SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । "'जाई विज्जा रूवं तिनि वि निवडतु कंदराविवरे ।। अत्थो चिअ परिवड्दउ जेण गुणा पायडा हुंति ॥६७॥" अहमभाग्या अकर्मिका पुण्यरहिता विवाहे भगिनीभिः परिहसिता तत् प्राग्भवकृतखण्डतपसः फलम् । यतः""अद्धो षण्डा तप कीया, छतइ न दीधा दान । ते किम पामइ जीवडा, परभवि धन बहुमान ? ॥६८॥" ततो विवाहे जाते सकर्मिका भगिन्यो भ्रातदत्तदुकूलमहाभरणाः सगौरवं कृतश्वशुरवासवस्त्रार्पणेन सन्तोषितसाथागतदासाः खगृहे प्रहिताः । निर्धना अकर्मि का भगिनी बान्धवातरेगहीनमानहीनस्थलकशाटिका साधमानायितवरातिकाऽपि निजगृहे प्रेषिता । मार्गे सा गच्छन्ती मनस्यार्तध्यानं कुशोगा जीवं प्रति कथयति । यत: "अरि मन अप्पउ खंच करि, चिंताजालि म पाडि । फल तेतुं पणि पामीइ, जेतुं लिखिउ निलाई ॥६॥" १ छायाजातिः विद्या रूपं त्रीण्यपि निपतन्तु कन्दराविवरे। अर्थ एव परिवर्धतां येन गुणाः प्रकटा भवन्ति ॥ २ तात्पर्यम्-- अधानि खण्डितानि तपांसि कृतानि (स्वशको ) मत्यां न दत्ता । द ते कथं प्राप्नुवन्ति जीवाः परभवे धनबहुमानौ ? ॥ ३ 'पितृभ्यां दत्तदुकूल.' इति क-पाठः। ४ 'सहागतदामदासी: क-पाठः। ५ 'राहीन.' इति क-पाठः। ६ तात्पर्यम् अरे मनः ! आत्मनि क्षान्ति धर चिन्तांजालं मा पत ! फलं तावत् प्राप्यते यावत् ते लिखितं ललाटे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy