SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीजिनसूरमुनिवर्यविरचिता तव मनसि कोऽपि विमर्शो नास्ति-अहं वृद्धो जातः, कस्य राज्यं ददामि। जीर्णस्तम्भभारं नव्यस्तम्भे स्थापयामि । राज्ञा पृष्टम्-कदा मम मरणमस्ति । देवः प्रोचे-इतश्च सप्तमे दिने मरणमस्ति । तदाकर्ण्य राजा भीतः । यतः "पंथसमा नत्थि जरा दारिद्दसमो पराभवो नत्थि । __ मरणसमं नत्थि भयं खुहासमा वेयणा नत्थि ॥२२३॥" ततो नृपेण देवः पृष्टः-राज्याह पुरुषं कथय यथाऽहं पट्टे स्थापयामि । देवः प्राह-प्रियङ्करस्य पुण्याधिकस्य राज्यं देहि, अपरस्य कस्यापि सभायां राज्यानहत्वात् । राजाऽऽह-राज्यदानं हारतस्करस्य न युक्तम् । यतः"कुराजराज्येन कुतः प्रजासुखं कुपुत्रपुत्रेण कुतो निवृत्तिः । कुदारदारेण कुतो गृहे रतिः कुशिष्यमध्यापयतः कुतो यशा१॥ २२४ ॥" देव आह"देशसौख्यं प्रजासौख्यं, चेद् वाञ्छसि नराधिप! । स्थापय त्वं तदा राज्ये, पुण्योत्कृष्टं प्रियङ्करम् ॥२२५॥' १ छाया पन्थसमा नास्ति जरा दारिद्यसमः पराभवो नास्ति । मरणसमं नास्ति भयं, क्षुधासमा वेदना नास्ति ॥ २ 'तं पदे,' इति -पाठः। ३ 'निज देशस्य सुस्वास्थ्य' इति ड-पाठः ४ 'पुण्याकृष्टं' इति क-पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy