SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनुपकथा । , स आह-सभायां षोडशगजप्रमाणा समचतुरस्रा शिलाऽस्ति, यत्र सार्थवाहाः प्राभृतं कुर्वन्ति । तां य एकेनैव हस्ते - नोत्पाटयिष्यति स पिता स पुत्रं गृह्णीयात् । ततः अतिथिपित्रा सा शिला लीलया एकेनैव हस्तेनोत्पाट्य मस्तकोपरि छत्राकारेण धृता । सर्वेषां कौतुकं जातम् । मन्त्री ऊचे - एष न सामान्यः । राजाssह-त्वं पिता न भवसि किन्तु देवो वा दानवो वा विद्याधरो वा । स्त्रियोऽपि मानव्यो न स्युः, किन्तु देवाङ्गनाः विद्याधर्यो वा । कस्मादस्मान् विप्रतारयसि १ स्त्ररूपं प्रकटीकुरु । ततः स देवरूपो जातः । स्त्रियोऽपि अशीभूताः । राजेन्द्र ! अहं राज्याधिष्ठायको देवोऽस्मि । तव मरणसमयज्ञापनाय राज्याई पुरुषस्य राज्ये स्थापनाय चात्रागतोऽस्मि । त्वमद्यापि बहुतृष्णः बह्वाशातरलितोऽसि । यतः - " अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ २२९ ॥ जरायामागतायां केनाऽपि किमपि न स्यात् । उक्तं च*"" बैल हुंती (ति) हउं पामउं एलेनु (१) धन (ण) ढोर । ए त्रणि विमासण करि बेसा चारण चोर ॥ २२२ ॥ " · Jain Education International १ ' गृहीत्वा यातु' इति ङ. -पाठः । २ ' दानवो वा, किन्तु देवो वा, त्वं मनुषो न भवसि, विद्याधरो वा' इति ङ-पाठः । ३ 'देवो जातः' इति ङ पाठः । ४ तात्पर्यम् - बले सत्यहं प्राप्नोमि निष्कारणं धनं पशून् । एते त्रयो विमर्शनं कुर्वन्ति वेश्या चारणचौरः । ५ 'वार वहता याम तु ले तु पर धन ढोर' इति ङ-पाठः । ७३ For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy