SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता तस्या गौरवं कोऽपि न करोति । यतः" 'गउरव कीजइ अलवडी, नवि को की(सी)या न राम । गरथविहूणा माणसह, गादह चूंचा नाम ॥ ६३ ॥" तथाच“त्वमगस्तिरहं रामो, दृष्टोऽसि कदलीवने । आदरं शिथिलं कृत्वा, अद्य देवः समागतः॥६४॥" गुरुरूवाच" धनमर्जय काकुत्स्थ !, धनमूलमिदं जगत् । ___ अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥६५॥" व्यवहारिपत्नीभिर्भगिनीभिः सा हसिता। विवाहमिलितलोका अपि कथयन्ति-भगिनीत्वे समानेऽपि पुण्यपापयोरन्तरं कियदस्ति ? । एषा रन्धनायेव कुर्वाणास्ति । अपरा राजीवदादेशं ददानाः 'ति । यत:"नं करंति जे तव संजमं च ते तुल्लपाणिपायाणम् । पुरिमा ममपुरिमागं अवस्स पेसत्तणमुवेति ॥ ६६ ॥" मगि कृाह स्यं दृष्ट्वा पासदत्तपत्नी मनसि दूना पराभवपदं प्राचन्तयति-कुलगुणांश्च लोका न विलोकयन्ति, किन्तु धनमेव । यतः - - - १ अः पाठः । एतत्तत्पर्य तु यथा गरवं क्रयते अनुवरायाः(3) न काऽपि सीता न रामः। । वो तम्य मानुषस्य गर्दभस्य चूचा(३) इति नाम ॥ २'ब ' व पाठ । ३ छा .... . ये नपः संयमं च ते तुल्यपाणिपादानाम् । भषामा अवश्यं प्रेष्यत्वमुपयान्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy