय-भू ( १६९७)युते वर्षे आश्विनमासे शुभ्रपक्षे दुर्गाष्टम्यां तित्रौ लिषितं जगजीवनर्षिणा स्वात्महेतवे । कल्याणमस्तु । भाव्यं भवतु । अक्खरमत्ताहीणं जं मया लिहियं अयाणमाणेणं । तं (ख)मह मुज्झ सामी जिणंदमुहनिग्गया वाणी ॥१॥ शालदुर्गे स्थिते सति लेष( ख )क-पाठकयोर्जयः' इति ख-पाठः । Page #142 -------------------------------------------------------------------------- ________________ क-परिशिष्टम् । अन्तर्कथासु १ रङ्कश्रेष्ठिकथानकम् (पृ० ११) -e-oct-- मरुस्थल्या 'पल्ली'ग्रामे काकू-पाताको भ्रातरौ। तयोः कनीयान् धनी । ज्यायांस्तु निःस्वत्वेन तगृहे भृत्यवृत्त्या निर्वहते । एकदा वर्षारात्रौ दिवसकर्मपरिश्रान्तः काकूयाको रात्रौ प्रसुप्तः। पाताकेनाभिदधे-भ्रातः ! स्वकेदाराः पयःपूरैः स्फुटितसेतवः, तव तु निश्चिन्तता इत्युपालब्धः स तदा त्यक्तस्रस्तरः स्वं दरिद्रिणं परगृहकमेकारिणं निन्दन् कुद्दालं लात्वा यावत् तत्र याति तावत् कर्मकरान् स्फुटितसेतुबन्धरचनापरान् दृष्ट्वा के यूयमिति पृष्टाः, भवभ्रातुः कामुका इति तैरुते कापि मदीयास्ते सन्ति ? इति पृष्टे 'वलभी'पुर्या सन्तीति ते प्राहुः । अथ कालक्रमेण प्रस्ताव प्राप्य वलभ्यां गतः सकुटुम्बः । तत्र गोपुरासन्नवास्याभीराणां सन्निधौ निवसन् अत्यन्तकृशतया तैः ‘रङ्क' इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्टम्भेना मण्डयित्वा तस्थौ । एकदा कश्चित् कार्पटिकः कल्पप्रमाणेन 'रैवत' शैलादलाबुना सिद्धरसमादाय मार्गे 'काकूतुम्बडी'ति सिद्धरसादशरी १ एतत् कथानकं श्राद्धगुणविवरणे पञ्चमे षष्ठे च पत्राके मुद्रितं वर्तते । तदाधारेणात्र दीयते। Page #143 -------------------------------------------------------------------------- ________________ रङ्कप्रेष्ठिकथानकम् रिणीं वाणी निशम्य जातभी वलभी परिसरे तस्य सच्छद्मनो वणिजः सद्मनि तदालाबुस्तत्रोपनिधीचक्रे । स स्वयं सोमनाथयात्रार्थं गतः। कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनियोजितायां तापिकायामलाबुरन्ध्राद् गलितरसबिन्दुना हिरण्यमयीं निभाल्य स वणिक् तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं प्रज्वालितवान्, अपरस्मिन् गोपुरे गृहं कृत्वा स्थितः । तत्र निवसता प्राज्याज्यक्रयकारिण्याः स्वयं घृतं तोलयंस्तदक्षीणतादर्शनाद् धृतपानाधः कृष्णचित्रकुण्डलिकां निश्चित्य केनापि छाना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यवलेन व्यवसायपरस्य रङ्कश्रेष्ठिनो मिलितं बहु द्रव्यम् । ___ एकदा कश्चित् स्वर्णसिद्धिकर्ता मिलितः । सोऽपि कपटवृत्त्या वश्चितः । गृहीता सुवर्णसिद्धिः। एवं त्रिविधसिद्धयाऽनेककोटिधनेश्वरो जातः, परमन्यायार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चाद् धनसम्पत्युत्सेकतया च कापि तीर्थे सत्पात्रेऽनुकम्पास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनाहङ्कारपोपान्यधनिस्पर्धामत्सरादिभिस्तां रमां कालरात्रिरूपां लोकायादर्शयत् । अथान्यदा स्वसुतारत्नखचितकङ्कतिकायां राज्ञा स्वपुत्रीकृते मान्तिायां पश्चात् प्रसभमपहतायां तद्विरोधात् स्वयं म्लेच्छमण्डले गत्वा कनककोटीदत्त्वा मुद्गलान् समानयत् । तैर्देशभने कृते रङ्केन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षकान् करिवितरणैर्विभिद्य कूटप्रपश्चः कारितः। Page #144 -------------------------------------------------------------------------- ________________ अन्तर्कथासु ३ पुरा हि राजा सूर्यवरप्राप्तं दिव्यतुरङ्गमारोहति; तदनु सङ्केतितपुरुपैः पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति, तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रङ्कभेदितपञ्चशब्दवादकै राज्ञस्तुरगारोहणात् पूर्वमेव पञ्चशब्दनादः कृतः तुरगः समुड्डीय गतः । शिलादित्यनृपः किंकर्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्त च 44 पणसयरी वासस (मं) तिण्णि सयाइं (३७५) अइक्कमेऊणं । विक्कमकालाउ तओ वलही भंगी समुप्पन्नो ॥ १ ॥ " मुद्गला अपि रणे पातयित्वा मारिताः । १ छाया पञ्चसप्ततिवर्षैः समं त्रीणि शतानि अतिक्रम्य । विक्रमकालात् ततो वलभीभङ्गः समुत्पन्नः ॥ Page #145 -------------------------------------------------------------------------- ________________ २ बुद्धिचतुष्टयकथा (पृ० १४, श्लो० ५०) - - 'वसन्त पुरे कश्चित् श्रेष्ठी सभार्यः परिवसति । तद्गहे पुत्र: समजनि । पिता जन्मोत्सवमकरोत् (प्रादाच गुणाकरेति नाम)।स क्रमेण यौवनं प्राप । पित्रा परिणायितः पञ्चप्रकारान् विषयान् भुङ्क्ते स्वं ददाति च इत्थं विलसति । अन्यदा पश्चिमरात्रौ सुप्तोत्थितश्चिन्तयति---अहो अहं वासिन भुजे, अतो देशान्तरे गत्वा स्वभुजोपार्जितं द्रव्यं भोक्ष्ये । इति चिन्तयित्वा पप्रच्छ पितरौ । ततस्तौ वदतः-वत्स! गृहे एव स्थितः सन् पूर्वजोपार्जितं द्रव्यं विलस, देशान्तरे मा गम इति पितृभ्यां निषिद्धः। ततः कियदिनानि स्थित्वाऽन्यदा द्रम्मसहस्रदशकं गृहीत्वा पितरौ अपृष्ट्वा एकाकी स देशान्तरं गन्तुकामः स्वपुरान्निर्ययो । यावता कियन्मार्ग जगाम तावन्मार्गे कश्चिद् द्विजो मिलितः । तावुभौ गच्छतः। अन्यदा श्रेष्टिपुत्रेण द्विजोऽलापि-भोः ! कामपि कथां कथय यथा पन्थाः मूल्लङ्घयः स्यात् । तेनोक्तम्-भद्र ! ममोक्तिद्रव्यं विना न प्राप्यते। तर्हि कियद् विलोक्यते । विप्रः प्राह-द्रम्म - - १ दक्षिणविहारिमुनिरत्नश्रीअमरविजयसकहस्तलिखितप्रत्याधारेण दीयतेऽत्र कथेयम् । २ पञ्चशत्या एकैका बुद्धिमुंहीता इति मूलकथायां (पृ. १४) Page #146 -------------------------------------------------------------------------- ________________ अन्तर्कथासु सहस्रम्। श्रेष्ठिपुत्रेण स्वग्रन्थितः सहस्रमेकं निष्कास्य ददे । ततो भूदेवोऽवादी-'मार्गे एकाकिना न गन्तव्यम्, योऽपि सोऽपि द्वितीयः साहाय्यो ग्राह्यः' इत्युक्त्वा मौनी स्थितः । पुनः पृष्टो विप्रस्तेनोचे हे श्रेष्ठिपुत्र ! तथैव द्रम्मसहस्रद्वयीं विना न वदामि। तेन सा तथैव दत्ता। विप्रः प्रोवाच-'नगरे भुक्तवा प्रवेष्टव्यम् । पुनरेव तथैव तृतीया बुद्धिर्याचिता । विप्राय त्रिसहस्री दत्ता। विप्रेणोक्तम्-'यत् पञ्च जना भव्यमभव्यं वा कथ. यन्ति तत् कर्तव्यम्' इत्युक्त्वा मौनं कृतवान् । पुनरपि तथैवा. र्थितो विप्रः प्राह-चतुःसहस्रम् । दत्ते चतुर्थी बुद्धिमुवाच'मार्ग विहाय सुप्यते भुज्यते च'। इति बुद्धिचतुष्टयमादाय वणिकपुत्रश्चचाल । तदा विप्रो बभाण-शृणु अद्र! चतसृणां बुद्धीनां मध्ये एकाऽप्यसत्या भवेत् तदा झटित्यागत्य स्वं स्वं ग्राह्यम्, इति न चिन्त्यं यदनेन मुषितोऽहम् । अन्यच्च-यदा कदाचन तव सङ्कटं स्यात् तदा मम कथनीयं यथा निस्तारयामीति वदन् विप्रस्तं मुकलाप्य स्वग्रामाध्वनि चलितः । सोऽपि श्रेष्ठिपुत्रः कियल्लखितमार्गश्चिन्तयति स्म-यद् भणितं क्रियते-'पथि एकाकिना न गम्यते' । तर्हि साम्प्रतं न कोऽप्यत्र दृश्यते, तदैकत्र पतितं जाहकजीवमवलोक्य तमेव ग्रन्थौ बधा द्वितीयं साहाय्यं मन्यमानः स कुत्रापि सरसि स्नात्वा वटतले ग्रन्थि छोटयित्वा सुप्तः। ततस्तस्मिन् निद्राणे वटवृक्षमूलाद् दुष्टः सो निःसृतः (स) सर्पो जाहकेन विनाशितः । क्षणेन श्रेष्ठिपुत्रो विनिद्राणः तं सर्प विनष्टं निरीक्ष्य चमत्कृतश्चेतसि चिन्तयति-अहो फलिता तस्यैका मतिः, यदाऽयं सहायी न स्यात् तदा कुतो मे जीवितप्राप्तिः । Page #147 -------------------------------------------------------------------------- ________________ बुद्धिचतुष्टयकथा ततः स हृष्टमना द्वितीयां बुद्धिं परीक्षितुकाम एकस्मिन् नगरे गच्छन् 'ग्रामे भुक्त्वा प्रवेष्टव्यम्' इत्यतो भोजनं कृत्वा पुरान्तर्गतः । तत्र पुरे मातुलोऽस्ति । तद्हे स यावत् प्रविशति तावदग्रे सर्वेऽपि मातुलादयो रुदन्तः सन्तिः। तेषां कोऽपि दिवं ययौ इति सोऽपि श्रेष्ठिपुत्रः सन्ध्यां यावत तैः सह क्षुधातः स्थितः, सन्ध्यायां किञ्चित् भुक्त्वा चिन्तयति-चेदत्र बुभुक्षित एवागतोऽभवं तदा कथं मम सकाले भोजनं स्यात् ? परं तेनोक्ता द्वितीयाऽपि बुद्धिः सत्याऽभवत् । तत्र कियदिनानि स्थित्वाऽग्रतश्चलितोऽन्यस्मिन् नगरान्तरे जगाम । तत्रापि तृतीयां बुद्धि परीक्षितुकामः चतुष्पथे गतः । तत्र वणिकपुत्राः पञ्चषाः चिन्तयन्तः सन्ति-एकस्या कश्चित् कापेटिकः सुप्तो मृतः, तनिष्कासनार्थ पञ्चाशद् द्रम्मान सम्मील्य तं श्रेष्ठिपुत्रं दृष्ट्वा तत्समीपं गत्वेति वदन्ति स्म-भो पथिक ! इमं मृतं कार्पटिक इतो हट्टात् दूरीकुरु, तुभ्यं वयं ५० द्रम्मान् दास्यामः । तेनापि चिन्तितम्-धिर ईदृशं कर्म नोचितं सतां, परं स्वगुरुकथितां तद्बुद्धि परीक्षितुं ५० द्रम्मान् लात्वा, तं कार्पटिक रज्जुना बद्ध्वा कुत्रापि गायां यावत् क्षिपति, तावत तत्कच्छोटकमध्ये कुप्यस्थेलिकां दृष्ट्वा सविस्मयस्तो गृहीत्वा पश्यति स्म। स तत्र पञ्च रत्नानि लक्षलक्षमूल्यानि विलोक्य तानि लात्वा मनसीति दध्यौ-यदसौ कपटवेषधारी कोऽपि महर्द्धिकोऽभूत, नहि अन्यस्य पार्श्वे एतानि सम्भवन्ति, इत्थं मम तृतीयाsपि बुद्धिः सफला जाता।। पश्चात् तत्पुरे एकं रत्नं विक्रीय भाटकेन गृहं लात्वा सुखेन Page #148 -------------------------------------------------------------------------- ________________ अन्तर्कथासु तिष्ठति, वाणिज्यं करोति । क्रमेण बहु द्रव्यमर्जितम् । धनेन प्रसिद्धोऽजनि। अन्यदाकश्चिदारामिकः कर्कटीबीजानि तस्मै श्रेष्ठिपुत्राय प्राभृतीकृतवान् । तेनोक्तम्-हे मालिक ! किमेतत् प्राभृतकम् । मालिको विज्ञपयति-स्वामिन् ! एतेषां बीजानां प्रभावः साधीयानस्ति, श्रयताम्-एतानि प्रातरुप्यन्ते मध्याह्ने प्रफल्यन्ते, वालुक्योऽपराह्ने लूयन्ते भक्ष्यन्ते च ।श्रेष्ठिपुत्रेणोचे-न सत्यमेतत् । तदा मालिकः पुनरपि प्राह-तर्हि परीक्षा क्रियता; चेन्ममोक्तं सत्यं स्यात् तदा ममोचितं देयं, नान्यथा। श्रेष्टिपुत्रेणापि तथैव विदधे, साध्यसिद्धिः समजनि । तेन तुष्टेन टङ्ककशतद्वयं दत्त्वा स प्रमोदितः। बीजानि स्वपार्श्वे स्थापितानि । एवं यान्ति दिनानि सुखेन । अन्यदा तत्स्वजनैस्तस्य नामाङ्कितो लेखः प्रैष्यत, तं वाचयति स । तत्रेति लिखितमस्ति-यत् तव पितरौ त्वद्विरहज्वरातुरौ परलोकमलश्चक्रतुः, त्वद्भार्या चैकाकिनी निर्मर्यादा विद्यते, गृहं च सर्व विलसितम् । इति वृत्तान्तं ज्ञात्वा स श्रेष्ठिसूनुभृशं रुरोद, दुःखं च महद् दधौ, धिग् अहं पुत्रः, यपितृभ्यां मरणावसरे ममाऽऽस्यमपि न दृष्टम् , तस्मात् स्तोकदिनान्त: स्वपुरं प्रति चलिष्यामि इति हृदि ध्यात्वा सर्व वस्तु विक्रीय रत्नान्येव गृहीत्वा तानि बीजानि चेति सारवस्तुग्रन्थि प्रच्छन्नीकृत्य कार्पटिकवेषेण एकाक्येव चचाल स्वपुरं प्रति । कियन्तं मार्गमुल्लङ्घय श्रान्तोऽवस्थानं चिन्तयति स्म-तदानी पुनरपि स्वगुरुदत्तां बुद्धिं चतुर्थी स्मरति स्म, यत् तेन भणितमासीत्-'मार्ग विहाय कुत्रापि प्रच्छन्नत्वेन स्थीयते' इति Page #149 -------------------------------------------------------------------------- ________________ बुद्धिचतुष्टयकथा विमृश्य पन्थानं मुक्त्वा तस्थौ, एकान्ते तत्र भुक्त्वा स्वेच्छया सुप्त्वाऽग्रे गच्छति स्म । यावत् कियान् मार्ग उल्लवितस्तावत् स्ववस्तुग्रन्थि भोजनस्थाने विस्मृतं सस्मार ततः स हृतसर्वस्व इव तत्क्षणात् व्यावृत्य तस्मिन् स्थाने ययौ । अग्रे स ग्रन्थिस्तथैवास्ति । केनाऽपि न जगृहे । सोऽपि तं - लात्वा हृदि हृष्टचिन्तयति स्म, धन्यः स मे गुरुः । यद्यहमस्मिन्नेवाध्वनि जनायातयातसङ्कुले स्थितोऽभूवं तदा कथमेतस्य ग्रन्थेः प्राप्तिः स्यात् ? परं यत् तदीया तुरीया बुद्धिर्मया कृता साऽपि मे चेतचमत्कारकारिणी जाता । इति विमृशन् स्वनगरं प्राप, क्रमेण गृहं प्रविवेश । स्वजनादयो मिलिताः सम्भाषितं कलत्रं प्रच्छन्नम् । अन्यदा प्रच्छन्नभूतो ग्रन्थिस्तस्यै स्वभार्यायै दर्शितः । तयाऽपि गृहीत्वाऽसौ गृहान्तर्मुक्तः । ततः स श्रेष्ठिपुत्रः स्वस्वजनसहितः कमपि वस्तुसमूहं लात्वा नृपं भेटयति स्म । राजाऽपि तुष्टः सन् जगाद - भद्र ! कुत्रापि देशान्तरे भ्रमता त्वया किमप्याश्चर्यकारि वस्तु लब्धं श्रुतं वेति १ तदा श्रेष्ठिनुर्वदति स्म - राजन् ! मयाsपूर्वाणि चिमटीबीजानि प्राप्तानि सन्ति तेषामाश्चर्य महत् । तदा राज्ञा विस्मितेनाभाणि तदाश्चर्यकारणं कथम् १ स प्राहएतानि प्रातरुप्यन्ते तस्मिन्नेव दिने कर्कटीफलानि भुज्यन्ते चेति निगद्य स्थिते श्रेष्ठितनये मन्त्री तद्भार्यासक्तचित्तो वदति स्म - राजन् ! असत्यमेतत्, अयमर्थो न घटते । श्रेष्ठिपुत्रेण जगदे - स्वामिन् ! सत्यमेवास्ति, परीक्षा क्रियताम् । मन्त्रिणाऽप्यभाणि – नरेश्वर ! यदि एतदुक्तं न भवति, तदा को दण्ड एतस्य ? | राज्ञोक्तम्-त्वमेव भण । ततो मन्त्रिणा मुदितमनसा पणश्चक्रे - यदि श्रेष्ठिपुत्रोक्तं न स्यात्, तदाऽस्य गृहे यन् मया Page #150 -------------------------------------------------------------------------- ________________ अन्तर्कथासु द्वाभ्यां हस्ताभ्यां गृह्यते तन्मदीयमेव । यदि मया हार्यते सदाऽनेनेति प्रतिज्ञा चके। तदास दुरात्मा मन्त्री शीघ्रमेव श्रेष्ठिगृहं गत्वा तस्य भायोसकाशाद् बीजानि याचितानि, तयाऽपि मन्न्यासक्तचित्तया ग्रन्थितस्तानि निष्कास्य तस्मै दत्तानि; तत्रान्यानि क्षिप्तानि । श्रेष्ठिमनुरप्यज्ञाततद्भावः स्वगृहे आगतः । द्वितीयेऽह्नि कृतप्रतिज्ञौ द्वावपि नृपमन्दिरं गतौ। तत्र सभासमक्षमज्ञाततद्भावेन श्रेष्ठिपुत्रेण वीजवपनं कृतम् । प्रहराणां द्वयं त्रयं गतम्, सर्वथाऽपि नाङ्करितानि । तदा भ्रष्टप्रतिज्ञः श्रेष्ठिसुतो विलक्षीभूतः, मन्त्री च हृष्टः। तदास वणिक गृहं गतः, स्वजनैस्तद्गृहवृत्तान्तः सर्वोऽपि प्रतिपादितः, शिक्षा चेति दत्ता यत् त्वं राज्ञः पार्थात् मासमेकं याचस्व । तेनापि तथैव कृतम् । राज्ञोक्तम्एवं भवतु । गते मासे तां प्रतिज्ञां स्वीकरिष्ये । ततः सोऽपि श्रेष्ठिसुतः तद्विप्रमुद्दिश्य चचाल । एकस्मिन् पुरे उपानही चर्मकाराय ददे, तदने कथितम्-यद् एतां सज्जीकुरु, त्वां मुदितं करिष्ये । तेन तत् कार्य कृतम् । स कियन्मानं द्रव्यं ददाति स न लाति । अहं शतसहस्रेणाऽपि मुदितो न भवामि । झगटकपतितेन श्रेष्ठिसुतेन व्यमर्शि-दुःखोपरि दुःखम् । परं मम आपद्भेदी स एव विप्र इति ध्यात्वा चर्मकृदने प्रत्यपादि-प्रत्यागच्छन्नहं त्वां मुदितं करिष्ये इति वदन्नग्रतो गच्छति स्म । - ततः एकः कश्चिद् द्यूतकारस्तमालपति स्म-भो वणिक् ! मदीयं वामनेत्रं समय, मया त्वपितुर्ग्रहणके मुक्तमभूद द्रम्मपञ्चशती गृहीताऽऽसीत् तां गृहीत्वा मम नेत्रं देहि । श्रेष्ठिसुतोचिन्तयत्-अहो कष्टपरम्परा । अस्याः कथं छुटिष्ये १ क्षणं Page #151 -------------------------------------------------------------------------- ________________ बुद्धिचतुष्टयकथा प्रतीक्षस्व यावत् तं विषं मिलित्वाऽऽगच्छामि । इत्युक्तवा विप्रस्यान्तिके ययौ। तेनापि स्वागतप्रश्नः कृतः। आगमनकारणं निवेदय । श्रेष्ठिजः स्ववृत्तान्तं प्रतिपाद्य सार्थे कृत्वा चचाल । __ तदा कियदध्वनि द्यूतकृत् मिलितः, चक्षुर्याचते । विप्रेणोत्तरं ददे-द्यूतकार ! अस्य पितुगृहे ग्रहणानां सहस्राणि सन्ति, न ज्ञायते त्वचक्षुः कियत्प्रमाणम्, अतो निजं दक्षिणं नयनं दीयतां यथा तेनानुमानेन तोलयित्वाऽय॑ते । इत्युक्ते सोऽवादीत-मेऽनेन लोचनेन सृतम् । चेदिदमपि दीयते तदाऽन्धत्वमेव सम्पद्यते इत्युक्त्वा स निवर्तितः । अग्रतो द्वावपि चलितौ। चर्मकृदपि मिलितः । तं प्रति वदति स्म-मां मुदितं कृत्वाऽग्रतो गन्तव्यं त्वया । इति भणति चर्मकारे विप्रो भणति तस्मिन् क्षणे चौरान मोक्तुं तलारक्षश्चतुष्पथे गच्छबस्ति । स तलारो विप्रेण पृष्टः-किमर्थ चौराणां मोचनम् ? तेनोक्तम्-येन राज्ञो गृहे पुत्रो जातोऽस्ति । इति निशम्य तं प्रति विप्रेणोचे-भद्र ! चर्मकार! अद्य राज्ञः समनि पुत्रो जातोऽस्ति, अतस्त्वं मुदितो जातो न वेति? चेदित्थं वक्ति न, तदा तलारः कुट्टयति, पश्चात् तेनोक्तम्-मुदितोऽस्मि । तदा पादत्राणमर्पय। गृहीत्वा तत् तत्क्षणमेव क्षेमेण तौ स्वपुरं प्रति चलितौ। विप्रेणापि सर्वं तद्गृहवृत्तान्तमापृच्छय तद्दिनोपरि सर्व गृहं द्विभूमिकं नवीनं कारितम् । ततः प्रातः सर्वे वस्तु रत्नादि निष्कास्य तस्याङ्गणे मण्डितम् । सापि श्रेष्ठिवधूमुदिता कृतस्नाना. लङ्कारा इतस्ततः परिभ्रमन्ती मन्त्र्यागमनं वाञ्छती विप्रेणोक्ता Page #152 -------------------------------------------------------------------------- ________________ अन्तर्कथासु ११ भद्रे ! उपरितनभूमौ गच्छ ततो दुकूलान्यानीय परिधेहि । इत्युक्त्वा गृहोपरि अध्यारो निःश्रेणी पातिता । सोsपि मन्त्री पञ्चकुलसहितः सञ्जातहर्षस्तद्गृहमाजगाम । सर्वतः पश्यति । सा वधूः खुङ्कारेणात्मानं ज्ञापयति स्म । तामुपरि दृष्ट्वा मन्त्रिणा सर्व गुक्त्वा तां गृहीतुकामेन निःश्रेणी गृहीता । तां निःश्रेणीं स्थापयित्वा यावदारोहति तावता विप्रेण निषेधितः, प्रतिपन्नमेव स्मर । एतामेव निःश्रेणीं लात्वा याहि, यतस्त्वया एषैव गृहीता द्वाभ्यां निजहस्ताभ्याम् । अतः पञ्चकुलैर्निर्भत्सितो मन्त्री कृष्णं मुखं लात्वा भूपसमीपं गच्छति स्म । विप्रो राजानमुवाच - राजन् ! अयं मन्त्री अस्य भार्यया सहासक्तोऽस्ति, तेनास्य भार्यासमीपाद् अनेन तद्वीजानि सत्यानि गृहीतानि । राज्ञा इदं स्वरूपं ज्ञात्वा मन्त्रिणं ताडयित्वा तद्वीजान्यानाय्य प्रत्ययश्चक्रे । प्रातरुतानि सन्ध्यायां फलानि निष्पन्नानि भुक्तानि च । राज्ञेति प्रत्ययं ज्ञात्वा मन्त्रिणः पार्श्वात् सर्वस्वं गृहीत्वा स्वदेशान्निष्कासितः । स श्रेष्ठिनुर्नरेवरेण सर्वमन्त्रिषु मान्यतया मुख्यो मन्त्री चक्रे । क्रमेण चतुर्विधं धर्ममाराध्य सुखभाक् समजनि ॥ Page #153 -------------------------------------------------------------------------- ________________ ३ कमलश्रेष्ठिकथा (पृ० २४, श्लो० ८४ ) --- -- नियमनिर्वाहवतां निर्वाणशर्माणि सुलभानि । यतः" नाणं नियमग्गहणं, नवकारो नयरुई अनिहाय । पंचनयभूसिआणं न दुल्लहा सग्गई होइ ॥१॥" अपि च"अल्पीयानपि नियमः सुखाय सम्यक् प्रपालितो भवति । घटकृट्टल्लयवलोकनरूपः कमलाभिधस्येव ॥२॥" तथाहि-'श्रीपुरे' नगरे श्रीपतिश्रेष्ठिनः सुन्दरीजातः कमलाभिधानः सुतः। सम्यक्त्वमूलद्वादशवतवता पित्रा प्रतिबोधितोऽपि पुत्रो मक्षिका चन्दनमिव धर्म नैच्छत् । एकदा हि तेन पित्रा तत्रागतानां शीलन्धराचार्याणामभ्यर्णे स नीतः। असत्सम्मुखमेवावलोकनीयमित्यभिधाय धर्मोपदेशदानानन्तरं 'किमप्यवगतम् !' इति गुरुभिः पृष्टः स प्राह-अष्टोत्तरशतवारं जल्पतां भवतां कण्ठमणिरचलत् , किश्चौत्सुक्येन स बहुः चलितस्तदहं तु न ज्ञातवान् । इति गुरूणां हास्यं कुर्वन् पित्राऽयमयोग्य इत्युपेक्षितः । १ श्रीहेमविजयगणिविरचिते कथारत्नाकरे तरङ्गेऽष्टमे ८३तमा कथेयं मुद्रिताऽस्ति, किन्तु प्रत्यन्तराधारेण, न तदाधारेण दीयतेऽत्र । २ छाया ज्ञानं नियमग्रहणं नमस्कारो नयरुचिश्च निष्टा च । पश्चनकारभूषितानां न दुर्लभा सद्गतिर्भवति ॥ Page #154 -------------------------------------------------------------------------- ________________ अन्तर्कथासु अन्यदा पुनरपि पित्रा तत्रागतानां श्रीगुणसागरगुरूणां समीपे स नीतः श्रुतपूर्वोदन्तैर्गुरुभिरधस्तादेवाचलो कनीयमित्यभिधाय धर्मकथाप्रान्ते तथैवोदीरितः सोऽवोचत् इतो विवरादष्टोत्तरशतं कीटिकाभिर्निर्गतमिति हास्यपरः सोऽन्यश्राद्वैर्हक्कितः । अन्यदा च तत्रागताः ज्ञानसागरसूरयः पूर्ववृत्तान्तमाकर्ण्य तत्प्रतिबोधाय तमाकारयामासुः । पुरस्तस्थुपि तस्मिन् धर्म कथयद्भिर्गुरुभिः पृष्टः सः - हे कमल ! वेत्सि कामभूपस्य सैन्यम् १ नेति तेनोक्ते गुरुभिरूचे -- " परिजनपदे भृङ्गश्रेणी पिकाः पटुचन्दिनो हिमकर सितच्छत्रं मत्तद्विशे मलयानिलः । कृशतनुधनुर्वल्ली लीलाकटाक्षशरावली मनसिजमहावीरस्योच्चैर्जयन्ति जगज्जितः ॥ ३ ॥" इति श्रुत्वा पण्डिता अमी गुरवः इति ध्यायन् स गृहं ययौ अथ द्वितीयेऽहनि पुनरप्यनाकारित एव तस्मिन्नागते तथैव गुरुभिरूचे - हे कमल ! स्त्रीणां भेदान् जानासि ? नेति तेनोक्ते: तैरूचे " पद्मिनी तदनु चित्रिणी ततः शङ्खिनी तदनु हस्तिनी तथा । उत्तमा प्रथमभाषिता ततो हीयते युवतिरुत्तरोत्तरम् ॥ ४ ॥ कमलमुकुलमृद्वी फुल्लराजीवगन्धिः सुरतपयसि रम्या सौरभं दिव्यम | चकितमृग गाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमन श्रीफल श्रीविडम्बि ।। ५ ।। १३ Page #155 -------------------------------------------------------------------------- ________________ १४ कमलश्रेष्ठिकथा तिलकुसुमसमानां बिभ्रती नासिकां या द्विजगुरुसुरपूजां श्रद्दधाना सदैव । कुवलयदलकान्तिः काऽपि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ॥ ६ ॥ व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमध्या हंसवाणी सुवेषा । मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासा वल्लभा 'पद्मिनी' स्यात् ॥ ७ ॥” इति पद्मिनीलक्षणम् । एवं तृतीयेऽहनि च चित्रिणीस्वरूपं सूरयो जगुः"सुगतिरनतिदीर्घा नातिखर्वा कृशाङ्गी स्तनजघनविशाला काकजङ्गोनतोष्ठी । मधुसुरभिरताम्बुः (१) कम्बुकण्ठी च काकस्वविरचनविभागा गीतनृत्याद्यभिज्ञा ॥ ८ ॥ मदनसदनमस्या वर्तुलोच्छूनमन्त मृदुतरमजलाढ्यं लोमभिर्नातिसान्द्रम् । प्रकृतिचपल दृष्टिर्बाह्यसम्भोगरक्ता रमयति मधुरोक्ति' चित्रिणी' चित्ररक्ता || ९ || " इति चित्रिणीलक्षणम् । एवं चतुर्थे दिने शङ्खिनीलक्षणम् - "तनुरतनुरपि स्याद् दीर्घदेहाङ्घ्रिमध्या अरुण कुसुमवासः काङ्क्षिणी कोपशीला | Page #156 -------------------------------------------------------------------------- ________________ अन्तर्कथासु अनिभृत सिरमङ्गं दीर्घनिम्नं वहन्ती स्मरगृहमतिलोम क्षारगन्धिः स्मराम्बुः ॥ १० ॥ सृजति बहुनखाङ्कं संप्रयोगे लघीयः स्मरसलिलपृषत्का किञ्चिदुत्कम्प्रगात्रा | न लघु न च बहु स्यात् प्रायशः पित्तला स्यात् पिशुनम लिनचित्रा ' शङ्खिनी ' राजते भोः ॥ ११ ॥ " इति शङ्खिनी स्वरूपम् । एवं पञ्चमे दिवसे हस्तिनीस्वरूपम् - “अललितगतिरुच्चैः स्थूलपादाङ्गुलीकं वहति चरणयुग्मं कन्धरा हस्वपीना । कथितकचकलापा क्रूरचेष्टातिगात्रा द्विरदमदविगन्धिः स्वाङ्गकेऽनङ्गके च ॥ १२ ॥ १५ द्विगुणकटुकषायप्रायभुग्वीतलज्जा चलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे । बहुरपि च विरूक्षात्यन्तमन्तर्विशालं वहति जघनरन्धं 'हस्तिनी' गद्गदोक्तिः ॥ १३ ॥ " इति हस्तिनीस्वरूपम् । एवमाकर्णयन् स शास्त्रज्ञा अमी सूरय इति मन्यमानोऽनिशं गृहं ययौ । एवं षष्ठेऽहनि कासु तिथिष्वेताः पद्मिन्यादयः सेविताः श्रीतिमत्यो भवन्तीति गुरुभिः पृष्टो न जानामीति स माह । Page #157 -------------------------------------------------------------------------- ________________ १६ कमलश्रेष्ठिकथा अथ सूरयोऽभ्यधुः"नयनरयुग ४ शर५तु ६ अध्न १२ दिग १० नाग८ सङ्ख्या स्तिथय इह रते स्युः प्रीतये चित्रिणीनाम् । ग्रह९तिथि१५ भुवना१४ख्या द्वीपयुक्ताः करिण्यास्तदितर१-३-११-१३तिथयः स्युः शङ्खिनीनां चतस्रः॥१४॥ एतासामेष वश्यविधिः"मोर्वाकन्दरसेन जातिफलकं कुर्याद् वशं चित्रिणीं __ पक्षौ माक्षिकसंयुतौ च करिणीं पासायतभ्रामरौ । शविन्यामसकृच्च गन्धतगरं मालान्वितं श्रीफलं ताम्बूलेन सह प्रदत्तमचिरान्मन्त्रैरमीभिः क्रमात् १५ मन्त्राः स्युर्यथा-ॐ पच पच विहगविहंग कामदेवार स्वाहा। अनेन मन्त्रेण चित्रिणी। ॐ धिरि धिरि वश्यं कुरु कु स्वाहा । अनेन मन्त्रेण हस्तिनी। ॐ हर हर पच पच काम देवाय स्वाहा । अनेन मन्त्रेण शलिनी। हे कमल! स्त्रीणामङ्गेषु स्मरावस्थितिं शृणु"अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तन द्वन्द्वे कण्ठकपोलदन्तवसने नेत्रेऽलके मूर्धनि । शुक्लाशुक्ल विभागतो मृगिदृशामङ्गेष्वनङ्गस्थिति मूर्ध्वाधो गमनेन वामपदगा पक्षद्वये लक्षयेत् ॥१६॥' स्मरस्थाने मर्दिता मृगीलोचनाः सद्यो वश्याः स्युः । हे कमल! वयोविभागतो बालादिस्त्रीणां वश्यविधिरयमेव""बाला' ताम्बूलमालाफलसरसरसाहारसन्मानहाय 'मुग्धा'ऽलङ्कारहारप्रमुखवितरण रज्यते यौवनस्था। १ हस्तिन्याः। Page #158 -------------------------------------------------------------------------- ________________ अन्तर्कथासु सद्भावा रम्यगाढोद्भवग्तसुखिता 'मध्यमा ' त्वेनलक्ष्या मृद्वालापैः प्रहृष्टा भवति गतवया गौरवेणाऽतिदूरम् १७॥” हे कमल ! रक्तविरक्तस्त्रीलक्षणं शृणु"स्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान् दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् । रोमाश्वस्वेदजृम्भाः श्रयति कुचतटसंसि वस्त्रं विधत्ते सोत्कण्ठं वक्ति नीविं शिथिलयति दशत्योष्ठम भनक्ति १८ नीचैः पश्यति नाभिनन्दति मुहुर्मित्रैः प्रतीकस्थिता योगे सीदति हृष्यतीह विरहे यात्याननं चुम्बिता । नास्मादिच्छति मानमीयति रते प्रत्युत्तरं नाश्रयेत् --- स्पर्शादुद्विजते स्वपित्युपगते शय्यां विरक्ता सती ॥ १९ ॥ आकारैः कतिचिद् गिरा कुटिलया काश्चित् कियत्यः स्मितैः स्वैरिण्यः प्रथयन्ति मन्मथशग्व्यापारवश्यं मनः । कासाञ्चित् पुनरङ्गकेषु मसृणच्छायेषु गर्भस्थितो भावः काचवटीषु पुष्करमिव प्रव्यक्त (त्यक्ष ) मुत्प्रेक्ष्यते ॥ २०" एवमनिशं शृङ्गारसुन्दराणि गुरुवचांसि शृण्वन् कमलो गुरौ रागवानासीत् । मयि भक्तिभागयमिति मत्वा गुरवोऽपि प्रथमं शृङ्गाररसमभिधाय वैराग्यमभ्यधुः । यतः - " शृङ्गाराङ्गेन यदि नादेषूद्दीपयन्ति विबुधजनाः । शान्तरसरसवतीयं कथय कथं थाकमायाति १ ।। २१ ।। " वैराग्यं यथा “भवारण्य भ्राम्यत्तनुगृहमिदं छिद्रबहुलं बली कालवा नियतमसिता मोहरजनी | २ १७ Page #159 -------------------------------------------------------------------------- ________________ १८ कमलश्रेष्ठिकथा गृहीत्वा ध्यानानि विरतिफलकं शीलकवचं __ समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः !॥२२॥" (एवं कदाचिदर्थकथया, कदाचिदिन्द्रजालविनोदेन, कदाचित् प्रहेलिकाभिर्मासोऽत्यगात् ।) अन्यदा ततश्चलनावसरेऽनुयातः स गुरुभिरूचे-हे कमल! किश्चित् प्रत्याख्यानं कुरु, हास्यसेविना तेनोचे-- "मर्तव्यं बत नेच्छया च वितथं वर्षे द्विपक्षीं विना वक्ष्ये नाक्षतनालिकेरवदनक्षेपो न कार्यो मया । पकानेषु कवेल्लुकानि मिहिरस्नुह्यादिदुग्धानि च दुग्धेषु च्छगणं गणीन्द्र! हरितेष्वाहारणीयं न मे ॥२३॥" अस्माभिरपि सह हास्यमिति भणितः सोऽभाणीत्"गुरुणाऽपि समं हास्य, कर्तव्यं कुटिलं विना । परिहासविहीनस्य, जन्तोर्जन्म निरर्थकम् ॥ २४॥" पुनर्गुरुणा भणितः सोऽवोचत-मदगृहपुरो वसतः सीमाहस्य कुम्भकारस्य टल्लिकामवलोक्य भोक्ष्ये इति प्रत्याख्यानमङ्गीकुर्वनस्मि इति तेनोक्ते लाभालाभज्ञा गुरवः ‘एवं भूयाद्' इत्यभिधायाऽन्यत्र विहरन्ति स्म । सोऽपि प्रतिदिनं गृहमागच्छन् पुरःस्थितस्य तस्य टल्लिको प्रयासं विना विलोक्य भुञ्जानस्तं नियममपालयत् । एकदा स कुलालो मृत्तिकामादातुं खानौ गतः, तदा गृहमागच्छता तेन तस्य टल्लिकामविलोक्यैव भोक्तुमुपाविशता स्मृतनिजनियमेन माताऽभाणि हे मातः! मयाऽद्य टल्लिका विलोकितानास्ति, तेनैतत् कृत्यं कृत्वा भोक्ष्ये । इत्यभिधाय कुलालस्य Page #160 -------------------------------------------------------------------------- ________________ अन्तर्कथासु च शुद्धिं विधाय स तस्यां खानौ ययौ। तदा च स कुलालस्तत्र स्वर्णमाणिक्यभृतामेका कटाहिका लब्ध्वा इतस्ततो गोपयन्नभूत् । सोऽपि तस्य टल्लिकामेव दूरतोऽवलोक्य दृष्टा दृष्टेति च भणन् वलमानस्तेनामाणि-रे भद्र ! समागच्छ, अर्धे तव अर्ध मम इति तद्वचनमाकर्ण्य वलितः, स तदर्धभागेन बहुस्वर्णमणिधनं लात्वा गृहं गतः। अहो धन्यं जिनशासनं यत्रेदं स्तोकमपि प्रत्याख्यानं बहुफलदं जातमिति चिन्तयन् सोऽन्यदा तत्रागतानां तेषामेव गुरूणामभ्यर्णे श्रावकोऽभूत् । क्रमेण निरतिचारं श्रावकधर्ममाराध्य स द्वादशे कल्पे सुर: समजनि । Page #161 -------------------------------------------------------------------------- ________________ ४ कथानकम् (पृ० २६, श् >:०:०६३"केनापि साधं मेधावी, विरोधं विदधीत न । यतः शुकशकुन्तेन, यथा वेश्या विडम्बिता ॥ १॥" 'रत्न'पुरे परमरमारमणीयो रत्नसाराभिधः श्रेष्ठी। तस्य केदारकसूनुः पठितविद्यो व्यवसायाध्यवसायी कृतपाणिग्रहणो विचरति सुखम् । तस्य च श्रेष्ठिनः पुराणस्मृतिकथाख्यानाख्यायिकाविचक्षणः कलाकलापो नाम शुकः । कियतकालेन रुजातों मुमूर्षुः स श्रेष्ठी सुतं साञ्जसमुक्तवान्वत्स ! वयं मरणाभिमुखाः, त्वं तु नवयौवनः, यौवने च विषयविषमविषघूर्णमानदृष्टयो न किश्चित् पश्यन्ति नराः । सद्गुरूपदेशामृतसेसिच्यमानात्मानस्तु पुरुषा न वाह्य(बाध्य ?)न्ते तेन विषेण । ततः सगृहाण सदुपदेशामृतम्। स चायं सदुपदेश:___ 'अज्ञातेषु न विश्वसनीयम्, नारीषु मन्त्रो न प्रकटनीयः, मूला. नुपालनेन धनं व्ययनीयम्, विरोधः प्रोन्मूलनीयः, महाजनो रञ्जनीयः, गुरखो न खेदनीया:, आवश्यके कर्मणि न प्रमादः करणीयः, मूक्तमुक्तं रिपोरपि न दूषणीयम्, कस्यापि न च्छेदनीया कथा, चाटुकारेषु न प्रत्ययनीयम्, वेश्याः पराङ्गनाश्च वाः , धनं भार्यापुत्राधीनं न विधानीयम्, कष्टेऽपि पुरुषव्रतं न त्यजनीयम् , अदानतपरकं दिनं नातिवाहनीयम् इत्यादि । केदारकोऽपि 'तथा' इति प्रतिपेदे। श्रेष्टिना शुको समीपमानीय प्रोक्तः-शुक! त्वयाऽयं मत्पुत्रः कुव्यापारे प्रवर्त१ विनोदकथासङ्ग्रहे ५८ तमी कथा, इयं तदाधारेण दीयतेऽत्र । Page #162 -------------------------------------------------------------------------- ________________ अन्तर्कथासु २१ 1 मानो निषेध्यः । पुत्रं पुनः प्रोवाच- त्वयाऽप्यस्य शुकस्य वाक्यमनास्थया न श्रव्यम्, किन्तु तवधिया । पुत्रोऽपि तथाss | मृतः श्रेष्ठी । गतानि वर्षाणि द्वित्राणि । अथ केदारो नगरान्तश्चरन् कामपताकाख्यां प्रौढवेश्यां दृष्ट्वा तदासक्तो जातः । तत्रैव तिष्ठति प्रायः । यदा तु गृहमेति तदा शुक उपालभते - त्वं क स्थित इयत्कालम् १ मा स्म विस्मार्थीस्तानि पितुर्व्याहृतानि । केदारकस्तूष्णीमास्ते । लब्धे च प्रसरे वेश्यायाः किङ्करी केदारस्य गृहमेति । वसु- कनकादि याचते, स्वैरं लभते । शुकस्तु तस्याः शृण्वत्या एव लालपीति — अहो श्रेष्ठिन् ! कथं गृहं मोषयसि १ धिक् त्वाम् इत्यादि । किङ्कर्यपि स्वामिन्यै व्यपप्रथत् । तत्र मन्त्रो जातः शुकोऽयमानीय हन्य। ताम्, य एवमस्माभिर्भक्ष्यं श्रेष्ठिनं तथा तथा रिरक्षिपति । , एकदा श्रेष्ठिनि गृहस्थे भुञ्जाने शुक्रेऽपि दाडिमी फलशर्करादिलवशालिकणास्वादव्यग्रे वेश्याकर्मकरी समेत्य यत्तत्कार्य प्रोच्य 'अहो कीदृक शुको रमणीयः १' इति स्तुतिमिषं कृत्वा हस्ते गृहीला गतैव स्वामिन्यग्रे तं मुमोच । साऽपि तमाह — रे निर्दय ! श्रेष्ठिना क्रियमाणामस्मद्वृद्धि छिनत्सि, तस्मादनुभव चापल्यस्यास्य फलमिति गदित्वा पक्षावुदच्छिनत् । कृतो मांसपिण्डप्रायः । यावल्लोहं तीक्ष्णमादाय किल तं छेत्स्यति, लोहं च गृहीतुं गता तावदसौ शनैः शनैः कृतरिङ्खणो रसवतीसदनैकदेशस्थाऽन्नत्यागस्थानं सरसं प्राप्तः । वेश्यया तु लोहमादायाssजग्मुष्या शुको न दृष्टः, उन्नीतं यथा शकुनिकया सरसमांसलोभेन गृहीतः, किं तेन ? ' इति गवेषणनिरभियोगा तस्थौ । Page #163 -------------------------------------------------------------------------- ________________ २२ कथानकम् शुकेन्द्रोऽपि तस्यास्तत्परिवारस्य च दृष्टिं परिहरन ध्वान्ते धान्यकणानुपजीवंस्तदंसे च वसन् क्रमादुद्गतपक्षः संवृत्तः पुष्टाङ्गः पूर्ववत् । ततस्तादृग्वैरनियोतनार्थी निशि उड्डीय तत्र गोविन्दभवने प्राप्तः, यत्र सा गणिका भक्तमना नित्यं नित्यमेति । प्रभूतपुष्पपूजितस्य हरेरङ्गैकदेशे पुष्पपिहितस्तस्थौ। ___ सार्धप्रहरमात्र गतेऽहनि समागता सा गणिका, ननाम च महाभक्त्या हरिम् । अत्रान्तरे कालज्ञः शुकः प्रोल्ललाप प्रौढस्वरम्-भद्रे ! तव भक्त्या तुष्टोऽस्मि विष्णुरहम्, त्वां वैकुण्ठभवनं नाम प्रसिद्ध स्वभवनं विमानेन नेष्यामि, मात्र भ्रान्ति कार्षीः। एवं शुकोक्तमपि शुकादर्शनात् सा मुकुन्दगदितमिति प्रतीयाय । ततः सञ्जातपुलका प्राह-भगवन् ! महत्प्रसादो मय्ययम्, किमन्यद् गवेष्यते ? कथय कदा तत्र नेष्यसि ? किं चाहं दानपुण्यादिकं करोमि ? इत्युक्ते पुनः प्राह- भद्रे ! आसनायामस्यामेव दशम्यां सर्वस्वं दत्त्वा, गृहं च पात्रशः कृत्वा परिवारमपि विसृज्य मुण्डितमुण्डा कजलकरम्बितमुखी दण्डिखण्डितनिवसना सपौरजनपदा मद्गृहाङ्गणमापतेः मध्याहे । शुक एकः समीपस्थं रसालमारूढो दर्शिष्यते तेनाभिज्ञानेन श्रद्धातव्यं यथा किङ्किणीरणरणायमानं सकृष्णं विमानमप्येष्यति इति । एवमुक्ते प्रत्येति स्म सा। गच्छति स्म सदनम्, चकार सर्वे तदुपदिष्टम् । धृतर्लोभिष्ठो बाध्यते । आगता सा दशमी। कृता सा सामग्री । मेलितो महाजनः । आगता पूर्वोक्तसमाचरणपरा पण्यस्त्री । प्रसृता देशेऽपि वार्ता। यावत् संववृते द्विप्रहरी । अत्रान्तरे समागतः स शुको माकन्दशाखायाम् । ददर्श च तं लोकः, उवाच च-'लिङ्गदर्श Page #164 -------------------------------------------------------------------------- ________________ अन्तर्कथासु २३ नाल्लिङ्गयनुमीयते । यावदतिक्रान्ता त्रिप्रहरी । न चायाति विमानम् । उत्पश्यो लोकः सा च । एवं सति शुकः समेत्य बमाण-'रे राक्षसि ! क कृष्णः १ क विमानम् ? क चास्यास्तवेदृशी पात्रता ? केवलमेतद्धि "कृतं प्रतिकृतं कुर्याद् , हिंसिते प्रतिहिंसनम् । __ त्वया लुश्चापितौ पक्षौ, मया मुण्डापितं शिरः ॥१॥" लोकैः पृष्टम्-किमेतत् १ शुकेनोक्ता सा कथा प्रपञ्चय । जहास लोकः । सा तु मम्लौ । गताः सर्वे स्वस्थानम् ॥ Singe Page #165 -------------------------------------------------------------------------- ________________ ५ दम्भिकुलानन्दकथा ( पृ० ५७ श्लो० १७२ ) - >00<>'देव'पुरे कुलानन्दः श्रेष्ठी, मदनकलिका पत्नी, पुत्रो नास्ति। अतस्तन्नगग्कृताधिष्ठानायाः सप्रभावाया देव्याश्वामुण्डायाः कृतमुपयाचितं श्रेष्ठिन्या-यदि मे त्वत्प्रसादात् पुत्रो भावी तदा लक्षत्रयमयीं पूजां करिष्यामि इति । जातः क्रमेण पुत्रः। भर्ने कथितं तदुपयाचितम् । तेनापि 'युक्तम्' इति भणता लक्षण लक्षेण निष्पन्नं पुष्पत्रयं हैमं सरत्नं घटितम् । सपरिजनेन गत्वा पूजापूर्वं तत् पुष्पत्रयं देव्या भाले भुजयोश्च किल पूजायै न्यस्तम् । श्रेष्ठिना स्वस्य पत्न्याः शिशोश्च शेषापदं गृहीतम् । यथास्थानं च जग्मे शठमौलिमौलिना। देवी विलक्षा सती सहियडनाम्नो मित्रदेवस्याग्रे मनोदुःखं निवेदयितुं गता, न्यवेदयच्च यथा-देव ! कुलानन्दवणिजाहमेवं पुष्पाणामर्पणेन युक्तिपूर्वकं ग्रहणेन च वञ्चिता, किं करोमि? इति । सहियडोऽपि सदुःखं जगौ । त्वं सुखं समर्थ छुटिताऽसि, शृणु, यथाऽहमनेन कदर्थितोऽस्मि । पूर्वमस्य वाहनमन्तर्वाधि प्रवासितं गतम् । कापि नामाऽपि न श्रूयते । ततोऽसौ मामेत्य 'महिषं ते दास्यामि, यदि वाहनं मे समागम्यात्' इति प्रत्यपादि। आनीतं च तत् मया स्वशक्त्या । आययुर्वार्धापनिका: उत्सवोऽस्य गृहे । यावत् प्राप्तं क्षेमेण वहित्रम् । विक्रीतं वस्तु, लाभोऽप्यमेयः । मया याचितोऽसौ स्वप्ने । सोऽपि तरुणमहिष१ विनोदकथासङ्ग्रहे २५मा कथा मुद्रिता। तदाधारेण दीयतेऽत्र । Page #166 -------------------------------------------------------------------------- ________________ अन्तर्कथासु २५ मानीय तद्गलरज्जुं मम गले बबन्ध । वादित्राणि भेरी - भुङ्गलमृदङ्गादीनि युगपत् वादयामास । त्रस्तो महिषः, चिरमरण्यवास्तव्यपरत्वात् । मां स्वेन सह रज्जुना घर्षणाच्चकर्ष यमवाहनः । ममा चन्द्रिका जाताः ताः किलाद्यापि न शान्तिमायान्ति । निःशूके च नाहमपि प्रभवामि । तस्मात् त्वं मा स्म रुदः, महद् भाग्यं ते । नाद्यापि किमपि विनष्टम् । याहि स्वगृहम् । किं नाश्रौषीः ? - "कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः १ स्त्रीभिः कस्य न खण्डितं भुवि मनः १ को नाम राज्ञां प्रियः १ । कः कालस्य न गोचरान्तरगतः १ कोऽर्थी गतो गौरवं १ को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् १ १ ॥ | " इत्यादि । गता देवी । Page #167 -------------------------------------------------------------------------- ________________ ख-परिशिष्टम् । प्रियङ्करनृपकथान्तर्गतपद्यानां वर्णानुक्रमणी श्लोकाङ्कः पृष्ठाङ्क: पद्यप्रतीकम् अ (१९) १ अकर्तव्यं न कर्तव्यं २ अग्निरापः स्त्रियो मूर्खाः ३ अङ्गं गलितं पलितं मुण्डं ४ अतिजातोऽधिकस्तातात् ५ अन्त्रैश्च वेष्टयेद् यस्तु ६ अद्यापि नोज्झति हरः किल कालकूटं ७ अद्धो षण्डा तप किया (गू०) ८ अन्नारुचिर्वपुःपीडा ९ अन्नं शाकं गृहे नास्ति १० अन्नेहिं कयवराहे (प्रा०) ११ अपुत्रस्य गृहं शून्यं १२ अभयं सुपत्तदाणं (प्रा० ) १३ अभुक्त्वा न विशेद् ग्राम १४ अरि मन ! अप्पउ खंच कार ( गू० ) १५ अवरं सव्वं पि दुहं (प्रा० ) १६ अवसरि जाणी उचिय करी ( गू०) १७ अवश्यम्भाविभावानां १८ अविमृश्य कृतं कार्य १९ अशोकनगरे राज्यं १२२ ३८ २०८ ६७ २२१ ७३ २८३ ९५ १४६ ४६ १८३ ६० ६८ १९ २०६ ६६ ९२ २७ १२१ ३७ ११७ ३६ २८१ ९४ ५० १३ ६९ १९ ११६ ३५ ८७ २५ ३० ८ २८ ७ २८८ ७६ Page #168 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां पद्यप्रतीकम् २० आगलि जातां कोट (गू० ) २१ आगत्य सुरसान्निध्यात् २२ आडम्बराणि पूज्यन्ते २३ आरतः परतो वार्तां २४ आरोग्यं प्रथमं द्वितीयकमिदं २५ आसने शयने याने आ ( ६ ) इ ( २ ) २६ इत्थं प्रियङ्करनृपस्य कथां निशम्य २७ इय जिणसूरिहि आणंदपूरिहि (प्रा० ) ई (१) २८ ईश्वरेण स्मरो दग्धो २७ श्लोकाङ्कः पृष्ठाङ्कः २१७ ७० २५४ ८४ १४ ५२ ७२ २० २६४ ८७. १४७ ४६ उ (१५) २९ *उच्चैः कल्याणवाही करजितवसुधः ३० उदयति यदि भानुः ३१ उदयो १ च्चपदो २ पाया३: ३२ उद्यमः प्राणिनां प्रायः ३३ उपसर्गहरस्तवनं यच्चिते ३४ उपसर्गहरस्तवनं वनेऽपि ३५ उपसर्गहरस्तोक ० ३६ उपसर्गहरस्तोत्र -- गुणनात् कार्यसिद्धयः । ३७ उपसर्गहरस्तोत्र - मष्टोत्तरशतं सदा । * एतचिह्नाङ्किते पद्यप्रतीके श्लोकास्थाने टिप्पण्यङ्को ज्ञेयः । २८६ ९५. २६२ ८६. ७४ १ ३१ २१. ९२ ६ २. १६६ ५३. १९१ ६२ १९५ ६३. २८८ ९५. २३० ७६ ८ २ Page #169 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः पृष्ठाङ्क: २८५ ९५ २८ वर्णानुक्रमणी पद्यप्रतीकम् ३८ उपसर्गहरस्तोत्रे ३९ उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुना। ४० उपसर्गहरस्तोत्रं ध्यातव्यं भाविना त्वया । ४१ उपसर्गहरस्तोत्रं ये ध्यायन्ति दिवानिशम् ४२ उपसर्गाः क्षयं यान्ति ४३ उवसग्गहरं थोत्तं (प्रा० ) ऋ (१) ४४ ऋद्धिं दर्शयितुं स्वीयां ए (१२) ४५ एकया गाथयाऽप्यस्य ४६ एक पुरुष कोडिहि (गू० ) ४७ एकेनापि सुपुत्रेण ४८ एतत्स्तोत्रप्रभावो हि ४९ ए बालक ए नगरनुं ( गू० ) ५० ए बालक चिरं जीवसइ ( गू०) : ५१ एयं तं च तडागं (प्रा०) ५२ एला तिक्तोष्णलब्धी स्यात् ५३ एवं धम्मस्स विणओ (प्रा०) ५४ ए संसार असारडो ( गू० ) ५५ एसो मंगलनिलओ ५६ एह्यागच्छ समाविशासनमिदं ओ (१) ५७ ॐकारमध्यगतहीपरिवेष्टिताङ्गं ه س 4 ه ه ه ५३ १४ ५५ १५ २०२ ६५ १३४ ४१ १०५ ३१ २०५ ६५ १३८ ४३ १६० ५१ Page #170 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां पद्यप्रतीकम् ५८ कन्या सीधुमही शमित्र ० ५९ कप्पड पगि पगि लहई ( गू० ) ६० करचुलुअपाणिएण वि (प्रा० ) ६१ कलत्रद्वितये स्नेह० ६२ कल्लोलचपला लक्ष्मीः ६३ कल्याणपादपत्रनं ६४ * काके शौचं द्यूतकारेषु सत्यं ६५ किं किं न कयं को को ( प्रा० ) ६६ कुग्रामवासः कुनरेन्द्रसेवा ६७ कुराज्यराज्येन कुतः प्रजासुखं ६८ कूटसाक्षी परद्रोही ६९ कृतकर्मक्षयो नास्ति क ( १८ ) ७० कृतघ्न्ना ये च विश्वास ० ७१ कृते प्रतिकृतिं कुर्यात् ७२ कृतघ्ना बहवस्तुच्छाः ७३ कोपं स्वामिनि मा कृथाः प्रियतमे ७४ क्षामत्वलक्ष्मलक्ष्येण ७५ क्षेत्रं रक्षति चञ्चा ख ( १ ) ७६ खरोष्ट्रयोर्हि यानेन ग ( ७ ) ७७ गउरव कीजइ अलवडि (गू० ) २९. श्लोकाङ्कः पृष्ठाङ्कः १४५ ४५ १३० ४० ૮. २५ १७९ ९९ १९४ 5 m ५८ १७७ ३१ ६३ ६७ ५५. १० २ १६९ ४० २२४ ७४ १८० ५८ ७६ २१ ५८ ८९ २६. ९१ २६ २७८ ९३ १९० ६२ १६८ ५४ २०७ ६६ ६३ १८ Page #171 -------------------------------------------------------------------------- ________________ ३० वर्णानुक्रमणी श्लोकाङ्कः पृष्ठाङ्क: ४९ १३ ४८ १३ १८१ ५९ २७५ ९२ ३८ १० १५५ ४९ २१६ ६९ २१२ ६८ पद्यप्रतीकम् ७८ *गच्छतां च यदा श्वानः ७९ गच्छतां च यदा श्वानः ८० गच्छतां च यदि श्वा स्यात् ८१ गुरुआ न गणंति गुणे (प्रा० ) ८२ ग्रामाः पञ्च हयाः पञ्च ८३ ग्रामे वासो दरिद्रत्वं च (४) ८४ चित्तानुवर्तिनी भार्या ८५ चिंता दहइ सरीरं (प्रा०) ८६ चौरः चोरापको मन्त्री ८७ चौर्यपापद्रुमस्येह छ (२) ८८ छीए वत्थविलग्गे (प्रा.) ८९ छेहइ दीठइ छेह (गू०) ज (२४) ९० जं चिय विहिणा लिहियं ( प्रा०) ९१ जइ देसि देव ! तुट्ठो (प्रा०) ९२ जइ मंडलेण भसियं (प्रा० ) ९३ जडानां सङ्गतिर्यत्र ९४ जय जय पार्श्व! जिनेश्वर ! ९५ जय पास जिणेसर ! जगह० (प्रा०) ९६ जरा जाव न पीडेइ (प्रा०) ९७ जलदो भास्करो वृक्षो ४६ १२ ९० २६ १५६ ४९ १८७ ६१ १४२ ४४ १९७ ६३ २५८ ८५ १११ ३३ १६२ ५२ Page #172 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां ३१ श्लोकाङ्क: पृष्ठाङ्क: - - पचप्रतीकम् ९८ जलेऽनले नगे मार्गे ९९ जाई विज्जा रूवं (प्रा० ) १०० जा जा वच्चइ रयणी (प्रा० ) १०१ जातस्य हि ध्रुवो मृत्यु० १०२ जिणभुवणे जिणबिंबे (प्रा०) १०३ जिणवर देव आराहिइ (गू०) १०४ जिणसासणस्स सारो (प्रा० ) १०५ जिणि दिन वित्त न ( गू० ) १०६ जिनप्रणामो जिननाथपूजा १०७ जिनभक्तः सदा भूयाः १०८ जिह्वाग्रे वसति विद्या १०९ जीभई साचु बोलिजे ( गू० ) ११० जीवहिंसाकृतो येऽत्र १११ जीवितं मरणं नृणां ११२ जो पव्वयं सिरिसा भित्तुमिच्छे (प्रा० ) ११३ ज्वरेऽपि लङ्घन नैव (१) ११४ ठाणहियस्स पढमं (प्रा० ) त (१२) ११५ तं नत्थि घरं तं नत्थि (प्रा० ) ११६ तव वर्त्मनि वर्ततां शिवं ११७ तस्य मानवराजस्य ११८ ताई तेली तेरमउ (गू०) ११९ तुह सवि कहे सरखं नयणे (गू० ) ११४ ३४ २०४ ६५ २७० ९० २८० ९४ १३७ ४३ ४३ २४५ २२६ ७५ १८६ ६० २७९ १७४ १२५ ३९ १९३ ६३ १३२ ४१ २४ ६ २०९ १७० SWMG २३ २६३ ८६ Page #173 -------------------------------------------------------------------------- ________________ ३२ पद्यप्रतीकम् १२० तृणोपरि कुठारः किं १२१ तृतीय के पुनर्मासे १२२ ते पुत्रा ये पितुर्भक्ताः १२३ तैलाद् रक्षेज्जलाद् रक्षेद् १२४ त्रिदशा अपि वञ्च्यन्ते १२५ त्रिदोषशमनं हृद्यं १२६ त्वमगस्तिरहं रामो थ ( १ ) १२७ थोत्रेण वि सप्पुरिसा ( प्रा० ) १२८ दाने तपसि शौर्ये च १२९ दानेन वर्धते कीर्ति० १३० दीयते आत्मनो दोषो वर्णानुक्रमणी १३१ दीहा जंति वलंति नहु ( प्रा० ) १३२ दुःखं च देवतासन्ने १३३ दुग्धं देयानुसारेण १३४ दुलहजणम्मि पिम्मं ( प्रा० ) १३७ देशग्रामनृपादीनां १३८ देशसौख्यं प्रजासौख्यं द (१४ ) १३५ देववल्लभहारस्य १३६ देवाण देवलोए ( प्रा० ) १३९ दैवे गुरौ च धर्मे च १४० दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि १४१ द्वात्रिंशलक्षणो मत्यों श्लोकाङ्कः पृष्ठाङ्कः १८४ ६० २३५ ७७ १३६ ४२ १ ९६ १७२ ५७ १३३ ४१ ६४ १८ १३१ ४१ ९४ २८ १५० ४७ ७५ २१ ११० ३३ १५१ ४७ ५१ १४ २११ ६७ १ ७ २६७ ८९ १२३ ३८ २२५ ७४ १६५ ५३ १८२ ६० ५४ १५ Page #174 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां श्लोकाङ्कः पृष्ठाङ्कः ६५ १८ ३५ ९ १७५ ५८ ६६ १८ ४७. १२ २०३ ६५ २ ४३ २४९ ८१ पद्यप्रतीकम् ध (४) १४२ धनमर्जय काकुत्स्थ ! १४३ धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते १४४ धर्मनिन्दी पतिभेदी १४५* धान्यपूर्णमुखो लाभ न (१६) १४६ न करंति जे तव संजमं च ( प्रा० ) १४७ नखइ नारि तुरंगमह ( गू० ) १४८ न पृथगजनवत् शुचो वशं १४९* नमस्कारसमो मन्त्रः १५० नमस्कारसमो मन्त्रः १५१ नरपतिबहुमानं १५२ नवकार एक अक्खर (प्रा० ) १५३ नवमन्नं नवं शाकं १५४ नागुणी गुणिनो वेत्ति १५५ नाभी रिसहो पढमो (प्रा० ) १५६ नारीणां प्रिय आधारः १५७ नारी तिन्नि छइ एकठी ( गू० ) १५८ नाशयेत् सप्तमे मासे १५९ निम्बवृक्षतलेऽत्रास्ति १६० निर्गमे वामतः श्रेष्ठः १६१ न्याय्यो धर्मो दर्शनानि प (३१) १६२ पञ्चमे च भयं विन्द्यात् ६४ ७८ २२ GG २७२ ९१ २८४ ९५ ३७ १० २४१ ७९ २३७ ७८ १९८ ६४ ५८ १६ २५८ ९० Page #175 -------------------------------------------------------------------------- ________________ वर्णानुक्रमणी पद्यप्रतीकम् १६३ पण्डितेषु गुणाः सर्वे १६४ पतिः पूज्यः पतिर्देवः १६५ पतितं विस्मृतं नष्ट १६६ पंथसमा नत्थि जरा (प्रा०) १६७ परकीयं धनं येऽत्र १६८ परनिन्दा महापापं . १६९ परपत्थणापवन्नं (प्रा०) १७० परार्थग्रहणे येषां १७१ परोपकाराय वहन्ति नद्यः १७२ पल्योपमसहस्रं तु १७३ पहपहियस्स समुहा (प्रा० ) १७४ पात्रे त्यागी गुणे रागी १७५ पानीयस्य रसः शैत्यं १७६ पुण्यं १ पापक्षयः २ प्रीतिः ३ १७७ पुत्रः १ पशुः २ पदातिश्च ३ १७८ पुव्वदिसा धुवलंभो १ (प्रा० ) १७९ पूर्णोऽहमषैरितिमा प्रसीद १८० पूर्वस्यां श्रीगृहं कार्य १८१ प्रजानां धर्मषड्भागो १८२ प्रतिपन्नानि महतां १८३ प्रत्यक्षा यत्र नो देवा १८४ प्रथमान्त्यायामवर्जा १८५ प्रथमे मासि सञ्जात० श्लोकाङ्कः पृष्ठाङ्कः १०७ ३२ ७३ २१ ८० २३ २२३ ७४ १७६ ५८ १९२ १६७ ५४ ८३ २४ १६१ २५१ २७ १४० ९३ २८ ४४ १२ ९८ ३१ २१ ४ २६९ ९० ११९ ३६ १३ २ १५४ ४८ २३४ ७७ Page #176 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां ३५ श्लोकाङ्कः पृष्ठाङ्क: ५९ १६ १०२ ३१ १४३ ४५ १०९ ३३ १४ ३ २२९ ७६ पद्यप्रतीकम् १८६ प्रथमे हानिदं शब्द १८७ प्रथमे वयसि ग्राह्या १८८ प्रवेशे निर्गमे वाऽपि १८९ प्राप्ते महेभ्यवर्गेऽपि १९० प्राप्नोत्यपुत्रः सुतमर्थहीनः १९१ प्रियङ्करस्य राज्येऽस्मिन् १९२ प्रीतिर्जन्मनिवासतोऽप्युपकृतेः ब(४) १९३ बज्झइ वारि समुदह (प्रा०) १९४ बल हुंति हडं पामउं १९५ बहुं परघरे अस्थि १९६ बुद्धया जानन्ति शास्त्रं भ (६) १९७ भवितव्यं भवत्येव १९८ भवि भवि हुं भमिउ बहुअ ठाम ( गू०) १९९* भाले भाग्यकला मुखे शशिकला २०० भुजिक्रिया पश्चिमायां २०१ भोगेन देवास्तुष्यन्ति २०२* भोजनं नावलोकन्ते म (१०) २०३* मञ्जरीभिः पिकनिकर २०४ मदः १ प्रमादः २ कलहश्च ३ निद्रा ४ २०५ माघमासे सिते पक्ष ४ , १४४ ४५ १२९ ४० Page #177 -------------------------------------------------------------------------- ________________ वर्णानुक्रमणी श्लोकाङ्क: पृष्ठाङ्क: ४ २७ २३८अ ७८ २४० ७९ १५३ ४८ १०४ ३२ १४१ ४४ १२८ ४० २२७ ७५ पद्यप्रतीकम् २०६* मिष्टा न शर्करा लोके २०७ मुंहता विणु राजह किस्युं (गू०) २०८ मुखं विनाऽत्ति न करोति शुद्धिं २०९ मूर्खाधार्मिकपाखण्डि२१० मूलाओ खंधप्पभवो दुमस्स (प्रा०) २११ मृतका यत्र जीवन्ति २१२ मोदका मण्डकाः पञ्च य (१२) २१३ यत्र तत्रापि यातानां २१४ यत्र प्रियकरो राजा २१५ यत्र विद्यागमो नास्ति २१६ यथा प्रियङ्करो राजा २१७ यदि काको गजेन्द्रस्य २१८ यद्यपि मृगपतिपुरतो २१९ यस्य जिह्वागुणो नास्ति २२० यस्य पुण्यं परोत्कृष्टं २२१ यस्यास्ति वित्तं स नरः कुलीनः २२२ याचमानजनमानसवृत्तेः २२३ योगी किं ध्यायति ध्याने २२४ योऽपि सोऽपि ध्रुवं ग्राह्यो र (११) २२५ रण वण जल जलणह (गू० ) २२६ रवितावडि जिम तम दूरि (गू०) १८९ ६१ १८८ ६१ १८५ ६० ५५ २६० ८१ २६१ ८६ Page #178 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां पद्यप्रतीकम् श्लोकाङ्कः पृष्ठाङ्कः २२७ राजश्चिन्ता नैव कार्या २७१ ९१ २२८ राजमान्यं धनाढ्यं च २०० ६४ २२९ राज्ञा स्त्रीणां च मूर्खाणां ४५ १२ २३० राज्ञि धर्मिणि धर्मिष्ठाः २३२ ७७ २३१ रात्रिर्गमिष्यति भविष्यति २०१ ६५ २३२ रात्रेश्चतुर्थयामे तु १४९ ४६ २३३ रामो हेममृगं न वेत्ति नहुषो १७३ ५७ २३४ रावणस्य गतं राज्यं २३९ ७८ २३५ रूपयौवनसम्पन्ना १०६ ३२ ल (२) २३६ लक्ष्मीनाशकरः क्षीरी २३७* लक्ष्मीः सर्पति नीचमर्णवपयः० व (२४) २३८ वंशाब्जश्रीकरो हंसो २३९ वने रणे शत्रुजलाग्निमध्ये ११८ ३६ २४० वपुः पवित्रीकुरु तीर्थयात्रया २४८ ८१ २४१ वरकनकशङ्कविद्रुम० २४२ वरगंध १ धूवय २ चोक्खक्खएहिं (प्रा० ) २४३ वल्लभौ मातृपितरौ २४४ ववहारेण सुद्धेणं (प्रा०) ८१ २३ २४५ वाजि-वारण-लोहानां ९६ ३० २४६ वापी वप्रविहारवर्णवनिता० १९ ४ २४७ वावाणा जणबुल्लणा (गू०) २२० ७२ * * २५६ ८५ * Page #179 -------------------------------------------------------------------------- ________________ ३८ वर्णानुक्रमणी पद्यप्रतीकम् २४८ वायव्वे सुहवत्ता ( प्रा० ) २४९ विघटन्ते सुताः प्रायो २५० विद्यादम्भः क्षणस्थायी २५१ विद्या नाम नरस्य रूपमधिकं २५२ विद्या भवन्ति विनयाद् विनयाच्च वित्तं २५३ विनयेन विद्या ग्राह्या २५४ विरला जाणंति गुणा २५५* विरहिणी हरिणी जिम जोयती (गू० ) २५६ विवाहे तीर्थयात्रायां २५७ विशालराजसूरीश२५८ विश्वेऽपि ज्ञायते नाम २५९ वृक्षं क्षीणफलं त्यजन्ति विहगाः २६० वैद्या वदन्ति कफपित्तमत्प्रकोप २६१ वैशाखे श्रावणे मार्गे श (९ ) २६२ शत्रुञ्जये जिने दृष्टे २६३ शत्रूणां प्रणिपातेन २६४ शशिनि खलु कलङ्कः २६५ शाकिन्यादिभयं नास्ति २६६ शुभवेलाकृतं कार्यं २६७ श्रीतीर्थयात्राकरणं महेन २६८ श्रीपार्थो धरणेन्द्र सेवितपदः २६९ श्रीमत्कम्प्रिप्रियाराद ! २७० श्रीमत्सभाविवेकाभ | श्लोकाङ्कः पृष्ठाङ्कः ६ २६ ४ १ ७१ २१८ १०८ ३२ १०३ ३२ १०० १५७ १ २७७ २८७ १२७ २० ७१ १६४ २० OC AWA ३१ ४९ ४ 20 ९३ ९५ ३९ ६२ १७ ५३ ४ OC २५० ८१ १७१ ५६ २१९ ७१ ११ २ ८६ २५ २४६ ८० २५५ ८४ २७३ ९२ २७४ ९२ Page #180 -------------------------------------------------------------------------- ________________ प्रियङ्करनृपकथान्तर्गतपद्यानां १४८ पद्यप्रतीकम् श्लोकाङ्कः पृष्ठाङ्कः ष (१) २७१ षट्कर्णो भिद्यते मन्त्रः १२६ ३९ स (२६) २७२ संसारभारखिन्नानां ३६ १० २७३ सदा शुभध्यान१मसारलक्ष्मी० २४७ २७४ सप्ततिशतं जिनानां २५७ ८५ २७५ सम्पदो विपदः स्थाने १३५ ४२ २७६ सफलं जीवितं नोऽद्य २६६ ८८ २७७ समधातोः प्रशान्तस्य २७८ समागच्छ समागच्छ २६५ ८८ २७९* सरांसि तरुभिर्गेहं ४ २७ २८० सर्वोपसर्गहरणं स्तवनं पुमान् यो ११२ ३४ २८१ सलिलानलविषविषधर० २५२ ८१ २८२ सश्रीकं वसुधाधारं २८३ सहकारश्च सुजातं २८२ ९५ २८४ सहसा विदधीत न क्रिया० २१३ ६९ २८५ सिंहासणे निसन्नं (प्रा०) १०१ ३१ २८६ सुकुलजन्म विभूतिरनेकधा ९५ ३० २८७ सुकृतं धनस्य बीजं २३१ ७७ २८८ सुगुणमपगुणं वा २१४ २८९ सुण रे पासा ! मुझ वचनविलासा (गू०) १२० ३७ २९० सुद्धणं चेव देहेणं (प्रा० ) ८२ २४ २९१ सुभोजनं दिने सारं २३३ ७७ m Page #181 -------------------------------------------------------------------------- ________________ वर्णानुक्रमणी पद्यप्रतीकम् २९२ सुस्वप्नं प्रेक्ष्य न स्वयं २९३ सूलविसअहि विसूइआ० (प्रा०) २९४ सेत्तुंजो १ सम्मत्तं २ २९५ सौम्यदृष्ट्या नरेन्द्राणां २९६ स्वचित्तकल्पितो गर्वः २९७ स्वस्त्रियं ये परित्यज्या० श्लोकाङ्कः पृष्ठाङ्क: १३९ ४३ २३८ ७८ २७६ ९३ १२४ ३८ १७८ ५८ २९८ हंसा गति पिकयुवा कलकूजितानि २९९ हस्त्यश्वकरभान् पुत्रान् ३०० * हाथी हालें हेक (गू०) ३०१ हास्यान्महान्तो लववो भवन्ति ३०२ इंति परकजनिरया (प्रा० ) ३०३ हे दारिद्य ! नमस्तुभ्यं ३०४ हे मन ! तेतलं म मांगि (गू० ) २१५ २३६ ७८ ३ ९७ ३० १५८ ५० . JO Page #182 -------------------------------------------------------------------------- ________________ ग-परिशिष्टम् ॥ ॐ नमः सिद्धम् ॥ अनेकमन्त्रगर्भितं परमप्रभावकं || उवसग्गहरं श्रीपार्श्वनाथस्तोत्रम् ॥ कप्पतरुमिव जायइ ☆o:*:04 उवसग्गहरं पासं पासं वंदामि कम्मघणमुक्कं । विसहरiवसनिन्नासं मंगलकल्लाणआवासं ॥ १ ॥ विसहर फुलिंगमंतं कंठे धारेइ जो सया मणुओ । तस्स गह-रोग-मारी - दुट्ठजरा जंति उवसामं ॥ २ ॥ चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ । नर- तिरिएसु वि जीवा पावंति न दुक्खदोगचं ॥ ३ ॥ ॐ अमरतरु- कामधेणु-चिंतामणिकामकुंभमाइया । सिरिपासनाह सेवाग्गहाण सव्वे वि दासत्तं ॥ ४ ॥ ॐ ह्रीँ श्रीँ एँ ॐ तुह दंसणेण सामिय ! पणासेइ रोग-सोग - दोहग्गं । ४१ ॐ तुह दंसणेण सव्वफलहेऊ स्वाहा ॥ ५ ॥ Page #183 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तोत्रम् ॐ ह्रीँ नमिऊण विग्घणासय ___मायाबीएण धरणनागिंदं। सिरिकामराजकलियं पासजिणंदं नमंसामि ॥६॥ ॐ ही सिरिपासविसहरविजामतेण झाण ज्झाएजा धरण-पउमावइदेवी ॐ ह्रीं मयूँ स्वाहा ॥७॥ ॐ जयउ धरणिंदपउमावईय नागिणी विजा।। विमलज्झाणसहिओ ॐ ह्री स्वाहा ॥८॥ ॐ थुणामि पासनाहं ॐ ह्रीपणमामि परमभत्तीए। अट्ठक्खरधरणेदो पउमावइ पयडिया कित्ती ॥९॥ जस्स पयकमलमज्झे सया वसइ पउमावई य धरणिंदो। तस्स नामेण सयलं विसहरविसं नासेइ ॥ १०॥ तुह सम्मत्ते लद्धे चिंतामणिकप्पपायवब्भहिए। पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥ ११ ॥ १ विप्पणासय, २ क्ली, ३ झाअव्वो, ४ धरणदेवपढमहुत्ती, ५ धर्णिदपउ०, ६ कमले सया इति १९८०तमे वैक्रमीयाब्दे श्रीजैनमवयुवकमित्रमण्डलेन प्रसिद्धि मीतत्य श्रीपञ्चप्रतिक्रमणमूलसूत्रस्याधारेण पाठान्तराणि । Page #184 -------------------------------------------------------------------------- ________________ ग-परिशिष्टम् ४३ ॐ नट्टमयट्ठाणे पणट्टकम्मट्ठनट्ठसंसारे। परमहनिडिअहे अद्वगुणाधीसरं वंदे॥ १२ ॥ इअ संथुओ महायस! भत्तिब्भरनिब्भरेणहियएण। ता देव! दिज बोहिं भवे भवे पास ! जिणचंद!॥१३॥ तुह नामसुद्धमंतं सम्मं जो जवइ सुद्धभावेण । सो अयरामर ठाणं पावइ न य दोग्गइंदुक्खं ॥१४॥ ॐ पंडुभगंदरदाहं कासं सासं च सूलमाईणि। पासपहुपभावणं नासंति सयलरोगाइं ॥१५॥ ॐ विसहर दावानल साइणि वेयाल मारि आयंका। सिरिनीलकंठपासस्स समरणमित्तेण नासंति॥१६॥ पन्नासं गोपीडां कूरग्गहदंसणं भयं काये। आवी(वि) न हुंति एए तहवि तिसंझं गुणिजासु१७ पि(पी)डजंतभगंदरखाससाससूलतह(निव्वा)ह । श्री(सिरी)सामलपासमहंत नाम पऊर पऊलेण॥१८॥ ॐ ही श्रीपासधरणसंजुत्तं विसहरविजं जवेइ सुद्धमणेणं १ सुद्धे मंते जो नर जपंति सुद्धभावस्स, २ पावति नयगयसुक्खं इति पाठान्तरे। ३-४-५ एतद् गाथात्रयं नास्ति प्रत्यन्तरे। Page #185 -------------------------------------------------------------------------- ________________ ४४ श्रीपार्श्वनाथस्तोत्रम् पावेई इच्छियसुहं ___ ॐ ह्री श्री मयु स्वाहा ॥ १९ ॥ रोगजलजलणविसहरचोरारिमइंदगयरणभयाइं । पासजिणनामसकित्तणेण पसमंति सव्वाई ॥२०॥ १ अतः परं गाथा इमाः"तं नमह पासनाहं, धरणिंदनमंसियं दुहं पणासेइ । तस्स पभावेण सया, नासंति सयलदुरियाई ॥१८॥ एए समरंताणं, मणेणिं न दुहं वाही नासमाहिदुक्खं । नाम चिय मंतसमं, पयडो नत्थित्थ संदेहो ॥ १९ ॥ जलजलण तह सप्पसीहो, चोरारी संभवे वि खिप्पं । जो समरेइ पासपह, पहवइन कया वि किंचि तस्स ॥ २०॥ इहलोगट्ठी परलोगट्ठी जो समरेइ पासनाहं तु । तत्तो सिजोइ न, कोसइ (संति) नाह सुरा भगवंतं ॥ २१ ॥" Page #186 -------------------------------------------------------------------------- ________________ घ-परिशिष्टम् श्रीतेजःसागरप्रणीतं श्रीउपसर्गहरस्तोत्रपादपूर्तिरूपं ॥ श्रीपार्श्वस्तोत्रम् ॥ श्रीगुरुभ्यो नमः। उवसग्गहरं पासं, वंदिअ नंदिअ गुणाण आवासं । मइसुरसूरि सूरिं, थोसं दोसं विमुत्तूणं ॥ १ ॥ [ उपसर्गहरं पार्श्व वन्दित्वा नन्दित्वा गुणानामावासम् । मतिसुरसरि सूरि स्तोष्ये दोषं विमुच्य ॥] जह महमहिममहग्धं, पासं वंदामि कम्मघणमुकं । तह मह गुरुकमजुअलं, थोसामि सुसामि भिच्चुव्व ॥२॥ [ यथा महोमहिममहाघ पार्श्व वन्दे कर्मघनमुक्तम् । तथा मम गुरुक्रमयुगलं स्तोष्यामि सुस्वामिनं भृत्य इव ॥] संसारसारभूअं, कामं नामं धरंति निअहिए। विसहरविसनिन्नासं, धन्ना पुन्ना लहंति सुहं ॥३॥ [संसारसारभूतं कामं नाम धरन्ति निजहृदये। विषहरविषनिणोशं धन्याः पुण्या लभन्ते सुखम् ॥] सारयससिसंकासं, वयणं नयणुप्पलेहिं वरभासं। कुणइ कुकम्मविणासं मंगलकल्लाण आवासं ॥४॥ विसहरफुलिंगमंतं कुग्गहगहगहिअविहिअपुव्वत्तं । कुवलयकुवलयकंतं, मुहं सुहं दिसउ अर्चतं ॥५॥-जुअलं [शारदशशिसङ्काशं वदनं नयनोत्पलाभ्यां वरभासम् । करोति कुकर्मविनाशं मङ्गलकल्याणावासम् ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीउपसर्गहर स्तोत्रपादपूर्तिरूपं श्रीपार्श्वस्तोत्रम् विषधरस्फुलिङ्गमन्त्रं कुग्रहग्रहगृहीतविहितपूर्वत्वम् । कुक्लयकुवलयकान्तं मुखं सुखं दिशतु अत्यन्तम् ॥ ] गुरुगुरुगुणमणिमालं, कंठे धारेइ जो सया मणुओ । सो सुहगो दुहगो णो, सिवं वरइ हरइ दुहदाहं ||६|| [ गुरुगुरुगुणमणिमालां कण्ठे धारयति यः सदा मनुजः । स शुभगो दुर्भगो न शिवं वृणोति हरति दुःखदाहम् ॥ ] गुरुपायं गुरुपायं, गयरायगईं हु नमइ गयरायं । तस्स गहरोगमारी - सुदुडकुट्ठा न पहवंति ॥ ७ ॥ [ गुरुपायं गुरुपादं गजराजगतिं खलु नमति गतरागम् । तस्य ग्रहरोगमारि - सुदुष्टकुष्ठा न प्रभवन्ति ॥ ] भूवाल भालमउड-हिअमणिमालामऊहसुइपायं । जो नभइ तस्स निचं, दुहजरा जंति उवसामं ॥ ८ ॥ [ भूपालभालमुकुटस्थितमणिमालामयूखशुचिपादम् । ४६ यो नमति तस्य नित्यं दुष्टज्वरा यान्त्युपशामम् ॥ ] चिउ दूरे मंतो, तुह संतो मज्झ तुज्झ भत्तीए । सव्वमपुव्वं सिज्झइ, झिज्झइ पावं भवारावं ॥ ९ ॥ [ तिष्ठतु दूरे मन्त्रस्तव सन् मम तव भक्त्या । सर्वमपूर्व सिध्यति क्षीयते पापं भवारावम् ॥ ] अहवा दूरे भत्ती, तुज्झ पणामो वि बहुफलो होइ । संसारपारकरणे, सुजाणवत्तु (त्तं) व्व जाणाहि ॥ १० ॥ [ अथवा दूरे भक्तिस्तव प्रणामोऽपि बहुफलो भवति । संसारपारकरणे सुयानपात्रमिव जानीहि ॥ ] दंसणदंसणदं तव, दंसणयं लदु (गुण) सुद्धबुद्धीए । नरतिरिएस वि जीवा, गमणं भमणं व (च) नलहंति ॥११॥ Page #188 -------------------------------------------------------------------------- ________________ घ- परिशिष्टम् [ दर्शनदर्शनदं तव दर्शनकं लब्ध्वा शुद्धबुद्धया | नरतिर्यक्षु अपि जीवा गमनं भ्रमणं च न लभन्ते ॥ ] गुरुमाणं गुरुमाणं गुरुमाणं जे हु दिति सुगुरूणं । ते दुभवणे भवणे पार्वति न दुक्खदोगचं ॥ १२ ॥ [ गुरुमेभ्यो गुरुमेभ्यो गुरुमानं ये खलु दद्दति सुगुरुभ्यः । दुःखभवने भवने प्राप्नुवन्ति न दुःखदौर्गत्ये ॥ ] तुह सम्मत्ते लद्धे, लद्धं सिद्धीइ सुद्धमुद्धा णं । रयणे रयणे पत्ते, जह सुलहा रिद्धिसंपत्ती ॥ १३ ॥ [ तव सम्यकूत्वे लब्धे लब्धः सिद्धेः शुद्धमूर्धा ननु । रत्ने रत्ने प्राप्ते यथा सुलभा ऋद्धिसम्प्राप्तिः ॥ ] सुहवरणे तुह चरणे, चिंतामणिकप्पपायवन्भहिए । लद्वे सिद्धिसमिद्धे, लद्धममुद्धं तिजयसारं ॥ १४ ॥ [ शुभवरणे तव चरणे चिन्तामणिकल्पपादपाभ्यधिके । लब्धे सिद्धिसमृद्धे लब्धममुग्धं त्रिजगत्सारम् ॥ ] सामी ! कामियदायं, नच्चा सुच्चा जिआ तुमं पत्ता । पावंति अविग्घेणं, सिग्घमहग्घं कुसलवगं ॥ १५ ॥ [ स्वामिन्! कामितदार्थ (तारं) नत्वा श्रुत्वा जीवास्त्वां प्राप्ताः । प्राप्नुवन्ति अविमेन शीघ्रमहार्थं कुशलवर्गम् ॥ ] तिव्वायरेण भव्वा, तुह मुहकमलाउलेहि असम्मत्ता । पावंति पापहीणा, जीवा अयरामरं ठाणं ॥ १६ ॥ [ तीव्रादरेण भव्यास्तव मुखकमलाकुलैरसमाप्ता: ( 2 ) । प्राप्नुवन्ति पापहीना जीवा अजरामरं स्थानम् ॥ ] इय संथुओ महायस, नियजसकरपयर पाविअसुसोम ! | नियमहणो अणुसारा, सारगुणा ते सरंक्षण ॥ १७ ॥ ४७ Page #189 -------------------------------------------------------------------------- ________________ श्रीउपसर्गहरस्तोत्रपादपूर्तिरूपं श्रीपार्श्वस्तोत्रम् तुह सुहपयगयचित्तण, भत्तिब्भरनिभरेण हिअयेण। अह देहि मे हिअकर, सुचरणसरणं निरावरणं ॥१८॥ -जुअलम् [इति संस्तुतो महायशो! निजयशस्करप्रकरप्राप्तसुसोम । निजमतेरनुसारात् सारगुणांस्ते स्मरता ॥ तव शुभपदगतचित्तेन भक्तिभरनिर्भरेण हृदयेन । अथ देहि मे हितकरं सुचरणशरणं निरावरणम् ॥] बहुरम्मधम्मदेसण-सुणणे थुणणे वि दुलह सम्मत्तो। ता देव ! दिज बोहिं, सोहिं को हिंडइ भबंमि ॥१९॥ [ बहुरम्यधर्मदेशनश्रवणे स्तवनेऽपि दुर्लभं सम्यक्त्वम् । तद् देव ! देया बोधि शुद्धि को हिण्डति भवे ॥] एवं सेवंतेणं, तुह सुहगुणकित्तणं मए विहिअं। ता देसु मे सुकुसलं, भवे भवे पास! जिणचंद् ! ॥२०॥ [ एवं सेवमानेन तव शुभगुणकीर्तनं मया विहितम् । तद् ददस्व मे सुकुशलं भवे भवे पार्श्व! जिनचन्द्र !॥] इअ थुओ सुहओ गुणसंजुओ ससिगणंवरसुंदरतावणो । स उवसग्गहरस्स दलेहि सो दिसउ तेअसुसायरसंपर्य||२१||-द्रुतविलम्बितम् । [इति स्तुतः सुखदो गुणसंयुतः ___ शशिगणाम्बरसुन्दरतापनः । सन् उपसर्गहरस्य दलैः स दिशतु तेजासुसागरः सम्पदम् ।।] Page #190 -------------------------------------------------------------------------- ________________ ङ-परिशिष्टम् । प्रियङ्करकथान्तर्गतविशिष्टनगनगरनरादीनामकारा द्यनुक्रमः अगस्ति अभयकुमर अरिसू (शू) र अर्जुन आइच. आइचजसा आनंदपूरि १८, ३६ उवसग्गहर ८० कंडरीअ अशोकचन्द्र ३, ३७, ३९, ६८, आनन्द ईश्वर कमठ ५७ कमल ३, ४, ६४ ७६ अशोकपुर (नगर) ३, ११, १३, काकुत्स्थ १७, ३७, ४२, ४३, ७०, ७६ कामदेव अशोकमाला कल्प कश्यप ३ कामल ९५ काशी ९५ केशव ८६ | गुणाकर ९० गौतम २१ चाणाक्य उत्तराध्ययन ३४ जयङ्कर उपसर्गहर (स्तत्र ) १, २, २२, जिणसूरि जिनदास ३४, ३६, ४३, ५०, ५४, ६१–६३, ७६, ८१, ८२, जिनसूर ८७, ८९, ९५-९६ | जीरा उला २, ३३, २८ ९५ ८४ २४ ८१ ५५ १८ ५५ ५५ ५५ ५५ १४ २५ ८० ७७, ९४ ८६ ४७ ९५ ९४ Page #191 -------------------------------------------------------------------------- ________________ ५० अकाराद्यनुक्रमः ८४ त्रिविक्रम ४४ पासदत्त ९, १५, १७, १८,२३, दशवैकालिक २१, ३२ २४, ३०, ३६, ४४, दानसूर ४७, ७२, ९३ देवबल्लभ ६, ७, ६८ पासा धनदत्त ४७-४९, ५१, ७७ | प्रियङ्कर ३, १६,२४, ३०, ३१: धनश्री ४७ | ३३-३५, ३७, ४०, ४२धरण १, १५, ३३, ८२, ४४, ४९-५१, ५३,५४,५६ -५७, ६०, ६२-६४, ६६, धर्मनिधि ८० ६८,७०,७१,७४-७८,८०, धर्मात्मज ५७ / ८१, ८३, ८८,९२,९४,९५ नन्दीश्वर ५१ । प्रियश्री ९, १०, १२, १६,२०, नमस्कारमन्त्र । २२, २५, २७, २८,३०,७२ | ब्रह्मन् नवकार भद्दबाहु भद्रबाहु १, ३३, ८१, ८२ नाभि भूमिदेव मगध पउमावइ महजस पद्मावती महाविदेह पाडलीपुर पाण्डव यशोमती ३९ ६२, ६३ पार्श्व २, ५०, ५१, ५४, ६३, युधिष्ठिर ८२-८६ / रङ्क ११ पार्श्वचिन्तामणि ८२ रणसू(शूर ३, ६४ पास ८५-८६ राम ८, १८, ३९, ५७, ७८ नल ३९ बल ४३ नहुष नैषध سم و هم Page #192 -------------------------------------------------------------------------- ________________ ङ-परिशिष्टम् रावण रिसह ३७, ७८ ( सणंकुमारु ९५ सनत्कुमार सिंहलद्वीप ७८ सिंहलेश्वर . रोह ८० ४२ | सीता सुधाभूषण सुलसा ९५ सेणि लक्ष्मण वसुमती वामा विवेकविलास विशालराज वैरोट्या. शक्रस्तव शत्रुञ्जय श्रीपर्वत श्रीमती श्रीवासनाम . सेत्तुंज ४६,४७ सोमदास सोमवती ८१, ९२ सौधर्म स्थानाङ्ग ५१, ७७ हनूमत् . ९, ३५ हर ६५ हितङ्कर २१ सगर ५१,७८ Page #193 -------------------------------------------------------------------------- ________________ AN OPINION By! Dr. Johannes Hertel, Professor of Sanskrit in the University of Leipzig. "As to Priyankara-nộpa-katha, no introduction i it can possibly be written without the rest of thi text. The story is interesting, not only from the view of Jain religion, but also from that of folk-lore and that of language, as it contains many stanza not only in Prakrit, but in old Gujarati as well When finished, I therefore should like to use it as i text-book with some of my pupils who are interested in narrative literature.” [ Vide his letter, dated the 23rd August 1927 1 Page #194 -------------------------------------------------------------------------- ________________ वाईन्डर:-मिखुजी बाबाजी. भनजी स्ट्रीद, मुंबई नं. 3