SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९० श्रीजिनसूरमुनिवर्यविरचिता "न्याय्यो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारं प्रवर्तन्ते स जीयात् पृथिवीपतिः ॥ २६८ ॥ प्रजानां धर्मप भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागो, यः प्रजा नैव रक्षयेत् ॥ २६९॥" ततो राज्ञा प्रासादादिसप्तक्षेत्र्यां धनं व्यंप्तम् "" जिणवणे जिणबिंबे पुत्थयलिहणे चउव्विहे संघे । जो das नियदव्वं सुकयत्था ते अ संसारे ॥ २७० ॥३ मासमध्ये साधर्मिकं वात्सल्यद्वयं पाक्षिकस्य पारणे २ श्रीधरणेन्द्रदत्तमुद्रिका रत्नप्रसादात् साधर्मिक वात्सल्यं करोति । बहूनि वर्षाणि जातानि ॥ एकदा पारणके राजा श्रीगुरुवन्दनार्थं प्राप्तः । उपदेशो दत्तः, तदैकः श्राद्धो जिनधर्मवासितः सप्तधातुविहितश्राद्धैकादशप्र तिमः श्रावकैकविंशतिगुणाभिरामेण श्रीआनन्दप्रतिमः द्वादशव्रतधरः श्रीगुरुपादयोः वन्दनकानि ददानोऽस्ति । राज्ञा स नैष्ठिक १ ' व्ययितम्' इति क-पाठः । २ छाया - जिनभुवने जिनबिम्बे पुस्तक लेखने चतुर्विधे से | ये वपन्ति निजं द्रव्यं सुकृतार्थास्ते च संसारे ॥ ३ ङ-पाठस्तु यथा " " जिणभुवण - जिणबिंब - पुत्थय - संघसरूवाई सत्त खित्ताई । जिण्णोद्धारं पोसहसाला तह साधारणं चेव ॥ [ जिनभुवन जिनबिम्ब-पुस्तक सङ्घरूपाणि सप्त क्षेत्राणि । जीर्णोद्धारं पौषधशाला तथा साधारणं चैव ॥ ] ४' पक्षिकाद्वयपारणे' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy