SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना w inn पलितानि-पलियां ५१ । भोगान् । पादयोर्लग्नः पगे लाग्यो ५९ भोजनगौरवेण पादौ अवधार्यताम्=पधारो ४१ मण्डयित्वा मांडीने पारणं-पारj ९०, ९१ मध्ये ८३, ८८ पारणक-पारj ९०, ९१ मनो वलितम्-मन वाळ्यु ३८ पार्श्व=पासे ५, ३०, ४४, ५५ मनो वालयति मन वाळे छे २० पार्धात्=पासेथी ६८, ७५ मम कार्यमस्ति-मारे काम छे ५० पोट्टलकं-पोटलं ३७ मन्ये मार्नु छु ५८ प्रदक्षिणां दत्त्वा प्रदक्षिणा दइने ८४ मम मनः कापि न मन्यते= प्राघूर्णिक-परोणो ७२ मारुं मन क्यां पण मानतुं नथी ५५ प्राध्वर:=पाधरो ५६ मातृपितरौ प्राध्वरं-पाधलं, सीधुं ५९ माननं प्राभूतं ७३ मानं प्राभतकं ७६ मानितम् मान्यु ५९,७५, बलेन मिलनोत्कः-मळवाने उत्सुक ५६ ब्रुडन-बूडवू ५६ मिलित भलाप्य भळावीने मुक्तम् मूक्यु भवने समागता मृतकार्याणि भाणयन्ति भणावे छे ३२ मोक्षः छुटकारो भिल्लु-भील | मोचनाय-मूकाववा माटे भुक्तः | यके भेषजपानीयं ४१ यज्जातं जे बन्यु भोगः बलि १६, ३६,५०, ६६, । यावता ८३ योत्रित ६६. २० 099ur mmm ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy