SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु २३ नाल्लिङ्गयनुमीयते । यावदतिक्रान्ता त्रिप्रहरी । न चायाति विमानम् । उत्पश्यो लोकः सा च । एवं सति शुकः समेत्य बमाण-'रे राक्षसि ! क कृष्णः १ क विमानम् ? क चास्यास्तवेदृशी पात्रता ? केवलमेतद्धि "कृतं प्रतिकृतं कुर्याद् , हिंसिते प्रतिहिंसनम् । __ त्वया लुश्चापितौ पक्षौ, मया मुण्डापितं शिरः ॥१॥" लोकैः पृष्टम्-किमेतत् १ शुकेनोक्ता सा कथा प्रपञ्चय । जहास लोकः । सा तु मम्लौ । गताः सर्वे स्वस्थानम् ॥ Singe Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy