________________
घ- परिशिष्टम्
[ दर्शनदर्शनदं तव दर्शनकं लब्ध्वा शुद्धबुद्धया | नरतिर्यक्षु अपि जीवा गमनं भ्रमणं च न लभन्ते ॥ ] गुरुमाणं गुरुमाणं गुरुमाणं जे हु दिति सुगुरूणं । ते दुभवणे भवणे पार्वति न दुक्खदोगचं ॥ १२ ॥ [ गुरुमेभ्यो गुरुमेभ्यो गुरुमानं ये खलु दद्दति सुगुरुभ्यः । दुःखभवने भवने प्राप्नुवन्ति न दुःखदौर्गत्ये ॥ ] तुह सम्मत्ते लद्धे, लद्धं सिद्धीइ सुद्धमुद्धा णं । रयणे रयणे पत्ते, जह सुलहा रिद्धिसंपत्ती ॥ १३ ॥ [ तव सम्यकूत्वे लब्धे लब्धः सिद्धेः शुद्धमूर्धा ननु । रत्ने रत्ने प्राप्ते यथा सुलभा ऋद्धिसम्प्राप्तिः ॥ ] सुहवरणे तुह चरणे, चिंतामणिकप्पपायवन्भहिए । लद्वे सिद्धिसमिद्धे, लद्धममुद्धं तिजयसारं ॥ १४ ॥ [ शुभवरणे तव चरणे चिन्तामणिकल्पपादपाभ्यधिके । लब्धे सिद्धिसमृद्धे लब्धममुग्धं त्रिजगत्सारम् ॥ ] सामी ! कामियदायं, नच्चा सुच्चा जिआ तुमं पत्ता । पावंति अविग्घेणं, सिग्घमहग्घं कुसलवगं ॥ १५ ॥ [ स्वामिन्! कामितदार्थ (तारं) नत्वा श्रुत्वा जीवास्त्वां प्राप्ताः । प्राप्नुवन्ति अविमेन शीघ्रमहार्थं कुशलवर्गम् ॥ ] तिव्वायरेण भव्वा, तुह मुहकमलाउलेहि असम्मत्ता । पावंति पापहीणा, जीवा अयरामरं ठाणं ॥ १६ ॥ [ तीव्रादरेण भव्यास्तव मुखकमलाकुलैरसमाप्ता: ( 2 ) । प्राप्नुवन्ति पापहीना जीवा अजरामरं स्थानम् ॥ ] इय संथुओ महायस, नियजसकरपयर पाविअसुसोम ! | नियमहणो अणुसारा, सारगुणा ते सरंक्षण ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
४७
www.jainelibrary.org