________________
श्रीउपसर्गहरस्तोत्रपादपूर्तिरूपं श्रीपार्श्वस्तोत्रम्
तुह सुहपयगयचित्तण, भत्तिब्भरनिभरेण हिअयेण। अह देहि मे हिअकर, सुचरणसरणं निरावरणं ॥१८॥
-जुअलम् [इति संस्तुतो महायशो! निजयशस्करप्रकरप्राप्तसुसोम । निजमतेरनुसारात् सारगुणांस्ते स्मरता ॥ तव शुभपदगतचित्तेन भक्तिभरनिर्भरेण हृदयेन ।
अथ देहि मे हितकरं सुचरणशरणं निरावरणम् ॥] बहुरम्मधम्मदेसण-सुणणे थुणणे वि दुलह सम्मत्तो। ता देव ! दिज बोहिं, सोहिं को हिंडइ भबंमि ॥१९॥ [ बहुरम्यधर्मदेशनश्रवणे स्तवनेऽपि दुर्लभं सम्यक्त्वम् ।
तद् देव ! देया बोधि शुद्धि को हिण्डति भवे ॥] एवं सेवंतेणं, तुह सुहगुणकित्तणं मए विहिअं। ता देसु मे सुकुसलं, भवे भवे पास! जिणचंद् ! ॥२०॥ [ एवं सेवमानेन तव शुभगुणकीर्तनं मया विहितम् । तद् ददस्व मे सुकुशलं भवे भवे पार्श्व! जिनचन्द्र !॥] इअ थुओ सुहओ गुणसंजुओ
ससिगणंवरसुंदरतावणो । स उवसग्गहरस्स दलेहि सो दिसउ तेअसुसायरसंपर्य||२१||-द्रुतविलम्बितम् । [इति स्तुतः सुखदो गुणसंयुतः ___ शशिगणाम्बरसुन्दरतापनः । सन् उपसर्गहरस्य दलैः स दिशतु तेजासुसागरः सम्पदम् ।।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org