________________
अन्तर्कथासु
२३
नाल्लिङ्गयनुमीयते । यावदतिक्रान्ता त्रिप्रहरी । न चायाति विमानम् । उत्पश्यो लोकः सा च । एवं सति शुकः समेत्य बमाण-'रे राक्षसि ! क कृष्णः १ क विमानम् ? क चास्यास्तवेदृशी पात्रता ? केवलमेतद्धि
"कृतं प्रतिकृतं कुर्याद् , हिंसिते प्रतिहिंसनम् । __ त्वया लुश्चापितौ पक्षौ, मया मुण्डापितं शिरः ॥१॥" लोकैः पृष्टम्-किमेतत् १ शुकेनोक्ता सा कथा प्रपञ्चय । जहास लोकः । सा तु मम्लौ । गताः सर्वे स्वस्थानम् ॥
Singe
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org